Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 109 - Śāriputra leaves for Śrāvastī

athāyuṣmāṃśchāriputrastasyā eva rātreratyayātpūrvāhāṇe nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāvikṣat; rājagṛhaṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrānto yathāparibhuktaṃ śayanāsanaṃ pratiśamayya, samādāya pātracīvaraṃ, yena śrāvastī tena cārikāṃ prakrāntaḥ; athānāthapiṇḍado gṛhapatiḥ prabhūtaṃ śambalamādāya ekaikarātrinivāsena śrāvastīmanuprāptaḥ sa praviśanneva śrāvastīmārāmeṇārāmam (a 412 ) udyānenodyānamupavanenopavanaṃ caṅkramamanucaṅkramyamāṇo suvicarannevamāha: kataraḥ sa pṛthivīpradeśo bhaviṣyati śrāvastyā nātidūre nātyāsanne divā alpākīrṇo'lpavilāpo rātrāvalpaśabdo'lpanirghoṣaḥ alpadaṃśamaśakavātātapasarīsṛpasaṃsparśaḥ, yatrāhaṃ bhagavato'rthāya vihāraṃ māpayiṣyāmīti; adrākṣīdanāthapiṇḍado gṛhapatirjetasya kumarasyārāmaṃ śrāvastyā nātidūre nātyāsanne divā alpākirṇamalpavilāpaṃ rātrāvalpaśabdamalpanirghoṣamalpadaṃśamaśakavātātapasarīsṛpasparśam; dṛṣṭvā ca punarasyaitadabhavat: atrāhaṃ bhagavato'rthāya vihāraṃ māpayiṣyāmīti; sa praviṣanneva svaṃ niveśanaṃ yena jetaḥ kumārastenopasaṅkrāntaḥ; upasaṅkramya jetaṃ kumāramidamavocat: anuprayaccha me kumāra ārāmam; (172) ahaṃ tatra bhagavato'rthāya vihāraṃ kārayāmi iti; sa kathayatiṭippaṇīa me gṛhapate sa ārāmaḥ; kintu udyānaṃ tanmemeti; dvirapi trirapyanāthapiṇḍado gṛhapatirjetaṃ kumāramidamavocat: anuprayaccha me kumāra ārāmam; ahaṃ tatra bhagavato'rthāya vihāraṃ māpayāmīti; aparityakto <gṛhapate> me ārāmaḥ koṭisaṃstareṇāpi; punarapyanāthapiṇḍado gṛhapatirjetaṃ kumāramidamavocat: kṛtārgho'si kumāra ārāmasya; pratīccha hiraṇyasuvarṇam; mamārāmaḥ; kaḥ kṛtārghaḥ? tvaṃ kṛtārghaḥ; tau kṛtārgho na kṛtārgha iti vivādamāpannau, yena vyāvahārikapuruṣāstena saṃprasthitāḥ; atrāntare caturṇāṃ lokapālānāmetadabhavat: ayamanāthapiṇḍado gṛhapatirudyukto bhagavato'rthāya vihāraṃ māpayitum; sāhāyyamasyānuṣṭheyamiti; tato vyāvahārikapuruṣamātmānamabhinirmāya arthādhikaraṇe niṣaṇṇāḥ; anāthapiṇḍado gṛhapatirjetaśca kumāro vyāvahārikasakāśamupasaṅkrāntau; athānāthapiṇḍako gṛhapatirvyāvahārikapuruṣāṇāmetamarthaṃ vistareṇa nivedayati; te kathayanti: kṛtārgho'si kumāra ārāmasya: pratīccha suvarṇam: gṛhapaterārāma iti; sa tūṣṇīmavasthitaḥ; anāthapiṇḍado gṛhapatiḥ śakatairbhāraiḥ mūṭaiḥ piṭakairuṣṭrairgobhirgardbhaiḥ prabhūtaṃ suvarṇamabhinirhṛtya, sarvaṃ jetavanaṃ saṃstartumārabdhaḥ; na parisamāpyate; tiṣṭhate evānāstīrṇaḥ kaścitpṛthivīpradeśaḥ; tataḥ anāthapiṇḍado gṛhapatiretamarthaṃ cintayanmuhūrtasṃ tūṣṇīmasthāt: katarattannidhānaṃ bhaviṣyati? nātistokaṃ, nātiprabhūtaṃ yena ayamanāstīrṇaḥ pṛthivīpradeśaḥ āstariṣyati; na ca punargopayitavyo bhaviṣyatīti; jetaḥ kumāraḥ saṃlakṣayati: nūnamanāthapiṇḍadsya gṛhapatervipratisāraḥ, kasmādārāmakāraṇādiyantaṃ mahāntaṃ dhanaskandhaṃ parityajāmi; iti viditvā anāthapiṇḍadaṃ gṛhapatimidamavocat: sacette ha gṛhapate vipratisāraḥ pratīccha suvarṇam; mamaivārāmaḥ; na me kumāra vipratisāraḥ; api tvahametamevārthamanucintayanmuhūrtaṃ tūṣṇīmavasthitaḥ; katarattannidhānaṃ bhaviṣyati? nātistokaṃ nātiprabhūtaṃ, yenāyamanāstīrṇaḥ pṛthivīpradeśaḥ āstariṣyati; na ca prnargopayitavyo bhaviṣyatīti; atha jetasya kumārasya etadabhavatṭippaṇīa batāvaro (a 413 ) buddho bhaviṣyati;
nāvaraṃ dharmākhyānam; yatredānīmayaṃ gṛhapatirārāmakāraṇādiyantaṃ (173) mahāntaṃ dhanaskandhaṃ parityajati; iti viditvā anāthapiṇḍadaṃ gṛhapatimidamavocat: anuprayaccha me gṛhapate anāstīrṇaṃ pṛthivīpradeśam; atrāhaṃ bhagavato'rthāya dvārakoṣṭhakaṃ māpayāmi; anāthapiṇḍado gṛhapatirjetasya kumārasya anāstīrṇaṃ pṛthivīpradeśamanuprayacchati: yatra jetaḥ kumāro bhagavato'rthāya dvārakoṣṭhakaṃ māpayati

Like what you read? Consider supporting this website: