Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 108 - Anāthapiṇḍada invites the Buddha to Śrāvastī

āgacchatu bhagavān śrāvastīm; ahaṃ bhagavantamupasthāsyāmi yāvajjīvaṃ cīvarapiṇḍapātaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṅghena; santi gṛhapate vihārāḥ śrāvastyām? no bhadanta; yatra gṛhapate vihārāḥ santi tatra bhikṣava āgantavyaṃ gantavyaṃ vastavyaṃ manyante; āgacchatu bhagavān; ahaṃ tathā kariṣyāmi yathā śrāvastyāṃ vihārā bhaviṣyanti; bhikṣavaśca āgantavyaṃ gantavyaṃ vastavyaṃ maṃsyanta iti; adhivāsayati bhagavānanāthapiṇḍadasya gṛhapatestūṣṇīṃbhāvena; anāthapiṇḍado gṛhapatirbhagavatastūṣṇīṃbhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā (171) vanditvā bhagavato'ntikātprakrāntaḥ; tato'sya yāvadrājagṛhe kṛtyaṃ karaṇīyaṃ tatsarvaṃ kṛtvā pariprāpya yena bhagavāṃstenopasaṅkrāntaḥ; upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ; ekāntaniṣaṇṇo'nāthapiṇḍado gṛhapatirbhagavantamidamavocat: anuprayaccha me bhagavan bhikṣuṃ sahāyakaṃ yena sahāyakena bhagavato'rthāya vihāraṃ kārayāmīti; bhagavān saṃlakṣayati: katarasya bhikṣoranāthapiṇḍado gṛhapatiḥ saparivāro <śrāvastīnivāsī ca janakāyo> vidheya; paśyati śāriputrasya bhikṣoḥ; tatra bhagavānāyuṣmantaṃ śāriputramāmantrayate: saṃnvāhara śāriputra anāthapiṇḍadaṃ gṛhapatim <saparivāraṃ> śrāvastīnivāsinaṃ ca janakāyamiti; adhivāsayatyāyuṣmāṃśchāriputro bhagavatastūṣṇīṃbhāvena; athāyuṣmāṃśchāriputro bhagavataḥ pādau śirasā vanditvā bhagavato'nitkātprakrānataḥ

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: