Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 166 - The story of the two merchants

bhūtapūrvaṃ bhikṣavo dvau sārthavāhau abhūvatāṃ viśvabhuksuyātraśca; ekaikaśca catvāriṃśadvaṇiksahasraparivāraḥ; tatra suyātro naiṣkramyābhinandī; sa riṣīnāṃ madhye pravrajitaḥ; tenaikākinā vīryamāsthāya anācāryeṇānupādhyāyakena saptatriṃśadbodhipakṣyān dharmān saṃmukhīkṛtya pratyekabodhiḥ sākṣākṛtā; tasya te sārthikā sārthavāhamapaśyantaḥ itaścāmutaḥ ca samanveṣitumārabdhāḥ; yadā sarvathā nārāgayantastadānīṃ viśvabhujaḥ sārthavāho'navalokya prakrāntaḥ; samanviṣṭo'smābhirnārāgitaḥ; kathamatra pratipattavyam? iti; sa kathayati: tiṣṭhata, kāhalībhavata; samanveṣāmaḥ sārthavāhamiti; tato viśvabhuksārthavāha aśītyā vaṇiksahasraiḥ parivṛtaḥ suyātraṃ sārthavāhaṃ samanveṣitumārabdhaḥ udyānāvasathatapovaneṣu; sa tena dṛṣṭaḥ pṛṣṭaśca: kasmāttvaṃ sārthamapahāya pravrajita iti; kāyikī teṣāṃ mahātmanāṃ dharmadeśanā na vācikī; tenāsau sārthavāhaḥ saparivāro jvalanatapanavarṣanavidyotanaprātihāryairāvarjitaḥ; tena tānyaśītirvaṇiksahasrāṇi āmiṣopasaṃhāropasaṃhṛtānyuktāni: asmai kārān kuruta; asmai kārāḥ kṛtā niyataṃ phaladāyakā bhavanti; taiḥ tasminnanekāḥ kārāḥ kṛtāḥ.
kiṃ manyadhve bhikṣavo yo' sāvviśvabhuksārthavāha ahameva (i 12) sa tena kālena tena samayena; yāni vaṇiksahasrāṇyetānyeva tānyaśītirdevatāsahasrāṇi; tadāpyetāni mayāmiṣeṇopasaṃhṛtya paṃcasu vratapadeṣu pratiṣṭhāpitāni; etarhyapyetāni mayā saddharmarasenopasaṃhṛtya satyeṣu pratiṣṭhāpitāni; iti hi bhikṣavaḥ ekāntakṛṣṇānāṃ karmāṇāṃ vyatimiśraḥ yāvadevaṃ vo bhikṣavaḥ śikṣitavyam.
yadā bhagavatā paṃcakā bhikṣavaḥ saṃsārakāntārāduttārya indriyabalabodhyaṅgaratnaiḥ saṃvibhaktāḥ saddharmarasena saṃtarpitāḥ, tadā bhikṣavaḥ (a 429 ) saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta bhagavatā paṃcakā bhikṣavaḥ saṃsārakāntārāduttārya saddharmarasena saṃtarpitā iti; bhagavānāha: kimatra, bhikṣava, āścaryaṃ yadidānīṃ mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena parimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ sarvajñena sarvākārajñena sarvajñānajñeyavaśiprāptena paṃcakā bhikṣavaḥ saṃsārakāntārāduttarya saddharmarasena saṃtarpitāḥ; yattu mayāpi atīte'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijārāvyadhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ sārthavāhabhūtena paṃcakaiḥ kāntāramārge kṛcchrasaṃkaṭasaṃbādhaprāptāḥ salilaṃ vinā prāṇairviyujyamānā devatāyācanaṃ kṛtvā māhendrā salilavarṣeṇa saṃtarpitāḥ; tacchrūyatām.

Like what you read? Consider supporting this website: