Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 105 - The story of Kalandakanivāpa

yadā rājā bimbisāraḥ kumāro bhavati, tadā rājagṛhe'nyatamo gṛhapatiḥ; tasyārāmaḥ puṣpaphalasalilasaṃpannaḥ; sa tatrātyartham (164) adhyavasitaḥ; yāvadbimbisāreṇa bahirnirgatena tadudyānaṃ dṛṣṭam; so'tyarthamadhyavasitaḥ kathayati: gṛhapate prayaccha mamaitadudyānamiti; sa nānuprayacchati; punarapyupapradānenābhihitaḥ; sa kathayati: kumāra, kāmamahaṃ deśaparityāgaṃ kuryāṃ, na codyānaṃ dadyāmiti; bimbisāraḥ kumāraḥ kathayati: gṛhapate smartavyaṃ te vākyam; yadā ahaṃ rājā bhaviṣyāmi, tadā svayameva grahīṣyāmīti; sa kathayati: yadā tvaṃ rājā bhaviṣyasi, tadā ahaṃ rājagṛhātprakramiṣyāmīti; bimbisāraḥ kumāro humiti kṛtvā prakrāntaḥ; yāvadapareṇa samayena mahāpadmo rājā kālagataḥ; bimbisāraḥ kumāro rājye pratiṣṭhāpitaḥ tena tadudyānaṃ haṭhātgṛhītam; sa gṛhapatirhṛdrogaṃ patitaḥ, tasminnudyāne atyarthamadhyavasitaḥ, kālagataḥ; sa tatraiva āśīviṣa utpannaḥ; sa rājño'bhīkṣṇaṃ randhrānveṣaṇatatparo'vatiṣṭhate; yāvadrājā bimbisāraḥ saṃprāpte vasantakālasamaye puṣpiteṣu pādapeṣvantaḥpurasahīyastadudyānaṃ nirgataḥ; sa tatra niṣpuruṣeṇa antaḥpurajanena sārdhaṃ ratikrīḍāṃ pratyanubhūya middhamavakrāntaḥ; puṣpaphalalolupo mātṛgrāmaḥ samantātparyaṭitumārabdhaḥ; ekā strī khaḍgaṃ rājña ārakṣikā sthāpitā ..................................................... (a 410 ) rājñaḥ puṇyānubhāvātkalandakā nāma pakṣiṇaḥ; taistamāśīviṣaṃ parivārya kalakalāśabdaḥ kṛtaḥ; yaṃ śrutvā asidhāriṇyā striyā khadgena jīvitādvyaparopitaḥ; santrastayā ca mahān śabdaḥ kṛtaḥ; tato rājā santrasto vibuddhaḥ kathayati, kimetaditi; tayā striyābhihitam: deva eṣa āśīviṣaḥ devaṃ daṣṭumabisaṃprasthitaḥ kalandakaiḥ pakṣibhiḥ kolāhalaśabdaḥ kṛtaḥ mayā jīvitādvyaparopita iti; rājñastāmavasthāṃ pratiśrutya kumārabhaṭabalāgraḥ rājagṛhanivāsī janakāyaḥ sannipatitaḥ; antarbahistadudyānaṃ mahatā kolahalaśabdena kṣobhitumārabdham; prajāvatsalo (165) rājā; bhūyasā antaḥpurajanakāyo'śruparyākulekṣaṇo vyavasthitaḥ; tato rājā kathayati: bhavanto yo rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ jīvitenācchādayati, kastasya vara iti; janakāyaḥ kathayati: upārdhaṃ rājyasyeti; rājā kathayati: bhavantaḥ kalandakaiḥ pakṣibhirmama jīvitaṃ dattam; tadebhyo dattamupārdhaṃ rājyasya iti; amātyāḥ kathayanti: deva pakṣiṇa ete tiryagyonigatāḥ; kimeṣāmupārdharājyena; yasminnete veṇuvane prativasanti tatraiṣāṃ nivāpaḥ prajñapyatāmiti;
rājā kathayati: evaṃ kriyatāmiti; tadudyānaṃ veṇuvanapariveṣṭitam; amātyaisteṣāṃ veṇuvanasāmantake nivāpaḥ prajñaptaḥ; tasya veṇuvanaṃ kalandakanivāpa iti saṃjñā saṃvṛttā; rājño bimbisārasya mātula ājīvikānāṃ madhye pravrajitaḥ; tena tadudyānaṃ tasmai nivāsāya dattaṃ

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: