Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 156 - q) Śakra makes the washing of clothes possible

(cps24 .1) tatredānīṃ bhagavānurubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake; tena khalu samayena bhagavataḥ śāṇakāni pāṃsukūlāni saṃpannāni; atha bhagavata etadabhavat: kutra nvahaṃ śāṇakāni (227) pāṃsukūlāni praviṣiṃceyam; atha khalu śakro devendro bhagavataścetasā cittamājñāyānyatarasmātpradeśāṃ mahatīṃ pāṣāṇaśilāmādāya yena bhagavāṃstenopajagāma; upetya bhagavantamidamavocat: iha bhagavāñśāṇakāni pāṃsukūlāni praviṣiṃcatu; tatra bhagavatā śāṇakāni pāṃsukūlāni praviṣiktāni; atha bhagavata etadabhavat: kutra nvahaṃ śāṇakāni pāṃsukūlāni śocayeyam; atha khalu śakro devendro bhagavataścetasā cittamājñāyānyatarasmātpradeśānmahatīṃ pāṣāṇaśilāmādāya yena bhagavāṃstenopajagāma; upetya bhagavantamidamavocat: iha bhagavāñśāṇakāni pāṃsukūlāni śocayatu; tatra bhagavatā śāṇakāni pāṃsukūlāni śocitāni; adrākṣīdurubilvākāśyapa āśramapadamanvāhiṇḍaṃste mahatyau pāśāṇaśile; dṛṣṭvā ca tasyaitadabhavat: naite mahatyau pāṣāṇaśile pūrve abhūtam; kena te etarhyānīte; atha urubilvākāśyapo jaṭilo yena bhagavāṃstenopajagāma; upetya bhagavantamidamavocat: jānīhi mahāśramaṇa; ihāhamāśramapadamanvāhiṇḍannadrākṣaṃ mahatyau pāṣāṇaśile; dṛṣṭvā ca mamaitadabhavat: naite mahatyau pāṣāṇaśile pūrve abhūtam; kena te etarhyānīte; iha mama kāśyapa śāṇakāni pāṃsukūlāni saṃpannāni; tasya me etadabhavat: kutra nvahaṃ śāṇakāni pāṃsukūlāni praviṣiṃceyam; atha khalu śakro devendro mama cetasā cittamājñāyānyatarasmātpradeśāṃ mahatīṃ pāṣāṇaśilāmādāya yenāhaṃ tenopajagāma; upetya māmidamavocat: iha bhagavāñśāṇakāni pāṃsukūlāni praviṣiṃcatu; tatra mayā śāṇakāni pāṃsukūlāni praviṣiktāni; tasya me etadabhavat: kutra nvahaṃ śāṇakāni pāṃsukūlāni śocayeyam; atha khalu śakro devendro mama cetasā cittamājñāyānyatarasmātpradeśānmahatīṃ pāṣāṇaśilāmādāya yenāhaṃ tenopajagāma; upetya māmidamavocat: iha bhagavāñśāṇakāni pāṃsukūlāni śocayatu; tatra mayā śāṇakāni pāṃsukūlāni śocitāni; yakṣāhṛtā nāma kāśyapa eṣā mahatī pāṣāṇaśilā; athorubilvākāśyapasya jaṭilasyaitadabhavat: āścaryaṃ yāvanmaharddhiko mahāśramaṇo mahānubhāvaḥ; api tvahamapyarhan

Like what you read? Consider supporting this website: