Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 171 - The story of the king Vajrabāhu

bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryāṃ vajrabāhurnāma rājā rājyaṃ kārayati ṛddhaṃ ca yāvadākīrṇabahujanamanuṣyaṃ ca; sa rājā śrāddho bhadraḥ kalyāṇāśayaḥ ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate; tenātyantaṃ maitrī svabhyastā; trirdivasasya maitrīṃ samāpadyate; tasya maitrīṃ samāpadyamānasya yācanakajano vihanyate; tenāmātyānāmājñā dattā; bhavanto vārāṇasyāṃ caturṣu nagaradvāreṣu dānaśālā māpayitvā śramaṇabrāhmaṇakṛpaṇavaṇīpakādhvagayācanakebhyo yo yenārthī tasmai tadanuprayacchata iti; evaṃ deva ityamātyā rajño vajrabāhorpratiśutya vārāṇasyāṃ caturṣu nagaradvāreṣu dānaśālā māpayitvā annapānavastraśayanāsanahiraṇyasuvarṇamuktāvaiḍūryaśaṃkhaśilāpravāḍajātarūparajatāśmagarbhamusāragalbalohitikādakṣiṇāvartādidravyasaṃbhārenāvasthitāḥ yācanakajanaṃ saṃtarpanāya; yāvadapareṇa (a 432 ) samayena vaiśravaṇena rājñā aḍakavattāyāṃ rājadhānyāṃ paṃca yakṣā ojohārā nirvāsitāḥ; itaścāmutaśca paribhramanto vārāṇasīmanuprāptāḥ; te gopālakān paśupālakān tṛṇahārakān kāṣṭhahārakān pathājīvānutpathājīvāṃśca manuṣyān dṛṣṭvā kathayanti: bhavanto na yūyamasmān bibhīta? (i 19) iti; bhavantaḥ kimarthaṃ bibhīmaḥ yeṣāmasmākaṃ rājā maitryātmakaḥ kāruṇikaḥ sarvasatvahitādhyāśayena trirdivasasya maitrīṃ samāpadyate? iti; tataḥ te brāhmaṇaveṣamātmānamabhinirmāya vārāṇasyāṃ caturṣu dvāreṣu dānaśālāṃ pratyavekṣya vajrabāhuṃ rājānaṃ maitryā vyutthitaṃ jñātvā vinītaveṣadhāriṇo rajñaḥ sakāśamupasaṃkrāntāḥ; upasaṃkramya jayenāyuṣā ca rājānaṃ vardhayitvā ūcuḥ: deva bubhukṣitāḥ smāhāreṇa anugrahaṃ kuruṣva iti; rājñā amātyānāhūyoktāḥ: bhavanta etān brāhmaṇān praṇītenāhāreṇa saṃtarpayata iti; te kathayanti: māṃsarudhirabhakṣā vayamiti; rājñā amātyā abhihitā: bhavanto yadi māṃsasya <na> saṃbhavo'sti rudhirasya vīthyā dharmanyāyalabdhaṃ rudhiraṃ prayacchata iti; te kathayanti: sadyohatarudhiramāṃsabhakṣakā vayam; sadyohatena māṃsarudhireṇānugrahaṃ kuruṣva iti; rājā saṃlakṣayati: kutaḥ sadyohatasya māṃsarudhirasya saṃbhavaḥ parasya pīḍāmakṛtvā? yanvahamebhyaḥ svarudhiramanuprayaccheyamiti; tato vaidyānāhūya kathayati: bhavanto mama sarvāṅgikaṃ śirāvedhaṃ kuruta; yācanakajanaṃ saṃtarpayiṣyāmi iti; vaidyāḥ kathayanti: na vayaṃ prākṛtapuruṣāṇāmarthāya devasya śarīre śastraṃ nipātayāmaḥ; kuśalāḥ bhavanti bodhisatvāsteṣu teṣu śilpasthānakarmasthāneṣu; tena svayameva paṃcasu gātreṣu śastranipātaḥ kṛtaḥ; tataḥ svarudhireṇa saṃtarpya teṣāṃ tādṛśī dharmadeśanā kṛtvā yāṃ śrutvā te yakṣāḥ paṃcasu vratapadeṣu pratiṣṭhāpitāḥ.
<kiṃ manyadhve bhikṣavaḥ? yo'sau vajrabāhurnāma rājā ahameva sa tena kālena tena samayena; ye amī paṃca yakṣā ojohārāste evāmī paṃca bhikṣavaḥ; tadāpyete svarudhireṇa saṃtarpya paṃcasu vratapadeṣu pratiṣṭhāpitāḥ>; etarhyapyete mayā saddharmarasena saṃtarpya saṃsārakāntārāduttāryātyantaniṣṭhe yogakṣeme nirvāṇe pratiṣṭhāpitā.
yadā bhagavatā paṃcakā bhikṣavaḥ saddharmarasena saṃtarpya saṃsārakāntārāduttāryātyantaniṣṭhe yogakṣeme nirvāṇe pratiṣṭhāpitāstadā bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta bhagavatā paṃcakā bhikṣavaḥ saddharmarasena (i 20) saṃtarpya saṃsārakāntārāduttāryātyantaniṣṭhe yogakṣeme nirvāṇe pratiṣṭhāpitāḥ iti; bhagavānāha: kimatra bhikṣava āścaryaṃ yadidānīṃ mayā vigatarāgeṇa yāvatsarvajñānajñeyavaśiprāptena paṃcakā bhikṣavaḥ saddharmarasena saṃtarpya saṃsārakāntārāduttāryātyantaniṣṭhe yogakṣeme nirvāṇe pratiṣṭhāpitāḥ; yattu mayātīte'dhvani sarāgeṇa pūrvavatduḥkhadaurmanasyopāyāsaiḥ ete svarudhireṇa saṃtarpya paṃcasu vratapadeṣu pratiṣṭhāpitāḥ; tacchrūyatām.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: