Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 181 - The story of the two Ābhīrīs

bhūtapūrvaṃ bhikṣavo'nyatamasmin gokule dvau ābhīryau prativasataḥ; mātā ca duhtā ca; te abhikṣṇaṃ mathitaghaṭamādāya grāmāntaṃ gacchataḥ; tayorduhitā śāṭhyasamudācārajātā mātā ṛjukā; duhitā kathayati: amba gṛhāṇa (a 440 ) tāvanmathitaghaṭaṃ prasrāvaṃ karomi iti; sāgṛhītvā saṃprasthitā; śāṭhyasamudācāreṇa pṛṣṭhato lambata eva, na tāmanugacchati; evaṃ tayāsau mātā ṣaṭkroṣānmathitaghaṭaṃ vāhitā.
kiṃ manyadhve bhikṣavaḥ? yāsāvābhīrīduhitā eṣā eva yaśodharā tena kālena tena samayena; yadanayā mātā śāṭhyasamudācāreṇa ṣaṭkroṣānmathitaghaṭaṃ vāhitā, tasya karmaṇo vipākenānayā rāhulaḥ ṣaḍvarṣāṇi kukṣiṇā ūḍhaḥ iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ pūrvavadyāvadevaṃ vo bhikṣavaḥ śikṣitavyam.
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kiṃ bhadanta āyuṣmatā rāhulena karma kṛtaṃ yasya karmaṇo vipākena mātuḥ kukṣau ṣaḍvarṣāṇyavasthitaḥ iti; bhagavānāha: rāhulenaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni; rāhulena karmāṇi kṛtānyupacitāni ko'nyaḥ pratyanubhaviṣyati; na bhikṣavaḥ karmāṇi kṛtānyupacitāni na bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca;

na praṇaśyanti karmāṇyapi kalpaśatairapi |
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām || (i 43)

Like what you read? Consider supporting this website: