Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 108 - Anāthapiṇḍada invites the Buddha to Śrāvastī

āgacchatu bhagavān śrāvastīm; ahaṃ bhagavantamupasthāsyāmi yāvajjīvaṃ cīvarapiṇḍapātaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṅghena; santi gṛhapate vihārāḥ śrāvastyām? no bhadanta; yatra gṛhapate vihārāḥ santi tatra bhikṣava āgantavyaṃ gantavyaṃ vastavyaṃ manyante; āgacchatu bhagavān; ahaṃ tathā kariṣyāmi yathā śrāvastyāṃ vihārā bhaviṣyanti; bhikṣavaśca āgantavyaṃ gantavyaṃ vastavyaṃ maṃsyanta iti; adhivāsayati bhagavānanāthapiṇḍadasya gṛhapatestūṣṇīṃbhāvena; anāthapiṇḍado gṛhapatirbhagavatastūṣṇīṃbhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā (171) vanditvā bhagavato'ntikātprakrāntaḥ; tato'sya yāvadrājagṛhe kṛtyaṃ karaṇīyaṃ tatsarvaṃ kṛtvā pariprāpya yena bhagavāṃstenopasaṅkrāntaḥ; upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ; ekāntaniṣaṇṇo'nāthapiṇḍado gṛhapatirbhagavantamidamavocat: anuprayaccha me bhagavan bhikṣuṃ sahāyakaṃ yena sahāyakena bhagavato'rthāya vihāraṃ kārayāmīti; bhagavān saṃlakṣayati: katarasya bhikṣoranāthapiṇḍado gṛhapatiḥ saparivāro <śrāvastīnivāsī ca janakāyo> vidheya; paśyati śāriputrasya bhikṣoḥ; tatra bhagavānāyuṣmantaṃ śāriputramāmantrayate: saṃnvāhara śāriputra anāthapiṇḍadaṃ gṛhapatim <saparivāraṃ> śrāvastīnivāsinaṃ ca janakāyamiti; adhivāsayatyāyuṣmāṃśchāriputro bhagavatastūṣṇīṃbhāvena; athāyuṣmāṃśchāriputro bhagavataḥ pādau śirasā vanditvā bhagavato'nitkātprakrānataḥ

Like what you read? Consider supporting this website: