Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 186 - Another story of a barber

bhūtapūrvaṃ bhikṣavo'nyatarasmin karvaṭake gṛhapatiḥ prativasati; tena sadṛśātkulātkalatramānītaṃ; sa tayā sārdhaṃ krīḍati ramate paricārayati; tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ; bhūyo'pi krīḍato ramamāṇasya paricārayataḥ putro jātaḥ; bhūyo'pi krīḍato ramamāṇasya paricārayataḥ putro jātaḥ; yāvatkrameṇa sapta putrāḥ jātāḥ; tasya rājanāpito vayasyaḥ; so'putraḥ; kare kapolaṃ kṛtvā cintāparo'vasthitaḥ; na me putro na duhitā; mamātyayātsarvaṃ svāpateyamaputrakamiti kṛtvā rājavidheyaṃ bhaviṣyati iti; sa tena gṛhapatinā dṛṣṭa uktaśca: vayasya kimasi cintāparaḥ? sa (a 443 ) kathayati: vayasya kathaṃ na cintāparo bhaviṣyāmi yasya me iyatdhanajātaṃ na putro na duhitā, mamātyayātsarvametadrājavidheyaṃ bhaviṣyati iti; sa kathayati: yadyevameṣa mama sarvakanīyān putraḥ: sa mayā tava dattaḥ iti; tenāsau pratigṛhītaḥ; yāvadgṛhapatiḥ kālagataḥ; te tasya putrāḥ yadā kenacitsārdhaṃ kaliṃ kurvanti tadā tena paribhāṣyante: yūyamapi kaliṃ kurutha yeṣāṃ bhrātā nāpitaḥ iti; te daurmanasyajātāḥ saṃlakṣayanti: yatkiṃcidvayaṃ paribhūtāḥ sarvaṃ tadasya bhrāturdoṣāt; sarvathā ācchettavya iti; sa tairācchinno nāpitaḥ; tena sarvanāpitāḥ kriyākāraṃ kāritāḥ, amukasya gṛhapateḥ putrāṇāṃ na kenacitśmaśrukarma kartavyamiti; te dīrghaśmaśrunakhā jātāḥ; te rājñā dṛṣṭā uktāśca: bhavantaḥ kimarthaṃ yūyaṃ dīrghaśmaśrunakhāstiṣṭhatha? iti te kathayanti (i 51) anena nāpitena sarvanāpitā nivāritāḥ; na kenacideṣāṃ śmaśrukarma kartavyamiti; kiṃ kāraṇāt; tairyathāvṛttaṃ samākhyātaṃ; rājā kathayati: arhati pitā putraṃ dātuṃ; kimiti yuṣmābhirācchinnaḥ? tasyaiva prayacchata iti; tairakāmakaiḥ pratimuktaḥ; te daurmanasyajātāḥ lokāpavādabhayāttaṃ ghātayitumicchanti; mitrāmitramadhyamo lokaḥ; tasyāparaiḥ samākhyātaṃ; tenāsau nāpita uktaḥ: te māṃ praghātayitumicchanti; anujānīhi pravrajāmi iti; sa saṃlakṣayati: kāmameva pravrajatu taiḥ prāṇān viyokṣyata iti viditvā uktaḥ: putra yadyevaṃ gaccha pravraja; yatkiṃcidguṇagaṇamadhigacchethāstadā mamārocayiṣyasi iti; sa labdhānujño riṣīṇāṃ madhye pravrajitaḥ; tenānupacāryakenānupādhyāyakena pratyekabodhiḥ sākṣātkṛtā; sa saṃlakṣayati: mayā tasya pituḥ pratijñātamupadarśayiṣyāmi iti; gacchāmi, tāmimāṃ pūrvikāṃ pratijñāṃ niryātayāmi iti; sa tasya sakāśaṃ gatvā jvalanatapanavarṣaṇavidyotanaprātihāryaṃ yāvatmūlanikṛnta iva drumaḥ sa pādayornipatya praṇidhānaṃ kartumārabdhaḥ: yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārāḥ kṛtāḥ anenāhaṃ kuśalamūlena rājanāpitaḥ syāmiti; bhūyo'pi anena pañcasu pratyekabuddhaśateṣu kārān kṛtvā praṇidhānaṃ kṛtam: anenāhaṃ kuśalamūlena rājanāpitaḥ syāmiti; punarapi caturṣu samyaksaṃbuddheṣu kārān kṛtvā praṇidhānaṃ kṛtamanenāhaṃ kuśalamūlena
rājanāpitaḥ syāmiti; tasya karmaṇo vipākena bahūn vārān rājanāpitaḥ saṃvṛttaḥ.
bhūyo'pi bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kiṃ bhadanta upālinā karma kṛtaṃ yena vinayadhārāṇāmagro nirdiṣṭaḥ iti; bhagavānāha: kutra praṇidhānaṃ kṛtaṃ?

Like what you read? Consider supporting this website: