Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 134 - Aniruddha and Mahānāman

droṇodanasya dvau putrau aniruddho mahānāmā ca; tayormahānāmā kṛṣikarmāntānuṣṭhāne atyarthamabhiyuktaḥ; aniruddhastu upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati; mahānāmā mātrā abhihitaḥ: putra rājñā ghaṇṭāvaghoṣaṇaṃ kāritaṃ śākyaiḥ kulaikikayā pravrajitavyamiti; sa tvaṃ pravraja; sa kathayati, nāhaṃ pravrajāmi; yaste priyaḥ putraḥ sukhāsīnastiṣṭhati taṃ pravrājaya; putra puṇyamaheśākhyo (a 422 )'sau satvo; tena saha spardhāṃ kuru; amba tvaṃ tasyābhiprasannā yenāsau puṇyamaheśākhyaḥ; adya tasyāmba kiṃcitpreṣaya; jñāsyāmi kiṃ puṇyamaheśākhyo na veti; putra evaṃ bhavatu; pratyakṣīkaromi; tayā riktapiṭharikābhi <> peṭakaṃ pūrayitvā śuklena vastreṇa ācchādya mudrālakṣitaṃ kṛtvā preṣyadārikāyā haste preṣitaḥ; sandiṣṭā, yadi pṛcchetkimatreti, vaktavyaṃ na kiṃciditi; tamādāya saṃprasthitā; (201) śakrasya devendrasya adhastājjñānadarśanaṃ pravartate; sa saṃlakṣayati: yena nāma upāriṣṭaḥ pratyekabuddhaḥ piṇḍakena pratipāditaḥ; tasyādya kathaṃ bhojanena vighāto bhaviṣyatīti; bhojanopasaṃhāro'sya kartavya iti; tenāsau peṭako nānāsūpikarasavyañjanopetasyāhārasya pūritaḥ; yāvadasau dārikā tamādāya aniruddhasya sakāśaṃ gatā; tadā tenoktā dārikā, kimatreti; kathayati, kumāra na kiṃciditi; aniruddhaḥ saṃlakṣayati: priyo'haṃ mātuḥ; kimasau riktaṃ preṣayiṣyatīti; nūnamatra nāma nakiṃcidbhojanaṃ prakṣiptam; paśyāmi tāvaditi samudghāṭitam; sarvaṃ tadudyānamanekopakaraṇasurabhigandhasaṃpūrṇaṃ vyavasthitam; ghrātvā aniruddhaḥ paraṃ vismayamupagataḥ; mātṛbhakto'sau; tena māturagrapiṇḍapātaḥ preṣitaḥ; sandiṣṭaṃ ca amba pratidivasamīdṛśaṃ nakiṃcinnāma bhojanaṃ preṣayitumarhasīti; sāpi dṛṣṭvā paraṃ vismayamupagatā; tayā mahānāmno darśitam; putra dṛṣṭaṃ te? amba dṛṣṭam; tanna tvaṃ mayā pūrvamevoktaḥ puṇyamaheśākhyassa satvamanuṣyasubhagaḥ; tena saha spardhāṃ kuruṣveti; sa kathayati: amba puṇyamaheśākhyo bhavatu ; nāhaṃ pravrajāmīti; yataśca mahānāmā sarvāvasthaṃ nādhivāsitavān pravrajyāṃ, tatastayā aniruddho'bhihitaḥ: putra rājñā ghaṇṭāvaghoṣaṇaṃ kāritam: śākyaiḥ kulaikikayā pravrajitavyamiti; sa tvaṃ kiṃ pravrajasi, āhosvidgṛhe tiṣṭhasīti; sa kathayati: amba pravrajyāyāṃ ko'nuśaṃsaḥ? ka ādīnavaḥ? gṛhāvāse ko'nuśaṃsaḥ? ka ādīnavaḥ? putra pravrajyā saṃpadyamānā nirvāṇāvāhikā bhavati; vipadyamānā devamanuṣyāvāhikā bhavati; gṛhāvāsaḥ samyakpratipālyamāno devamanuṣyāvāhakaḥ; apratipālyamāno narakatiryakpretāvāhakaḥ; amba yaḥ pravrajyāyāmādīnavaḥ, sa gṛhāvāse anuśaṃsaḥ; tasmādalaṃ gṛhāvāsena; anujānīhi; pravrajāmīti; kathayati: putra śobhanam, evaṃ kuru; aniruddhasya bhadrikaḥ śākyarājo vayasyakaḥ; sa tasya sakāśaṃ gataḥ; tena khalu samayena bhadrikaḥ śākyarājo vīṇāṃ sārayati; tasya vīṇāṃ sārayataḥ tantrī cchinnā; svaraḥ svarāntaraṃ gataḥ; aniruddho vīṇāyāṃ kṛtāvī; tena yathānusvaraṃ nimittamudgṛhītam; sa dvāre sthitvā dauvārikaṃ
puruṣamāmantrayate: gaccha bhoḥ puruṣa, bhadrikasya rājño nivedaya aniruddho dvāre tiṣṭhati devaṃ draṣṭukāma iti; dauvārikeṇa (202) gatvā bhadrikasya śākyarājasya niveditam: deva aniruddho dvāre tiṣṭhati (a 422 ) devaṃ draṣṭukāma iti; sa kathayati: praviśatu bhavānaniruddhaḥ; ko bhavantamaniruddhaṃ vārayati; sa praviṣṭaḥ; rājñā pariṣvajya niṣāditaḥ; uktaśca kiyacciraṃ tavāgatasyeti; sa kathayati; yadā tava vīṇāṃ sārayatastantrī chinnā; svaro svarāntaraṃ gata iti; sa paraṃ vismayamāpannaḥ kathayati: vīṇāyāṃ bhavān kṛtāvī; bhadrikaḥ śākyarājaḥ kathayati: kumāra kimāgamanaprayojanam; aniruddhaḥ kathayati: deva rājñā śuddhodanena ghaṇṭāvaghoṣaṇaṃ kāritam: śākyaiḥ kulaikikayā pravrajitavyamiti; tadavalokito bhava; pravrajāmiti; rājā kathayati, yadyevamahamapi pravrajāmīti; saṃpradhārayāveti; adya tvamihaiva vāsam <upagaccha; sa ihaiva vāsam> upagataḥ: śayyākarmāntikena śāyyāyāṃ jvaragandhikāni vastrāṇyācchāditāni; puṣpāṇi cāvakīrṇāni; aniruddhaḥ śayyāniṣaṇṇaḥ; tasya mallikāvṛntamadhastādavasthitam; sa sparśapratisaṃvedī kathayati: kimatrādhastācchilāputrakastiṣṭhatīti; te pratyavekṣitumārabdhāḥ; mallikāvṛntaṃ <dṛṣṭvā> te paraṃ vismayamāpannāḥ; aniruddho rātrau duḥkhaṃ suptaḥ; prabhātāyāṃ rajanyāṃ rājñābhihitam: kaccidaniruddhaḥ sukhaṃ supta iti; sa kathayati: deva na sukhaṃ supta iti; rājñābhihitam, kimartham; aniruddhaḥ kathayati; deva jvaragandhāni vastrāṇi prajñaptāni; puṣpāṇi cāvakīrṇāni; puṣpavṛntaiḥ kāyo drūyate; rājñā śayyākarmāntika āhūyoktaḥ: kimarthaṃ tvayā jvaragandhāni vastrāṇi prajñaptāni; śayyākarmāntikenābhihitam: mama bhāṇḍāgārikena anupradattāni; rājñā bhāṇḍāgārika āhūyoktaḥ: kimarthaṃ tvayā jvaragandhikāni vastrāṇyanupradattāni; sa kathayati; deva mama tantuvāyenānupradattāni; rājñā tantuvāya āhūyoktaḥ; kimarthaṃ tvayā jvaragandhikāni vastrāṇyanupradattāni? tantuvāyaḥ kathayati: deva vastre ūyamāne kiṃciccheṣam; tanmayā jvaritena utam; rājā kathayati: kumāra kathaṃ tvayā vijñātam; sa kathayati, uṣṇasparśapratisaṃvedanāt; jvaragandhena ca; rājā paraṃ vismayamāpannaḥ kathayati: (203) bhavanta aniruddho bhavati śākyasubhagaḥ; tato bhadrikena śākyarājenābhihitaḥ: yadyahaṃ pravrajāmi, devadattaḥ śākyānāṃ rājā bhaviṣyati; sa śākyānāmanarthaṃ kariṣyati; yannu vayaṃ sarve saṃbhūya devadattaṃ protsāhayāma iti

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: