Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 182 - Story of Śaṅkha and Likhita

bhūtapūrvaṃ bhikṣavaḥ vārāṇasyāṃ nātidūre puṣpaphalasaṃpannamāśramapadaṃ nānāvihaganikūjitaṃ viśvastamṛgapakṣiniṣevitam; tatra dvāvṛṣī bhrātarau prativasataḥ phalamūlāmbubhakṣāvajinavalkaladhāriṇau śaṅkhaśca likhitaśca; śaṅkha upādhyāya likhitaśca śiṣyaḥ; tau vārāṇasyāṃ sarvalokaprakhyātau; rājñāpi brahmadatte<na> viditau: amuṣminnudyāne dvāvṛṣī bhrātarau prativasataḥ śaṅkhaśca likhitaśca; tatra śaṅkha upādhyāyo likhitaśca śiṣyaḥ iti; yāvadapareṇa samayena śaṅkha udakasya kuṇḍikāṃ pūrayitvā mūlaphalānāmarthe vanaṃ gataḥ; likhitastu sarātramevotthāya pūrvataraṃ gataḥ; sa puṣpaphalānyādāya tvaritamāgataḥ; ātmīyāmāṭikāṃ pratyavekṣate; svalpaṃ pānīyaṃ; sa tṛṣṇārtaḥ saṃlakṣayati upādhyāyasantakaṃ pānīyaṃ pibāmi iti; tena pītaṃ; yāvatśaṅkha riṣirmūlaphalānyādāya tṛṣāparyākulīkṛtamukhaḥ āśramaṃ praviṣṭaḥ; kuṇḍikāṃ pratyavekṣate; paśyati riltikāṃ; sa saṃjātāmarṣaḥ kathayati, kena coreṇa pānīyamapahṛtaṃ? iti; likhitaḥ kathayati: upādhyāya ahaṃ coraḥ; mayā pītaṃ; daṇḍaṃ prayaccha iti; sa kathayati: tvaṃ mama bhrātā śiṣyaśca; yadi pītaṃ supītaṃ yathāsukhamiti; sa kathayati: upādhyāya na śaknomyahametatkaukṛtyaṃ prativinodayituṃ; prayaccha me gurukaṃ daṇḍaṃ yaścorasya pradīyate iti; evamuktaḥ śaṅkha ṛṣiḥ (a 441 ) prakupitaḥ kathayati: nāhaṃ daṇḍamanuprayacchāmi: yadi tvaṃ daṇḍenārthī rājñaḥ sakāśaṃ gaccha iti; sa rājñaḥ sakāśaṃ gataḥ; tasmiṃśca samaye rājā mṛgavadhāya saṃprasthitaḥ; tenāsau jayenāyuṣā vardhayitvā gāthayā vijñaptaḥ:
ahaṃ coro mahārāja yo'syādattaṃ jalaṃ pibet |
prayaccha me guruṃ daṇḍaṃ yaścorasya pradīyate ||
rājā kathayati: nāsti pānīyasyādattādānamiti; api tu kasya santakaṃ tvayā jalamapahṛtaṃ? <iti>; tena yathāvṛttaṃ samākhyātaṃ; rājā kathayati: sa tava bhrātā upādhyāyaśca; gaccha na tvaṃ daṇḍārhaḥ iti; sa kathayati deva na śaknomyahaṃ kaukṛtyaṃ (i 44) prativinodayituṃ; prayaccha me guruṃ daṇḍaṃ yaścorasya pradīyate iti; evamukte rājā prakupitaḥ tīvreṇa paryavasthānena paryavasthitaḥ; sa kathayati: yadyevamatraiva tiṣṭha na tāvatprayātavyaṃ yāvadahaṃ pratinirvṛttaḥ iti; sa rājā mṛgavadhaṃ kṛtvā saṃcintyānyena dvāreṇa praviṣṭaḥ na bhūyo nirgacchati; amātyai ṣaṣṭe divase rājño niveditaṃ: deva tasya riṣeradya ṣaḍdivasā<n> tasminneva pradeśe tiṣṭhataḥ ājñāṃ dātumarhasi iti; rājā kathayati: uddhṛtadaṇḍo bhavatu; gacchatu, eṣaivāsya daṇḍaḥ iti; amātyaistasya riṣerākhyātaṃ: ṛṣe deva kathayati uddhṛtadaṇḍo'sau gacchatveṣa evāsya daṇḍaḥ iti; sa vigatakaukṛtyaḥ prakrāntaḥ.
kiṃ manyadhve bhikṣavaḥ? yo'sau rājā brahmadatta eṣa eva sa rāhulaḥ tena kālena tena samayena; yadanena cittaṃ pradūṣya riṣirabhihitaḥ; tasmin pradeśa tiṣṭha; na te gantavyamiti; tasya karmaṇo vipākena mātuḥ kukṣau ṣaḍvarṣāṇyuṣitaḥ; iti hi bhikṣavaḥ ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ pūrvavadyāvadevaṃ vo bhikṣavaḥ śikṣitavyam.
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kiṃ bhadanta āyuṣmatā bhadrikeṇa karma kṛtaṃ yasya karmaṇo vipākena pradhānapuruṣāṇāṃ rājā saṃvṛttaḥ? bhagavānāha: bhadrikeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni; bhadrikeṇaiva karmāṇyupacitāni ko'nyaḥ pratyanubhaviṣyati; na bhikṣavaḥ karmāṇi kṛtānyupacitāni <na> bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca;
na praṇaśyanti karmāṇyapi kalpaśatairapi |
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||

Like what you read? Consider supporting this website: