Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 102 - The conversion of Bimbisāra

tatra bhagavān dvirapi rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramāmantrayate: kiṃ mayase mahārāja rūpaṃ nityaṃ anityaṃ ? anityamidaṃ bhadanta; yatpunaranityaṃ duḥkhaṃ tanna duḥkham? duḥkhamidaṃ bhadanta; yatpunaranityaṃ duḥkhaṃ vipariṇāmadharmi; api nu tacchrutavānāryaśrāvaka ātmata upagacchedetanmama, eṣo'hamasmi, eṣa me ātmeti? no bhadanta; kiṃ mahārāja vedanā saṃjñā saṃskārā vijñānaṃ nityaṃ anityaṃ ? anityamidaṃ bhadanta; yatpunaranityaṃ duḥkhaṃ tanna duḥkham; duḥkhamidaṃ bhadanta; yatpunaranityaṃ duḥkhaṃ vipariṇāmadharmi; api nu tacchrutavānāryaśrāvaka ātmata upagacchedetan (160) mama, eṣo'hamasmi, eṣa me ātmeti? no bhadanta; tasmāttarhi te mahārāja yatkiṃcidrūpamatītānāgatapratyutpannamādhyātmikaṃ bāhyaṃ odārikaṃ sūkṣmaṃ hīnaṃ praṇītaṃ , yadvā dūre, yadvā antike, tatsarvaṃ naitanmama naiṣo'hamasmi, naiṣa me ātmetyevametadyathābhūtaṃ samyakprajñayā draṣṭavyam; tasmāttarhi mahārāja kācidvedanā saṃjñā saṃskārā yatkiṃcidvijñānamatītānāgatapratyutpannamādhyātmikaṃ , bāhyaṃ , odārikaṃ , sūkṣmaṃ , hīnaṃ , praṇītaṃ , yadvā dūre, yadvā antike, tatsarvaṃ naitanmama, naiṣo'hamasmi, naiṣa me ātmetyevametadyathābhūtaṃ samyakprajñayā draṣṭavyam; evaṃdarśī mahārāja śrutavānāryaśrāvakaḥ rūpādapi nirvidyate; vedanāyāḥ saṃjñāyā saṃskārebhyo vijñānādapi nirvidyate; nirviṇṇo virajyate; virakto vimucyate; vimuktasya vimuktameva jñānadarśanaṃ bhavati; kṣīṇā me jātir, uṣitaṃ brahmacaryam; kṛtaṃ karaṇīyaṃ, nāparamasmādbhavaṃ prajānāmīti
asmin khalu dharmaparyāye bhāṣyamāṇe rājño māgadhasya śreṇyasya bimbisārasya virajo vigatamalaṃ dharmeṣu dharmacakṣurutpannam; aśiteśca devatāsahasrāṇām, anekeṣāṃ ca brāhmaṇagṛhapatiśatasahasrāṇām; atha rājā māgadhaḥ śreṇyo bimbisāro dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā tīrṇakāṅkṣastīrṇavicikitso'parapratyayo'nanyaneyaḥ śāstuśśāsane dharmeṣu vaiśāradyaprāpta utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantamidamavocat: abhikrānto'haṃ bhadantābhikrāntaḥ; eṣo'haṃ bhagavantaṃ śaraṇaṃ gacchāmi, dharmaṃ ca, bhikṣusaṅghaṃ ca; upāsakaṃ ca māṃ dhārayādyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇāgatam, abhiprasannam; āgacchatu bhagavān rājagṛham; ahaṃ (a 408 ) bhagavantamupasthāsyami yāvajjīvaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṅgheneti; adhivāsayati bhagavān rājño māgadhasya śreṇyasya bimbisārasya tūṣṇīṃbhāvena; atha rājā māgadhaḥ śreṇyo bimbisāro bhagavatastūṣṇīṃbhāvena adhivāsanāṃ viditvā, bhagavataḥ pādau śirasā vanditvā, bhagavato'ntikātprakrāntaḥ
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kiṃ bhadanta rājñā māgadhena śreṇyena bimbisāreṇa saparivāreṇa karma kṛtaṃ, yasya karmaṇo vipākena bhagavato'ntike satyadarśanaṃ kṛtamiti; bhagavānāha: bimbisāreṇaiva (161) bhikṣavo rājñā saparivāreṇa karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni; rājñā bimbisāreṇa saparivāreṇa karmāṇi kṛtānyupacitāni ko'nyaḥ pratyanubhaviṣyati; na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca
na praṇaśyanti karmāṇyapi kalpaśatairapi |
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||

Like what you read? Consider supporting this website: