Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 161 - The first anouncement of the birth of a great Man

(cps27 .1) atha bhagavān gayāyāṃ gayāśīrṣe caitya eva viharati sārdhaṃ bhikṣusahasreṇa sarvaiḥ purāṇajaṭilaiḥ sarvaiścārhadbhiḥ kṣīṇāsravaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairavahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñayā suvimuktacittaiḥ; aśrauṣū rājño māgadhasya śraiṇyasya biṃbisārasya pauruṣeyā janapadānanvāhiṇḍantaḥ; śākyānāṃ kumāra utpanno'nuhimavatpārśve nadyā bhāgirathyāstīre kapilasyarṣerāśramapadasya nātidūre; sa brāhmaṇairnimittikairvipaṃcanakairvyākṛtaḥ; sacedagāramadhyāvatsyati rājā bhaviṣyati cakravartī caturantyāṃ vijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ; tasyaivaṃrūpāṇi sapta ratnāni bhaviṣyanti tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhahapatiratnaṃ pariṇāyakaratnameva saptamam; pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām; sa imāṃ samudraparyantāṃ mahāpṛthivīmakhilāmakaṇṭakāmanutpātāmadaṇḍenāśastreṇa dharmeṇa samenābhinirjityādhyavatsyati; sacetkeśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayāgārādanagārikāṃ pravrajiṣyati tathāgato bhaviṣyatyarhan samyaksaṃbuddho vighuṣṭaśabdo loke; śrutvā ca punaryena rājā māgadhaḥ śraiṇyo biṃbisārastenopajagmuḥ; upetya rājānaṃ māgadhaṃ śraiṇyaṃ biṃbisāramidamavocan: yatkhalu deva jānīyāḥ; iha vayamaśrauṣma devasya janapadānanvāhiṇḍantaḥ; śākyānāṃ kumāra utpanno'nuhimavatpārśve nadyā bhāgirathyāstīre kapilasyarṣerāśramapadasya nātidūre; sa brāhmaṇairnimittikairvipaṃcanakairvyākṛtaḥ; sacedagāramadhyāvatsyati rājā bhaviṣyati cakravartī caturantyāṃ vijetā pūrvavadyāvadpariṇāyakaratnameva saptamam; pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ pūrvavadyāvaddharmeṇa samenābhinirjityādhyavatsyati; sacetkeśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya pūrvavadyācadarhan samyaksaṃbuddho vighuṣṭaśabdo loke; taṃ devo ghātayatu; (232) m ॰॰॰॰ grāmaṇya śākyānāṃ kumāra utpanno'nuhimavatpārśve nadyā bhāgirathyāstīre kapilasyarṣerāśramapadasya nātidūre pūrvavadyāvatsacedagāramadhyāvatsyati rājā bhaviṣyati cakravartī pūrvavadyāvaddharmeṇa samenābhinirjityādhyavatsyati; purvavadyāvatsacetkeśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayāgārādanagārikāṃ pravrajiṣyati tathāgato bhaviṣyatyarhan samyaksaṃbuddho vighuṣṭaśabdo loke; taṃ devo ghaṭayitu; m ॰॰॰ grāmanya evaṃ vocata; tatkasya hetoḥ; (cps27 .14) grāmanya śākyānāṃ kumāra utpanno iti pūrvavadyāvatsacetrājā bhaviṣyati cakravartī anuyātrakā asya bhaviṣyāmaḥ; atha rājā māgadhaḥ śraiṇyo biṃbisāra upari prāsādatalagataḥ paṃcāyācanavastūnyāyācate; aho batāyaṃ mama vijite tathāgata utpadyetārhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān; taṃ cāhaṃ darśanāyopasaṃkramayeyam; upasaṃkrāntasya ca me dharmaṃ deśayet; taṃ cāhaṃ dharmamājānīyāṃ; ājñātadharmasya ca me śikṣāṃ prajñāpayet; yaccāhaṃ tāṃ śikṣāṃ samādāya vaseyam; tatra bhagavān bhikṣūnāmantrayate; eṣa bhikṣavo rājā māgadhaḥ śrainyo biṃbisāra upari prāsādatalagataḥ paṃcāyācanavastūnyāyācate: aho batāyaṃ me vijite tathāgata utpadyetārhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān; taṃ cāhaṃ darśanāyopasaṃkramayeyam; upasaṃkrāntasya ca me dharmaṃ deśayet; taṃ cāhaṃ dharmamājānīyāṃ; ājñātadharmasya ca me śikṣāṃ prajñāpayet; yaccāhaṃ tāṃ śikṣāṃ samādāya vaseyam

Like what you read? Consider supporting this website: