Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 105 - The story of Kalandakanivāpa

yadā rājā bimbisāraḥ kumāro bhavati, tadā rājagṛhe'nyatamo gṛhapatiḥ; tasyārāmaḥ puṣpaphalasalilasaṃpannaḥ; sa tatrātyartham (164) adhyavasitaḥ; yāvadbimbisāreṇa bahirnirgatena tadudyānaṃ dṛṣṭam; so'tyarthamadhyavasitaḥ kathayati: gṛhapate prayaccha mamaitadudyānamiti; sa nānuprayacchati; punarapyupapradānenābhihitaḥ; sa kathayati: kumāra, kāmamahaṃ deśaparityāgaṃ kuryāṃ, na codyānaṃ dadyāmiti; bimbisāraḥ kumāraḥ kathayati: gṛhapate smartavyaṃ te vākyam; yadā ahaṃ rājā bhaviṣyāmi, tadā svayameva grahīṣyāmīti; sa kathayati: yadā tvaṃ rājā bhaviṣyasi, tadā ahaṃ rājagṛhātprakramiṣyāmīti; bimbisāraḥ kumāro humiti kṛtvā prakrāntaḥ; yāvadapareṇa samayena mahāpadmo rājā kālagataḥ; bimbisāraḥ kumāro rājye pratiṣṭhāpitaḥ tena tadudyānaṃ haṭhātgṛhītam; sa gṛhapatirhṛdrogaṃ patitaḥ, tasminnudyāne atyarthamadhyavasitaḥ, kālagataḥ; sa tatraiva āśīviṣa utpannaḥ; sa rājño'bhīkṣṇaṃ randhrānveṣaṇatatparo'vatiṣṭhate; yāvadrājā bimbisāraḥ saṃprāpte vasantakālasamaye puṣpiteṣu pādapeṣvantaḥpurasahīyastadudyānaṃ nirgataḥ; sa tatra niṣpuruṣeṇa antaḥpurajanena sārdhaṃ ratikrīḍāṃ pratyanubhūya middhamavakrāntaḥ; puṣpaphalalolupo mātṛgrāmaḥ samantātparyaṭitumārabdhaḥ; ekā strī khaḍgaṃ rājña ārakṣikā sthāpitā ..................................................... (a 410 ) rājñaḥ puṇyānubhāvātkalandakā nāma pakṣiṇaḥ; taistamāśīviṣaṃ parivārya kalakalāśabdaḥ kṛtaḥ; yaṃ śrutvā asidhāriṇyā striyā khadgena jīvitādvyaparopitaḥ; santrastayā ca mahān śabdaḥ kṛtaḥ; tato rājā santrasto vibuddhaḥ kathayati, kimetaditi; tayā striyābhihitam: deva eṣa āśīviṣaḥ devaṃ daṣṭumabisaṃprasthitaḥ kalandakaiḥ pakṣibhiḥ kolāhalaśabdaḥ kṛtaḥ mayā jīvitādvyaparopita iti; rājñastāmavasthāṃ pratiśrutya kumārabhaṭabalāgraḥ rājagṛhanivāsī janakāyaḥ sannipatitaḥ; antarbahistadudyānaṃ mahatā kolahalaśabdena kṣobhitumārabdham; prajāvatsalo (165) rājā; bhūyasā antaḥpurajanakāyo'śruparyākulekṣaṇo vyavasthitaḥ; tato rājā kathayati: bhavanto yo rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ jīvitenācchādayati, kastasya vara iti; janakāyaḥ kathayati: upārdhaṃ rājyasyeti; rājā kathayati: bhavantaḥ kalandakaiḥ pakṣibhirmama jīvitaṃ dattam; tadebhyo dattamupārdhaṃ rājyasya iti; amātyāḥ kathayanti: deva pakṣiṇa ete tiryagyonigatāḥ; kimeṣāmupārdharājyena; yasminnete veṇuvane prativasanti tatraiṣāṃ nivāpaḥ prajñapyatāmiti;
rājā kathayati: evaṃ kriyatāmiti; tadudyānaṃ veṇuvanapariveṣṭitam; amātyaisteṣāṃ veṇuvanasāmantake nivāpaḥ prajñaptaḥ; tasya veṇuvanaṃ kalandakanivāpa iti saṃjñā saṃvṛttā; rājño bimbisārasya mātula ājīvikānāṃ madhye pravrajitaḥ; tena tadudyānaṃ tasmai nivāsāya dattaṃ

Like what you read? Consider supporting this website: