Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 107 - Anāthapiṇḍada meets the Buddha

tena khalu samayena bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe; rājagṛhe'nyatamo gṛhapatiḥ; tena bhagavān gṛhe upanimantritaḥ sārdhaṃ bhikṣusaṅghena; tasmiṃśca samaye anāthapiṇḍado gṛhapatiḥ rājagṛhamanuprāptaḥ kenacideva karaṇīyena; sa tasya gṛhapaterniveśane rātriṃ vāsamupagataḥ; atha sa gṛhapatiḥ sarātramevotthāyāntarjanamāmantrayate: uttiṣṭhata āryā uttiṣṭhata bhadramukhāḥ; kaṣṭhāni pāṭayata; samidhaṃ prajvālayata; bhaktaṃ pacata; sūpikaṃ pacata; khādyakānyullāḍayata; pratijāgṛta maṇḍalavāṭamiti; athānāthapiṇḍadasya gṛhapateretadabhavat: kiṃ punarasya gṛhapaterāvāho bhaviṣyati, vivāho , rāṣṭraṃ , śreṇī , pūgā parṣado rājā <> anena māgadhaḥ śreṇyo bimbisāraḥ śvo'ntargṛhe bhaktena nimantrito bhaviṣyati; iti viditvā taṃ gṛhapatimidamavocat: kiṃ punaste gṛhapate āvāho bhaviṣyati vivāho rāṣṭraṃ śreṇī pūgā parṣado rājā te māgadhaḥ śreṇyo bimbisāraḥ śvo'ntargṛhe bhaktenopanimantritaḥ? na me gṛhapate āvāho, na vivāho, na rāṣṭraṃ, na śreṇī, na pūgā, nāpi parṣado, nāpi rājā māgadhaḥ śreṇyo bimbisāraḥ śvo'ntargṛhe bhaktenopanimantritaḥ; api tu buddhapramukho bhikṣusaṅgho'ntargṛhe bhaktenopanimantritaḥ; (167) anāthapiṇḍadasya gṛhapaterbuddha ityaśrutapūrvaṃ ghoṣaṃ śrutvā sarvaromakūpānyāhṛṣṭāni; sa āhṛṣṭaromakūpastaṃ gṛhapatimidamavocat: ka eṣa gṛhapate buddho nāma; asti gṛhapate śramaṇo gautamaḥ śākyaputraḥ śākyakulātkeśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ; so'nuttarāṃ samyaksaṃbodhim (a 411 ) abhisaṃbuddhaḥ; sa eṣa gṛhapate buddho nāma; ka eṣa gṛhapate saṅgho nāma; santi gṛhapate kṣatriyakulādapi kulaputrāḥ keśaśmaśrvavatārya kāṣāyāṇy<vastrāṇy> ācchādya samyageva śraddhayā <agārādanāgarikāṃ> tameva bhagavantaṃ pravrajitamanupravrajitāḥ; brāhmaṇakulādapi vaiśyakulādapi śūdrakulādapi kulaputrāḥ keśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā <agārādanāgārikāṃ> tameva bhagavantaṃ pravrajitamanupravrajitāḥ; sa eṣa gṛhapate saṅgho nāma; śvaḥ sa mayā buddhapramukho bhikṣusaṅgho'ntargṛhe bhaktenopanimantritaḥ; kutra gṛhapate sa bhagavānetarhi viharati? asminneva rājagṛhe śītavane śmaśāne; labhyaṃ gṛhapate so'smābhirbhagavān draṣṭum; tena hi gṛhapate āgamaya tāvattvam; sthānametadvidyate yadihāgataṃ śvo drakṣyasi; anāthapiṇdado gṛhapatistāṃ rātriṃ buddhālambanayā smṛtyā middhamavakrāntaḥ; so'prabhāte prabhātasaṃjñī yena śivikādvāraṃ tenopasaṅkrāntaḥ; tena khalu samayena śivikādvāraṃ rātryā dvau yāmau vivṛtaṃ tiṣṭhati, pūrvakaṃ paścimakaṃ ca, māhaiva āgantukānāṃ gamikānāṃ ca dūtānāṃ vighāto bhaviṣyatīti; yāvatpaśyati śivikādvāraṃ vivṛtaṃ tiṣṭhati; sālokena ca sphuṭam; tasyaitadabhavat: nūnaṃ prabhātā rajanī; tathāhi śivikādvāraṃ vivṛtaṃ tiṣṭhati; iti viditvā tenaiva ālokena nagarānniṣkrāntaḥ; samanantaraniṣkrāntasya cāsya ya ālokaḥ so'ntarhitaḥ; andhakāraṃ prādurbhūtam; tasyābhūdbhayam; abhūcchambhitatvam; abhūdromaharṣaḥ; māhaiva kaścidviheṭhayenmanuṣyo amanuṣyo dhūrtako asaṃprāptaṃ svātprabhūtaṃ kulaśulkamiti; viditvā pratinivartitukāmo madhuskandhasya devaputrasya sthaṇḍilaṃ pradakṣiṇīkaroti, namaskaroti ca; atha madhuskandhadevaputrasya etadabhavat: adyaivānāthapiṇḍadena
gṛhapatinā satyadarśanaṃ kartavyam; adyaivāyaṃ buddhaṃ bhagavantamapāsya anyadevatā namaskāraṃ kariṣyati; iti viditvā yāvacca śivikādvāraṃ yāvacca śītavanaṃ śmaśānamatrāntarādudāreṇāvabhāsenāvabhāsya anāthapiṇḍadaṃ gṛhapatimidamavocat: abhikrama gṛhapate, pratikrama; abhikramataste śreyo bhavati, na pratikramataḥ; tatkasya hetoḥ
śatamaśvā śataṃ niṣkāḥ śatamāśvatarīrathāḥ |
nānāvittasya saṃpūrṇāḥ śataṃ ca vaḍavārathāḥ ||
padāvihārasyaikasya kalāṃ nārhanti ṣoḍaśīm |
abhikrama gṛhapate, pratikrama; abhikramataste śreyo <bhavati>, na pratikramataḥ; tatkasya hetoḥ?
śataṃ haimavatā nāgāḥ suvarṇamaṇikalpitāḥ |
īṣādantā mahākāyā vyūḍhavanto mataṅgajāḥ ||
padāvihārasyaikasya kalāṃ nārhanti ṣoḍaśīm |
abhikrama gṛhapate, pratikrama; abhikramatas(a 411 ) te śreyo bhavati; na pratikramataḥ; tatkasya hetoḥ
śataṃ kāmbojikākanyāḥ āmuktamaṇikuṇḍalāḥ |
suvarṇakeyūradharāḥ niṣkagrīvāḥ svalaṅkṛtāḥ ||
padāvihārasyaikasya kalāṃ nārhanti ṣoḍaśīm |
abhikrama gṛhapate, pratikrama; abhikramataste śreyo bhavati, na pratikramataḥ; athānāthapiṇḍado gṛhapatistaṃ devaputramidam (169) avocat: kastvaṃ bhadramukha; ahamasmi gṛhapate madhuskandho nāma māṇavaḥ, tavaiva purāṇo gṛhasakhaḥ; so'haṃ śāriputramaudgalyāyanayorbhikṣvorantike cittamabhiprasāya <kālagataḥ> cāturmahārājikeṣu deveṣūpapannaḥ, asminneva śivikādvāre naivāsikaḥ; tasmādahamevaṃ vadāmi: abhikrama gṛhapate pratikrama; abhikramataste śreyo bhavati, na pratikramata iti; athānāthapiṇḍadasya gṛhapateretadabhavat: nāvaro buddho bhaviṣyati, nāvaraṃ dharmākhyānaṃ, yatredānīṃ devatā api autsukyamāpadyante tasya bhagavato darśanāya; iti viditvā yena śītavanaṃ śmaśānaṃ tenopasaṅkrāntaḥ; tena khalu samayena bahirvihārasyābhyavakāśe bhagavān caṅkrame caṅkramyate yadbhūyasā anāthapiṇḍadaṃ gṛhaptimāgamayamānaḥ; adrākṣītanāthapiṇḍado gṛhapatirbhagavantaṃ dūrādeva; dṛṣṭvā ca punaryena bhagavāṃstenopasaṅkrāntaḥ; upasaṅkramya bhagavantaṃ gṛhapatiḥ pratisaṃmodanayā pratisaṃmodate: kaccidbhagavān sukhaṃ śāyita iti; atha bhagavāṃstasyāṃ velāyāṃ gāthā bhāṣate;
sarvathā vai sukhaṃ śete brāhmaṇaḥ parinirvṛtaḥ |
lipyate yo na kāmairhi vipramukto nirupadhiḥ ||
chitveha sarvamāśaktiṃ vinīya hṛdayajvaram |
upaśāntaḥ sukhaṃ śete śāntiprāptena cetasā ||
atha bhagavānanāthapiṇḍadaṃ gṛhapatimādāya vihāraṃ praviśya prajñapta evāsane niṣaṇṇaḥ; anāthapiṇdado gṛhapatirbhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaṇ; ekānte niṣaṇṇamanāthapiṇḍadaṃ gṛhapatiṃ bhagavān dharmyayā kathayā sandarśayati samādāpayati <samuttejyati>, saṃpraharṣayati; yāsau buddhānāṃ bhagavatāṃ pūrvakālakaraṇīyā dharmyā kathā, tadyathā dānakathā śīlakathā svargakathā kāmānāmaśvādādīnavasaṅkleśavyavadānanaiṣkramyapraviveke anuśaṃsavyavadānapakṣyān dharmān vistareṇa saṃprakāśayati; yadā cainaṃ bhagavānadrākṣīthṛṣṭacittaṃ kalyacittaṃ muditacittaṃ vinivaraṇacittaṃ bhavyaṃ pratibalaṃ sāmutkarṣikīṃ dharmadeśanāmājñātum, tadā yāsau buddhānāṃ bhagavatāṃ sāmutkarṣikī dharmadeśanā tadyathā duḥkhaṃ samudayo nirodho mārgaścatvāryāryasatyāni vistareṇa saṃprakāśayati; athānāthapiṇḍado gṛhapatistasminnevāsane niṣaṇṇaścatvāryāryasatyānyabhisameti; tadyathā (170) duḥkhaṃ samudayo nirodho mārgaḥ; tadyathā śuddhaṃ vastramapagatakālakaṃ rañjanopagaṃ raṅge prakṣiptaṃ samyageva raṅgaṃ pratigṛhṇāti, evamevānāthapiṇḍado gṛhapatistasminneva āsane niṣaṇṇaścatvāryāryasatyānyabhisameti; tadyathā duḥkhaṃ samudayo nirodho mārga iti; anāthapiṇḍado (a 412 ) gṛhapatirdṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā tīrṇakāṅkṣo tīrṇavicikitsaḥ aparapratyayo'nanyaneyaḥ śāstuśśāsane dharmeṣu vaiśāradyaprāptaḥ utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā, yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantamidamavocat: abhikrānto'haṃ bhadantābhikrāntaḥ; eṣo'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṅghaṃ ca; upāsakaṃ māṃ ca dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇāgatamabhiprasannam; atha bhagavānanāthapiṇḍadaṃ gṛhapatimidamavocat; kinnāmā tvaṃ gṛhapate? ahamasmi bhadanta sudatto nāmnā; api tvanāthebhyaḥ piṇḍakamanuprayacchāmi; tato māmanāthapiṇḍado gṛhapatiranāthapiṇḍado gṛhapatiriti janaḥ sañjānīte; kutobhūmakastvaṃ gṛhapate? asti bhadanta prācīneṣu janapadeṣu śrāvastī nāma kosalānāṃ nigamaḥ; tatrāhaṃ prativasāmi

Like what you read? Consider supporting this website: