Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 167 - The story of the thirsty caravan

bhūtapūrvaṃ bhikṣavaḥ viśvabhuṅnāma sārthavāhaḥ paṃcavaṇikśataiḥ sārdhaṃ saṃvyavaharannalpasalilakāntāramārgaṃ pratipannaḥ anupūrveṇa vindhyāṭavīṃ saṃprāptaḥ; teṣāṃ tatra sarvaṃ salilaṃ parikṣīṇam; vaṇiksārthaḥ salilavirahātpratisaṃkhyāne saṃprasthitaḥ; paṃca tu vaṇijaḥ salilamalabhamānā atyarthaṃ kāhalībhūtāḥ; viśvabhuksārthavāhastān tathāvidhān dṛṣṭvā kāruṇyādākaṃpitahṛdayo ūrdhvamukho devatāyācanaṃ kartumārabdhaḥ: śṛṇvantu bhavantaḥ śivavaruṇakuberavāsavādyā devā yena satyena satyavacanena mama sarveṣu samapravṛttā dayā anena satyena satyavacanena māhendro devo varṣatu; bodhisatvānubhāvena māhendraṃ bhavanamākampitam; śakrasya devendrasyādhastājjñānadarśanaṃ pravartate; sa saṃlakṣayati: kena māhendraṃ bhavanamākampitam? paśyati bodhisatvenānubhāvāt; tena tathāvidhaṃ māhendraṃ varṣamutsṛṣṭamenāsau vaṇiksārthaḥ saṃtarpitaḥ kāntāramārgaṃ samatikrāntaḥ. (i 13)
kiṃ manyadhve bhikṣavaḥ, yo'sau viśvabhuksārthavāhaḥ ahameva sa tena kālena tena samayena; ye te paṃca vaṇijaḥ salilavirahādatyarthaṃ kāhalībhūtā eta eva te paṃcakā bhikṣavaḥ; tadāpyete mayā salilena saṃtarpya kāntāramārgāduttāritāḥ; etarhyapi mayā ete saddharmarasena saṃtarpya saṃsārakāntārāduttāritāḥ.
yadā bhagavatā paṃcakā bhikṣavaḥ saṃsārakāntārāduttārya indriyabalabodhyaṅgaiḥ saṃvibhaktāḥ, tadā bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta bhagavatā paṃcakā bhikṣavaḥ saṃsārakāntārāduttārya indriyabalabodhyaṅgaratnaiḥ saṃvibhaktāḥ; bhagavānāha: kimatra, bhikṣava, āścaryaṃ yadidānīṃ mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena parimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ sarvajñena sarvākārajñena sarvajñānajñeyavaśiprāptena paṃcakā bhikṣavaḥ saṃsārakāntārāduttarya indriyabalabodhyaṅgaratnaiḥ (a 430 ) saṃvibhaktāḥ; yattu mayāpi atīte'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijārāvyadhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ sārthavāhabhūtena ete svajīvitaparityāgena mahāsamudrāduttārya ratnaiḥ saṃvibhaktāḥ; tacchrūyatām.

Like what you read? Consider supporting this website: