Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 121 - Udāyin brings messages from Śuddhodana and his own conversion

tatra buddho bhagavān śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme; rājñā prasenajitā kauśalena rājñaḥ śuddhodanasya (184) lekho'nupreṣitaḥ: deva diṣṭyā vardhasva; putreṇa te amṛtamadhigatam; amṛtena jagatsantarpayati iti; śrutvā rājñā śuddhodanena dūto'nupreṣitaḥ; sa tatraiva pravrajitaḥ; dvitīyo dūto'nupreṣitaḥ; so'pi tatraiva pravrajitaḥ; svākhyātatvāddharmavinayasya yaṃ yaṃ dūtamanupreṣayati, sa tatraiva pravrajati; rājā kare kapolaṃ datvā cintāparo vyavasthitaḥ: yaṃ yameva dūtaṃ preṣayāmi sa tatraiva pravrajati svākhyātatvāddharmavinayasya;
udāyinā dṛṣṭa uktaśca: deva kasyārthe tvaṃ kare kapolaṃ datvā cintāparastiṣṭhasīti; sa kathayati: udāyin kathamahaṃ na cintāparo bhavāmi? yadā sarvārthasiddhaḥ kumāro duṣkarāṇi carati tadāhaṃ vṛttāntavāhakān puruṣān preṣayāmi; te samāgatyārocayanti; anena cānena <ca> vihāreṇa sarvārthasiddhaḥ kumāro viharatīti; idānīmahaṃ vṛttāntavāhakān puruṣān preṣayāmi na kaścidvṛttāntaṃ gṛhītvā āgacchati; udāyī kathayati: deva ahaṃ gacchāmi; vṛttāntaṃ gṛhītvā āgamiṣyāmīti; rājā śuddhodanaḥ kathayati: udāyin yo gacchati <sa> śāsanasaṃpattiṃ dṛṣṭvā tatraiva tiṣṭhati; sthānametadvidyate yattvamapi tatraiva gatvā sthāsyasīti; udāyī kathayati, deva āgamiṣyāmīti; tato rajñā śuddhodanena svayameva lekho likhitaḥ:
garbhātprabhṛtyupādāya bhavān saṃvardhito mayā |
kleśāgnisaṃprataptena jinavṛkṣaḥ praropitaḥ ||
tasya te'dya vivṛddhasya śiṣyaśākhāpraśākhinaḥ |
anye sukhena modante vayaṃ duḥkhasya bhāginaḥ ||
yenāsi vṛkṣaka ivāṅkuramātrapakṣaḥ
saṃvardhito śiśurapatyamidaṃ mameti |
prāpte tanūja viṣayasya phalopabhoge
tasmin guṇairaphalato na tavāsti dainyam ||
yadāsi prathamaṃ jāta pratijñātaṃ tadā tvayā |
kṛtvā svakāryaṃ sumahatkariṣye jñātyanugraham || (185)
tatte'vāptaṃ padaṃ (a 417 ) śāntaṃ kuruṣvāgamane matim |
anukampāmupādāya mama jñātigaṇasya ca ||
udāyī lekhaṃ gṛhītvā saptame divase śrāvastīmanuprāptaḥ; mārgaśramaṃ prativinodya bhagavatsakāśamupasaṅkrāntaḥ; upasaṅkramya lekhamupanāmayati: bhagavan rājñā śuddhodanena lekho'nupreṣita iti; bhagavatā svayameva gṛhītvā vācitaḥ; vācayitvā lekha ekānte sthāpitaḥ; udāyī kathayati: kiṃ bhagavān gamiṣyati kapilavastviti; bhagavān kathayati; gamiṣyāmyudāyinniti; udāyī bhagavataḥ pūrvamatīva kṛtapraṇayaḥ; sa tenaiva pūrvakeṇa praṇayena kathayati: yadi bhavānna gamiṣyati, ahaṃ balānneṣyāmīti; atha bhagavānasyāmutpattau gāthā bhāṣate:
yasya jālinī viṣaktikā tṛṣṇā na kvacidasti netrikā |
taṃ buddhamanantagocaramapadaṃ kena padena neṣyasi ||
yasya jālinī viṣaktikā tṛṣṇā na kvacidasti netrikā |
taṃ buddhamanantagocaramapadaṃ kena padena neṣyasi ||
yasya jitaṃ nopacīyate jitamasya nānveti kathaṃcideva |
taṃ buddhamanantagocaramapadaṃ kena padena neṣyasi ||
yasya jitaṃ nopacīyate jitamasya nānveti kathaṃcideva |
taṃ buddhamanantagocaramapadaṃ kena padena neṣyasi ||
sa uttare pratibhānamalabhamānaḥ kathayati: bhagavan gacchāmi; rājñaḥ śuddhodanasya kathayāmīti; udāyinnevaṃvidhā buddhadūtā bhavanti; udāyī kathayati, bhagavan kīdṛśā bhavanti; pravrajitāḥ; tvamapi pravrajeti; bhagavanmayā rājñaḥ śuddhodanasya pratijñātamāgamiṣyāmīti; bhagavānāha: udāyin yathāpratijñātaṃ kuru; pravrajitvā gaccha; tathā hi bhagavatā bodhisatvabhūtena mātāpitrorācāryopādhyāyānāṃ gurūṇāṃ gurusthānīyānāṃ ca dharmyā ājñā na kadācitprativyūḍhapūrvā; udāyī kathayati: bhagavan yadyevaṃ pravrajāmīti

Like what you read? Consider supporting this website: