Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 125 - The Buddha leaves for Kapilavastu

tatra bhagavānāyuṣmantaṃ mahāmudgalyāyanamāmantrayate: gaccha maudgalyāyana bhikṣūṇāmārocaya, bhagavān kapilavastu saṃprasthitaḥ; yo yuṣmākamutsahate pitāputrasamāgamaṃ draṣṭuṃ sa cīvarāṇi pratigṛhṇātu; evaṃ bhadantetyāyuṣmānmahāmaudgalyāyano (188) bhagavataḥ pratiśrutya bhikṣūṇāmārocayati: bhagavānāyuṣmantaḥ kapilavastu gamiṣyati; yo yuṣmākamutsahate pitāputrasamāgamaṃ draṣṭuṃ sa cīvarakāṇi pratigṛhṇātviti; tato bhagavān dānto dāntaparivāraḥ śanto śāntaparivāraḥ, mukto muktaparivāraḥ, āśvasta āśvastaparivāraḥ, vinīto vinītaparivāraḥ, arhannarhatparivāraḥ, vītarāgo vītarāgaparivāraḥ, prāsādikaḥ prāsādikaparivāraḥ, ṛṣabha iva gogaṇaparivṛtaḥ, gaja iva kalabhaparivṛtaḥ, siṃha iva daṃṣṭrigaṇaparivṛtaḥ, haṃsa iva haṃsagaṇaparivṛtaḥ, suparṇīva pakṣigaṇaparivṛto, vipra iva śiṣyagaṇaparivṛtaḥ, suvaidya ivāturagaṇaparivṛtaḥ, śūra iva yodhagaṇaparivṛto, daiśika ivādhva gagaṇaparivṛtaḥ, sārthavāha iva vaṇiggaṇaparivṛtaḥ, śreṣṭhīva parijanaparivṛtaḥ, koṭṭarāja iva mantrigaṇaparivṛtaḥ, cakravartīva putrasahasraparivṛtaḥ, candra iva nakṣatragaṇaparivṛtaḥ, sūrya iva raśmisahasraparivṛtaḥ, dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ, virūḍhaka iva kumbhāṇḍagaṇaparivṛtaḥ, virūpakṣa iva nāgagaṇaparivṛtaḥ, dhanada iva yakṣagaṇaparivātaḥ, vemacitrīva asuragaṇaparivṛtaḥ, śakra iva tridaśagaṇaparivṛtaḥ, brahmeva brahmakāyikaparivṛtaḥ, stimita iva jalanidhiḥ, sajala iva jaladharaḥ, vimada iva gajapatiḥ, sudāntairindriyairasaṃkṣobhiteryāpathapracāraḥ, dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtaḥ, aśītyā cānuvyañjanairvirājitagātraḥ, vyāmaprabhālaṅkṛtamūrtiḥ, sūryasahasrātirekaprabhaṃ, jaṅgama iva ratnaparvataḥ, samantatobhadrako, daśabhirbalaiś, caturbhirvaiśāradyais, tribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgato, <mahatā> bhikṣusaṅghena sārdhaṃ rohakāmanuprāptah; aśrauṣīdrājā śuddhodanaḥ sarvārthasiddhaḥ kumāro rohakāṃ nadīmanuprāpta iti; śrutvā ca punaḥ rājñā śuddhodanena kapilavastunagaramapagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitam; candanavāripariṣiktaṃ vividhasurabhidhūpaghaṭikāsamalaṅkṛtam, āmuktapaṭṭadāmakalāpam, yāvacca rohakā nadī yāvacca nyagrodhārāma atrāntarānmahatī mārgaśobhā kāritā; vistīrṇāvakāśe pṛthivīpradeśe āsanaprajñaptirvicitrā kāritā; tatra rohakāyāṃ nadyāṃ kecidbhikṣavo hastau nirmardayanti; keciddantakāṣṭhaṃ visarjayanti; kecitsnānti; kāpilavāstavaiḥ śākyaiḥ śrutaṃ, sarvārthasiddhaḥ kumāra āgata iti; śrutvā ca punaḥ sarve nyagrodhārāmaṃ nirgatāḥ; kecitpūrvakaiḥ kuśalamūlaiḥ sañcodyamānāḥ, kecitkṛtakutūhalajātāḥ jñāsyamaḥ kiṃ pitā putrasya pādābhivandanaṃ karoti, āhosvitputraḥ pituriti; atha bhagavata etadabhavat: sacedahaṃ kapilavastu
padbhyāṃ pravekṣyāmi māninaḥ śākyā aprasādaṃ pravedayiṣyante: prabhūtaṃ ca sarvārthasiddhena kumāreṇa tapovanaṃ gatvāvāptam; yo hi nāmānekairdevatāśatasahasrairanugamyamāna upairvihāyasā niṣkramya iyantaṃ kālaṃ duṣkaraśatasahasrāṇi caritvā amṛtamadhigamya idānīṃ padbhyāṃ praviṣṭa iti

Like what you read? Consider supporting this website: