Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 149 - g) the four heavenly kings visit the Buddha

(cps24 .1) tatredānīṃ bhagavānurubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake; atha taṃ rātriṃ catvāro mahārājāno'tikrāntavarṇā abhikrāntāyāṃ rātryāṃ yena bhagavāṃstenopajagmuḥ; upetya bhagavatpādau śirasā vanditvaikānte nyaṣīdan; teṣāmayameva rūpaātmabhāvastadyathā caturṇāmagniskandhānāmādīptānāṃ pradīptānāṃ saṃprajvalitānāmekajvalībhūtānāṃ dhyāyatām; adrākṣīdurubilvākāśyapo jaṭilo rātryāḥ pratyūṣasamaye nakṣatrāṇi vyavalokayamāno bhagavataḥ purastāccatvāro mahānto'gniskandhā ādīptāḥ pradīptāḥ saṃprajvalitā ekajvālībhūtā dhyāyanti; athorubilvākāśyapasya jaṭilasyaitadabhavat: haiva mahāśramaṇo'pyagniṃ paricarati tathā hyasya purato catvāro mahānto'gniskandhā ādīptāḥ pradīptāḥ saṃprajvalitā ekajvālībhūtā dhyāyanti; athorubilvākāśyapo jaṭila āśramapadamanvāhiṇḍya yena bhagavāṃstenopajagāma; upetya bhagavantamidamavocat; (cps24 .7) ihāhaṃ mahāśramaṇādrākṣaṃ rātryāḥ pratyūṣasamaye nakṣatrāṇi vyavalokayamāno mahāśramaṇasya purastāccatvāro mahānto'gniskandhā ādīptāḥ pradīptāḥ saṃprajvalitā ekajvālībhūta dhyāyanti; dṛṣṭvā ca punarme etadabhavat: haiva mahāśramaṇo'pyagniṃ paricarati tathā hyasya purastāccatvāro mahānto'gniskandhā ādīptāḥ pradīptāḥ saṃprajvalitā ekajvālībhūtā dhyāyanti; nāhaṃ kāśyapa agniṃ paricarāmi; na agniṃ paricariṣye; api tu imāṃ rātriṃ catvāro mahārājāno'tikrāntavarṇā abhikrāntāyāṃ rātryāṃ yenāhaṃ tenopasaṃkrāntāḥ; upetya mama pādau śirasā vanditvā (222) ekānte nyaṣīdan; teṣāmayameva rūpaātmabhāvastadyathā caturṇāmagniskandhānāmādīptānāṃ pradīptānāṃ saṃprajvalitānāmekajvālībhūtānāṃ dhyāyatām; athorubilvākāśyapasya jaṭilasyaitadabhavat: āścaryaṃ yāvanmaharddhiko mahāśramaṇo mahānubhāvaḥ; api tvahamapyarhan

Like what you read? Consider supporting this website: