Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 138 - Upālin ordained

athāyuṣmān śāriputraḥ upālinaṃ kalpakamādāya yena bhagavāṃstenopasaṅkrāntaḥ; upasaṅkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocat: ayaṃ bhadanta upālī ākāṅkṣate svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam; tato bhagavān pravrājayatu, upasaṃpādayatu, anukampāmupādāyeti; sa bhagavatā ābhāṣitaḥ ehi bhikṣo cara brahmacaryamiti; bhagavato vāco'vasānasamanantarameva muṇḍaḥ saṃvṛttaḥ, saṅghāṭīprāvṛtaḥ, pātrakarakavyagrahastaḥ, saptāhāvaropitakeśaśmaśruḥ, varṣaśatopasampannasya bhikṣorīryāpathenāvasthitaḥ; āha cātra:
ehīti coktaḥ sa tathāgatena
muṇḍaśca saṅghāṭiparītadehaḥ |
sadyaḥ praśāntendriya eva tasthau
nepathyito buddhamanorathena ||
śākyāḥ pravrajitāḥ yathāvṛddhikayā sāmīcīṃ kāryante; bhadrikena śākyarājena sāmīcīṃ kurvatā upālinaḥ pādau pratyabhijñātau, tato mukhaṃ vyavalokitam; sa kathayati: bhagavanneṣa upālī; kimasyāpi mayā pādayornipatitavyamiti; bhagavānāha: vatsa mānaprahāṇāya pravrajyā; tavaiṣa vṛddho nihatamadamānaḥ; nipateti; sa tasya pādayornipatitaḥ; ṣaḍvikāraṃ pṛthivīkampo jātaḥ; iyaṃ mahāpṛthivī calati, saṃcalati, saṃpracalati; vyathate, pravyathate saṃpravyathate; pūrvā digunnamati; paścimāvanamati; paścimā unnamati; purvā avanamati; dakṣiṇā unnamati; uttarā avanamati; uttarā unnamati; dakṣiṇā avanamati; (207) madhya unnamati, anto'vanamati; anta unnamati, madhyo'vanamati; evamanupūrveṇa nipatitāḥ; devadatto na nipatati; bhagavān kathayati: vatsa mānaprahāṇāya pravrajyā, nipateti; sa kathayati; tava kiṃ vidyate? nāhamasya pādayornipatāmīti; sa na nipatatīti tatra devadattena bhagavatastatprathamataḥ ājñā prativyūḍhā
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta bhadrikena śākyarājena upālino vandanāyāṃ kṛtāyāṃ ṣaḍvikāraṃ pṛthivīkampo jātaḥ iti; bhagavānāha: na bhikṣava etarhi, yathātīte'pi adhvanyeṣā dharmatā; yo'sau pādayornipatitaḥ; ṣaḍvikāraśca pṛthivīkampo jātaḥ; tacchrūyatām

Like what you read? Consider supporting this website: