Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 116 - The Buddha arrives at Śrāvastī

tato bhagavān dānto dāntaparivāraḥ, śānto śāntaparivāraḥ, mukto muktaparivāraḥ, āśvasta āśvastaparivāraḥ, vinīto vinītaparivāraḥ, arhannarhatparivāraḥ, vītarāgo vītarāgaparivāraḥ, prāsādikaḥ prāsādikaparivāraḥ, ṛṣabha iva gogaṇaparivṛtaḥ, gaja iva kalabhaparivṛtaḥ, siṃha iva daṃṣṭrigaṇaparivṛtaḥ, haṃsa iva haṃsagaṇaparivṛtaḥ, suparṇīva pakṣigaṇaparivṛto, vipra iva śiṣyagaṇaparivṛtaḥ, suvaidya ivāturagaṇaparivṛtaḥ, śūra iva yodhagaṇaparivṛto, daiśika ivādhva gagaṇaparivṛtaḥ, sārthavāha iva vaṇiggaṇaparivṛtaḥ, śreṣṭhīva parijanaparivṛtaḥ, koṭṭarāja iva mantrigaṇaparivṛtaḥ, cakravartīva putrasahasraparivṛtaḥ, candra iva nakṣatragaṇaparivṛtaḥ, sūrya iva raśmisahasraparivṛtaḥ, dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ, virūḍhaka iva kumbhāṇḍagaṇaparivṛtaḥ, virūpakṣa iva nāgagaṇaparivṛtaḥ, dhanada iva yakṣagaṇaparivātaḥ, vemacitrīva asuragaṇaparivṛtaḥ, śakra iva tridaśagaṇaparivṛtaḥ, brahmeva brahmakāyikaparivṛtaḥ, stimita iva jalanidhiḥ, sajala iva jaladharaḥ, vimada iva gajapatiḥ, sudāntairindriyairasaṃkṣobhiteryāpathapracāraḥ, dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtaḥ, aśītyā cānuvyañjanairvirājitagātraḥ, vyāmaprabhālaṅkṛtamūrtiḥ, sūryasahasrātirekaprabhaṃ, jaṅgama iva ratnaparvataḥ, samantatobhadrako, daśabhirbalaiś, caturbhirvaiśāradyais, tribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgataḥ, mahatā bhikṣusaṅghena, anāthapiṇḍadena gṛhapatinā śrāvastīnivāsinā ca mahājanakāyena, anekaiśca devatāśatasahasrairanugamyamānaḥ, (a 415 ) śrāvastīnagarīmanuprāptaḥ; yadā ca bhagavatā śrāvastīṃ nagarīṃ (180) praviśatā sābhisaṃskāraṃ nagarendrakīle dakṣiṇaḥ pādo nyastaḥ tadā ṣaḍvikāraḥ pṛthivīkampo jātaḥ; iyaṃ mahāpṛthivī calati, saṃcalati, saṃpracalati; vyathate, pravyathate, saṃpravyathate; pūrvo digbhāga unnamati; paścimo'vanamati; paścima unnamati; pūrvo'vanamati; dakṣina unnamati; uttaro'vanamati; uttara unnamati; dakṣiṇo'vanamati; anta unnamati; madhyo'vanamati; madhya unnamati; anto'vanamati; sarvaścāyaṃ loka udāreṇa avabhāsena sphuṭaḥ saṃvṛttaḥ sārdhaṃ lokāntarikābhiḥ; antarīkṣe ca devadundubhayastāditāḥ; gaganatalasthā devatā <bhagavata> upariṣṭāddivyānyutpalāni kṣeptumārabdhāḥ; padmāni, kumudāni, puṇḍarīkāṇy, agarucūrṇāni, tagarucūrṇāni, candanacūrṇāni, kuṅkumacūrṇāni, tamālapatrāni, divyāni ca māndārakāṇi puṣpāṇi <kṣipanti> cailavikṣepāṃścākārṣuḥ

Like what you read? Consider supporting this website: