Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 114 - Construction of Vihāras

tatra āyuṣmatā śariputreṇa vihārasūtramekānte gṛhītam; anāthapiṇḍadenāpi gṛhapatinā ekānte gṛhītam; āyuṣmān śāriputraḥ smitaṃ prāviṣkartumārabdhaḥ; anāthapiṇḍado gṛhapatiḥ kathayati: nāhetvapratyayamāryaśāriputra tathāgatā tathāgataśrāvakā smitaṃ prāviṣkurvanti; kaḥ āryaśāriputra hetuḥ? kaḥ pratyayaḥ smitasya prāviṣkaraṇāya? evametadgṛhapate, evametat; nāhetvapratyayaṃ tathāgatā tathāgataśrāvakā smitaṃ prāviṣkurvanti; tvayā ceha sūtraṃ gṛhītam; tuṣite devanikāye sauvarṇaṃ bhavanamabhinirvṛttam; tato'nāthapiṇḍado gṛhapatirvismayotphullalocanaḥ kathayati: āryaśāriputra yadyevaṃ, tena hi punaḥ sūtraṃ prasāraya bhūyasyā mātrayā; cittamabhiprasādayāmīti; āyuṣmatā śāriputreṇa tatsūtraṃ gṛhītam; anāthapiṇḍadena gṛhapatinā bhūyasyā mātrayā tīvreṇa prasādavagena cittamabhiprasāditam; yena prasādajātena samanantarameva tatsauvarṇaṃ bhavanaṃ catūratnamayaṃ saṃvṛttam; āyuṣmatā cāsya śāriputreṇa niveditam; tato'nāthapiṇḍadena gṛhapatinā uttarottarapravṛddhapuṇyasantatinā (178) ṣoḍaśamahallikā vihārā māpitāḥ; ṣaṣṭiśca kuṭikāvastūni; ṣoḍaśamahallikān vihārānmāpayitvā ṣaṣṭiṃ ca kuṭikāvastūni sarvopakaraṇaiḥ pūrayitvā yenāyuṣmān śāriputrastenopasaṅkrāntaḥ; upasaṅkramyāyuṣmantaṃ śāriputramidamavocat: kiyatpramāṇairāryaśāriputra prayāṇakairbhagavānadhvānaṃ gacchati; tadyathā gṛhapate rājā cakravartī; kiyatpramāṇai rājā cakravartī; daśakrośakairgṛhapate rājā cakravartī prayāṇakairadhvānaṃ gacchati; tato'nāthapiṇḍadena gṛhapatinā yāvacca śrāvastī yāvacca rājagṛhamatrāntarādvāsakān parisaṅkhyāya parikramaṇakā māpitāḥ; dānaśalā kāritā; kālārocakaḥ puruṣaḥ sthāpitaḥ; chatradhvajapatākāśobhitāścandanavāripariṣiktāḥ surabhidhūpaghaṭikopanibaddhāstoraṇāḥ kāritāḥ; kālikāni yāmikāni ca bhaiṣajyānyupasthāpitāni

Like what you read? Consider supporting this website: