Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 120 - The four small ones

bhagavānāha: catvāra ime mahārāja dahrā nāvamantavyāḥ; na paribhavitavyāḥ; katame catvāraḥ? kṣatriyo, mahārāja, dahro nāvamantavyaḥ, <dahro> na paribhavitavyaḥ; uraga, mahārāja, dahro nāvamantavyaḥ, dahro na paribhavitavyaḥ; agnir, mahārāja, stoko nāvamantavyaḥ, stoko na paribhavitavyaḥ; bhikṣur, mahārāja, dahro nāvamantavyaḥ, dahro na paribhavitavyaḥ; tatkasya hetor? dharaścāpi bhikṣurbhavati arhanmahardhiko; mahānubhāvaḥ; idamavocatbhagavān; idamuktvā sugato byathāparametaduvāca śāstā:
kṣatriyaṃ vyañjanopetamabhijātaṃ yaśasvinam |
dahraṃ taṃ nāvajānīyānnainaṃ paribhavedbudhaḥ ||
sthānaṃ hi rajyate rājan yadrājyaṃ prāpya kovidaḥ |
kṣatriyo daṇḍamādadhyāttasmāttaṃ praṇametbhṛśam ||
tasmāttaṃ nāvajānīyādrakṣan jīvitamātmanaḥ |
samyakcainaṃ pariharetsaṃpaśyannarthamātmanaḥ ||
grāme yadi vāraṇye yatra paśyedbhujaṅgamam | (183)
dahraṃ taṃ nāvajānīyānnainaṃ paribhavedbudhaḥ ||
uccāvaceṣu varṇeṣu nāgaścarati haiṣiṇām |
āsādya bālān dahati narānnārīśca naikaśaḥ ||
tasmāttaṃ nāvajānīyādrakṣan jīvitamātmanaḥ |
samyakcainaṃ pariharetsaṃpaśyannarthamātmanaḥ ||
prabhūtapakṣo jvalanaḥ kṛṣṇavartmā hutāśanaḥ |
stokaṃ taṃ nāvajānīyān (a 416 ) nainaṃ paribhavedbudhaḥ ||
stokaṃ bhūtvā bahurbhavatyupādānena pāvakaḥ |
tejasā dahati kṣipraṃ grāmāṃśca nagarāṇi ca ||
tasmāttaṃ nāvajānīyādrakṣan jīvitamātmanaḥ |
samyakcainaṃ pariharetsaṃpaśyannarthamātmanaḥ ||
yamagnirdahate dāvaṃ grāmāṃśca nagarāṇi ca |
jāyante pallavāstatra ahorātrānvayāḥ kvacit ||
yastarhi śīlasaṃpannaṃ bhikṣumāsādya dahyate |
na tasya putrā pautrā dāyādaṃ na sa vindati ||
na cirāttālamastakavaduddāyādā bhavanti te |
tasmāttaṃ nāvajānīyādrakṣan jīvitamātmanaḥ ||
samyakcainaṃ pariharetsaṃpaśyannarthamātmanaḥ |
kṣatriyaṃ vyañjanopetamuragaṃ pāvakaṃ tatha ||
bhikṣuṃ ca śīlasaṃpannaṃ nainān paribhavedbudhaḥ ||
tasmāttānnāvajānīyādrakṣan jīvitamātmanaḥ |
samyakcainān pariharetsaṃpaśyannarthamātmanaḥ ||
atha rājā prasenajitkauśalo bhagavato bhāṣitamabhinandya anumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntaḥ

Like what you read? Consider supporting this website: