Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 188 - Untrue announcement of the death of the Buddha and the birth of Ānanda

yadā bhagavatā ṣaṭtriṃśadbhūtakoṭiparivāraṃ māraṃ papīyaṃsamabhinirjitya anuttaraṃ jñānamadhigataṃ, tadā sāntaḥpurāmātyapaurajanapadasyārocitam: adya śramaṇo gautamaḥ kālagataḥ iti; rājā śuddhodanaḥ sāntaḥpurakumārāmātyapaurajanapadaḥ śocitumārabdhaḥ; devatānāṃ darśanamadhastātpravartate; śuddhāvāsakāyikābhirdevatābhirarocitaṃ: na bhagavān kālagato'pi tu bhagavatānuttaraṃ jñānamadhigatamiti; tato rājā śuddhodanaḥ paramānandamupāgataḥ; tenasamayenāmṛtodanasya dārako jātaḥ; tasya jātau jātimahaṃ vistareṇa kṛtvā nāmadheyaṃ vyavasthāpyate, kiṃ bhavatu dārakasya nāma iti; jñātasya kathayaṃti: ayaṃ dārakaḥ ānande vartamāne jātaḥ; tadbhavatu dārakasyānanda iti nāmadheyaṃ vyavasthāpitam; ānando dārako'ṣṭābhyo dhātrībhyo'nupradattaḥ; dvābhyāmaṃśadhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ; sa dhātryaṃśagato naimittikairvyākṛto'nena dārakeṇa bhagavataḥ śākyamunerupasthānaṃ kartavyamiti; dārako naimittikairvyākṛta iti śrutvā amṛtodanaḥ saṃlakṣayati: yadyevaṃ bhagavān pravrājayiṣyati, na tatpurastādavatāro'pyanena kartavya iti; sa yadā bhagavān kapilavastvāgacchati tadā (i 53) vaiśālīnnīyate; yadā bhagavān vaiśālīṃ gacchati tadā punaḥ kapilavastu nīyate; atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātaṃ; dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānāmekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitamatīnāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate: ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkataprāptaḥ kaḥ saṃbādhaprāptaḥ ko'pāyanimnaḥ ko'pāyapravaṇaḥ ko'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ; kasya anavaropitāni kuśalamulānyavaropayeyaṃ? kasyāvaropitāni paripācayeyaṃ? kasya pakvāni vimocayeyam? āha ca:
apyevātikramedvelāṃ sāgaro makarālayaḥ |
na tu vaineyavatsānāṃ buddho velāmatikramet ||

Like what you read? Consider supporting this website: