Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 112 - Defeat of the Tīrthyas

tata āyuṣmān śāriputrastīrthyānāmantrayāmāsa: bhavantaḥ kiṃ tāvatkariṣyatha? āhosivdvikariṣyatha? te kathayanti: vayaṃ kurmaḥ; tvāṃ vikuru; āyuṣmān śāriputraḥ saṃlakṣayati: yadyahaṃ kariṣyāmi; sadevako'pi loko na śakṣyati vikartum; prāgeva raktākṣaḥ parivrājakaḥ; iti viditvā raktākṣaṃ parivrājakamidamavocat: tvaṃ kuru, ahaṃ vikariṣyāmīti; sa indrajāle kṛtāvī; tena supuṣpitaḥ (175) sahakārapādapo nirmitaḥ; āyuṣmatā śāriputreṇa tumulo vātavarṣa utsṛṣṭaḥ; yenāsau samūla utpāṭya itaścāmutaśca vikīrṇo yogijanānāmapyaviṣayībhūtaḥ; tatastena padminī nirmitā; āyuṣmatā śāriputreṇa kalabhahastī nirmitaḥ; tena samantānmarditā; tena saptaśīrṣo nāgo nirmitaḥ; āyuṣmatā śāriputreṇa garuḍo nirmitaḥ yenāsāvapahṛtaḥ; tena vetāḍo nirmitaḥ; āyuṣmatā śāriputreṇa mantraiḥ kīlitaḥ; kuprayukto vetādā ātmavadhāya cetayate; sa tasyaivopari pradhāvitaḥ; tato'sau bhītastrastaḥ saṃvigna āhṛṣṭaromakūpaḥ āyuṣmataḥ śāriputrasya pādayornipatitaḥ: ārya śāriputra trāyasva śaraṇāgato'smīti; tata āyuṣmatā śāriputreṇa mantrā utkīlitāḥ; sa vetāḍo vyupaśāntaḥ; tasyāyuṣmatā śāriputreṇa dharmo deśitaḥ; sa prasādajātaḥ kathayati: labheyāhamāryaśāriputra svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam; careyamahamāryaśāriputrasyāntike brahmacaryamiti; āyuṣmatā śāriputreṇa sa pravrājitaḥ upasaṃpāditaḥ; avavādo dattaḥ; tenodyacchamena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇādarhatvaṃ sākṣākṛtam; arhan saṃvṛttaḥ; traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo (a 414 ) vidyābhijñāpratisaṃvitprāpto bhavalābhalobhaparāṅmukhaḥ, sendropendrāṇāṃ devānāṃ pūjyo mānyo'bhivādyaśca saṃvṛttaḥ; tataḥ parṣadvismayotphullalocanā saṃvṛttā; āyuṣmati śāriputre'bhiprasannā kathayati: mahānāryaśāriputreṇa vādivṛṣabho nigṛhītaḥ; iti viditvā ayuṣmataḥ śāriputrasya mukhe'valokikāḥ saṃvṛttāḥ; tata āyuṣmatā śāriputreṇa tasyāḥ parṣadaḥ āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā; yāṃ śrutvā anekaiḥ satvasahasraiḥ mahān viśeṣa āgataḥ; kaiścicchrāvakabodhau cittānyutpāditāni; kaiścitpratyekāyāṃ bodhau; kaiśidanuttarāyāṃ samyaksaṃbodhau; kaiściccharaṇagamanaśikṣāpadāni gṛhītāni; kaiścitsrotaāpattiphalaṃ sākṣātkṛtam; kaiścitsakṛdāgāmiphalam; kaiścidanāgāmiphalam; kaiścitpravrajya sarvakleśasaṃprahāṇādarhatvaṃ sākṣātkṛtam; yadbhūyasā parṣadbuddhanimnā, dharmapravaṇā, saṅghaprāgbhārā, (176) vyavasthāpitā; tīrthyāḥ saṃlakṣayanti: na śakyamasmābhirayaṃ vāde nigrahītum; upāyasaṃvidhānaṃ kartavyam; atraiva bhṛtikayā karma kurmaḥ; tataśchidraṃ labdhvā baiṣkeṇainaṃ praghātayāma iti; te sarve saṃbhūya anāthapiṇḍadasya gṛhapateḥ sakāśaṃ gatvā kathayanti: gṛhapate tvayāsmākaṃ
sarvāṇi vṛttipadāni samucchinnāni; tadanukampāṃ kuru; tvadīyavihāre bhṛtikayā karma kurmaḥ; ciraṃ vayamatra avasthitāḥ; deśaparityāgaṃ kurma iti; anāthapiṇḍadaḥ kathayati: āryaśāriputraṃ tāvadavalokayāmi; sa yenāyuṣmān śāriputrastenopasaṅkrāntaḥ; upasaṅkramyāyuṣmantaṃ śāriputramidamavocat: <ārya>, tīrthyāḥ kathayanti, asmākaṃ tvayā sarvāṇi vṛttipadāni samucchinnāni; tadanukampāṃ kuru; tvadīye vihāre bhṛtikayā karma kurmaḥ; ciraṃ vayamatrāvasthitāḥ; deśaparityāgaṃ kurma iti; āyuṣmāṃśchāriputraḥ samanvāhartuṃ pravṛttaḥ: kiṃ teṣāṃ santi kānicitkuśalamūlāni āhosvinna santi iti; paśyati, santi; kasyāntike pratibaddhāni; mamaiveti; samanvāhṛtya kathayati: gṛhapate evaṃ bhavatu, ko'tra virodha iti; te tasmin vihāre bhṛtikayā karma kartumārabdhāḥ; āyuṣmatā śāriputreṇa latāvārikaḥ puruṣo raudro nirmitaḥ; sa tatkarma kārayitumārabdhaḥ; āyuṣmān śāriputraḥ teṣāṃ vinayakālaṃ jñātvā tatsamīpe vṛkṣamūlasyādhastāccaṅkramyamāṇastiṣṭhati; sa tairdṛṣṭaḥ; te saṃlakṣayanti, ayamasya kāla praghātayituṃ pravivikte tiṣṭhatīti; te tasya sakāśamupasaṅkramya parivārya avasthitāḥ; āyuṣmān śāriputraḥ saṃlakṣayati: kīdṛśena cittena ete matsakāśamupasaṅkrāntā iti; yāvatpaśyati vadhakacittena; tenāsau latāvāriko nirmita utsṛṣṭaḥ; tena te'bhidrutā gacchata karma kuruteti; te kathayanti: ārya śāriputra paritrāyasva; sa kathayati: āyuṣman gaccha; viśrāmyantu tāvaditi; te saṃlakṣayanti: īdṛśo'styayaṃ mahātmā; vayamasya vadhakacittāḥ; eṣo'smākaṃ maitracittaḥ iti viditvā abhiprasannāḥ; tata āyuṣmatā (177) śāriputreṇa teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā (a 414 ) yāṃ śrutvā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtaṃ

Like what you read? Consider supporting this website: