Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 143 - Marvellous deeds of the Buddha before Urubilvā Kāśyapa

a) the buddha subduesa nāga

(cps24 .1) atha bhagavataḥ senāyanagrāmakātprakramyaitadabhavat: astīha magadheṣu janapadeṣu kaścicchramaṇo brāhmaṇo suśīlaḥ saṃmato yamahamanvāvartayeyaṃ yasminme'nvāvṛtte'lpakṛcchreṇa mahājanakāyo'nvāvartiṣyate; tena khalu samayenorubilvākāśyapo jaṭilo jīrṇo vṛddho mahallako; sa viṃśativarṣaśatiko jātyā māgadhakānāṃ manuṣyāṇāṃ satkṛto gurukṛto mānito pūjito'rhan saṃmataḥ; paṃcaśataparivāro nadyā nairaṃjanāyāstīra āśramapade śāmyate; atha bhagavata etadabhavat: ayamurubilvākāśyapo jaṭilo jīrṇo mahallakaḥ pūrvavadyāvacchāmyate; yanvahamurubilvākāśyapaṃ jaṭilamanvāvartayeyaṃ yasminme'nvāvṛtte'lpakṛcchreṇa mahājanakāyo'nvāvartiṣyate (cps24 .4) atha bhagavān yenorubilvākāśyapasya jaṭilasyāśramapadaṃ tenopajagāma; adrākṣīdurubilvlākāśyapo jaṭilo bhagavantaṃ dūrata eva; dṛṣṭvā ca punarbhagavato'rthāyāsanaṃ prajñapya bhagavantamidamavocat: āgaccha mahāśramaṇa svāgataṃ mahāśramaṇa; mahāśramaṇaściracirasya paryāyamakārṣīdihāgamanāya; niṣīdatu mahaśṛamaṇaḥ prajñapta evāsane; nyaṣīdadbhagavān prajñapta evāsane; athorubilvākāśyapo bhagavatā sārdhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisāryaikānte nyaṣīdat; (218) ekāntaniṣaṇṇaṃ bhagavānurubilvākāśyapaṃ jaṭilamidamavocat: yadi te kāśyapa agurvahaṃ tavāgnyāgāra ekarātrīṃ vihareyaṃ; na me mahāśramaṇa aguru; api tu tatrāśīviṣo nāgaḥ prativasati; te sa viheṭhayiṣyati; aṅga tvaṃ kāśyapa anujānīhi na me sa viheṭayiṣyati; sacenmahāśramaṇa na te viheṭhayati tatra mahāśramaṇa vihara yathāsukhameva; (cps24 .9) atha bhagavān bahiragnyāgārasya pādau prakṣālya agnyāgāraṃ parviśya nyaṣīdatparyaṅkamābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhāṃ smṛtimupasthāpya; adrākṣīdāśīviṣo nāgo bhagavantaṃ dūrata eva; dṛṣṭvā ca krodhānubhāvena dhūmayati; bhagavānapyṛddhyānubhāvena dhūmayati; athāśiviṣo nāgaḥ krodhānubhāvena prajvalitaḥ; bhagavāṃśca tejodhātusamādhiṃ samāpannaḥ; athāśīviṣasya nāgasya krodhānubhāvena bhagavataśca ṛddhyānubhāvena sarvo'gnyāgāra ādīptaḥ pradīptaḥ saṃprajvalita ekajvalībhūto dhyāyati; adrākṣīdurubilvākāśyapo jaṭilo rātryāḥ pratyūṣasamaye nakṣatrāṇi vyavalokayamānaḥ sarvamagnyāgāramādīptaṃ pradīptaṃ saṃprajvalitamekajvalībhūtaṃ dhyāyantaṃ; (cps24 .13) dṛṣṭvā ca tasyaitadabhavat: tathā prāsādiko mahāśramaṇaḥ; haivāśīviṣeṇa nāgena bhasmīkṛto bhaviṣyati; kaṣṭaṃ mama vacanaṃ nāśrauṣīt; atha bhagavata etadabhavat: dharmadeśanārthāya urubilvākāśyapasya jaṭilasya sapariṣatkasya yanvahaṃ tadrūpānṛddhyabhisaṃskārānabhisaṃskuryāṃ yathāśīviṣasya nāgasya tejasā tejaḥ paryādadyāṃ na cāsya kāyaḥ klāmyeta dāntaṃ ca taṃ kṛtvā pātreṇādāya urubilvākāśyapasya jaṭilasya prayaccheyam; atha bhagavān tadrūpānṛddhyabhisaṃskārānabhisaṃkaroti yathā samāhite citte āśīviṣasya nāgasya tejasā tejaḥ paryādadāti na cāsya kāyaḥ klāmyati; dāntaṃ ca taṃ kṛtvā pātreṇādāya yenorubilvākāśyapo jaṭilastenopajagāma; (cps24 .17) adrākṣīdurubilvākāśyapo jaṭilo bhagavantaṃ dūrata eva; dṛṣṭvā ca bhagavantamidamavocat: jīvasi mahāśramaṇa; jīvāmi kāśyapa; kiṃ nu te mahāśramaṇa pātre; yasya te kāśyapa āśīviṣasya nāgasyānubhāvena tavāgnyāgār....... sa mayā dāntaḥ kṛtvā pātreṇānītaḥ; athorubilvākāśyapasya jaṭilasyaitadabhavat: āścaryaṃ yāvanmaharddhiko mahāśramano mahānubhāvaḥ; api tvahamapyarhan

Like what you read? Consider supporting this website: