Sanghabhedavastu [sanskrit]
79,275 words
The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)
Chapter 111 - The Tīrthyas and Śāriputra contest
yāvatsaptame divase anāthapiṇḍadena gṛhapatinā vistīrṇāvakāśe pṛthivīpradeśe āsanaprajñaptiḥ kāritā; āyuṣmataśca śāriputrasyārthāya siṃhāsanaṃ prajñaptam; nānādeśanivāsinastīrthyāḥ sannipatitāḥ; śrāvastīnivāsī janakāyaḥ anekāni ca tatsāmantanivāsīni prāṇiśatasahasrāṇi, kānicirkutūhalajātāni, kānicitpūrvakaiḥ kuśalamūlaiḥ saṃcodyamānāni; tata āyuṣmān śāriputro'nāthapiṇḍadena gṛhapatinā saparivāreṇa saṃpuraskṛto vādimaṇḍalaṃ praviśya vineyajanamabhisamīkṣya smitapūrvaṃ samaśānteryāpathena siṃhāsanamabhiruhya niṣaṇṇaḥ; sarvaiva sā parṣadavahitacetaskā āyuṣmantaṃ śāriputramabhisamīkṣamāṇā niṣaṇṇā