Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 101 - The sermon of the Buddha on the unreality of the Self

atha bhagavānmāgadhakānāṃ brāhmaṇagṛhapatīnāṃ cetasā cittamājñāya bhikṣūnāmantrayate sma; ātmā ātmeti bhikṣavo bālo'śrutavān pṛthagjanaḥ prajñaptimanupatito na cātrāstyātmā nātmīyaṃ ; duḥkhamidaṃ bhikṣavaḥ utpadyamānamutpadyate; duḥkhamidaṃ niruddhyamānaṃ niruddhyate; saṃskārā utpadyamānā utpadyante; niruddhyamānā niruddhyante; tān hetūṃstān pratyayān pratītya satvānāṃ saṃskārasantatiḥ pravartate; saṃskārasantatipratisandhiṃ khalu bhikṣavastathāgato viditvā satvānāṃ cyutyupapādaṃ prajñāpayati; paśyāmyahaṃ bhikṣavo divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa satvān; paśyāmi cyavamānānapyupapadyamānānapi suvarṇānapi, durvarṇānapi, hīnānapi, praṇītānapi, sugatimapi gacchato, durgatimapi gacchataḥ; yathākarmopagān satvān yathābhūtān prajānāmi; amī bhavantaḥ satvāḥ kāyaduścaritena samanvāgatā vāṅmanoduścaritena samanvāgatā āryāṇāmapavādakāḥ, mithyādṛṣṭayaḥ mithyādṛṣṭikarmadharmasamādānahetostaddhetutatpratyayaṃ kāyasya bhedātparaṃ maraṇādapāyadurgativinipātaṃ narakeṣūpapadyante; amī punarbhavantaḥ satvāḥ kāyasucaritena (a 407 ) samanvāgatā vāṅmanassucaritena samanvāgatā āryāṇāmanapavādakāḥ samyagdṛṣṭayaḥ samyagdṛṣṭikarmadharmasamādānahetostaddhetutatpratyayaṃ kāyasya bhedātsugatau svargaloke deveṣūpapadyante; evaṃ cāhaṃ bhikṣavo jānāmyevaṃ paśyāmi; na cāhamevaṃ vadāmyayaṃ me ātmā satvo jīvo janturvā poṣo pudgalo manujo mānavo kartā kārako janako saṃjanako utthāpako samutthāpako vadako vedako pratisaṃvedako , yo na janturnābhūnna bhaviṣyati, nāpyetarhi vidyate; yastatra kṛtākṛtānāṃ kalyāṇāpāpakānāṃ karmaṇāṃ vipākaṃ pratisaṃvedayate; imāṃśca skandhānnikṣipatyanyāṃśca skandhān pratisandadhāti, nānyatra dharmasaṅketāt; tatrāyaṃ dharmasaṅketo yadutāsmin satīdaṃ bhavati; (159) asyotpādādidamutpadyate; yadutāvidyāpratyayāḥ saṃskārāḥ; saṃskārapratyayaṃ vijñānam; vijñānapratyayaṃ nāmarūpam; nāmarūpapratyayaṃ ṣaḍāyatanam; ṣaḍāyatanapratyayaḥ sparśaḥ; sparśapratyayā vedanā; vedanāpratyayā tṛṣṇā; tṛṣṇāpratyayamupādānam; upādānapratyayo bhavaḥ; bhavapratyayā jātiḥ; jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti; evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati; yadutāsmin satīdaṃ bhavati; asya nirodhādidaṃ niruddhyate; yadutāvidyānirodhātsaṃskāranirodhaḥ; saṃskāranirodhādvijñānanirodhaḥ; vijñānanirodhānnāmarūpanirodhaḥ; nāmarūpanirodhātṣaḍāyatananirodhaḥ; ṣaḍāyatananirodhātsparśanirodhaḥ; sparśanirodhādvedanānirodhaḥ; vedanārirodhāttṛṣṇānirodhaḥ; tṛṣṇānirodhādupādānanirodhaḥ; upādānanirodhādbhavanirodhaḥ; bhavanirodhājjātinirodhaḥ; jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā niruddhyante; evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati; iti hi bhikṣavo duḥkhāḥ saṃskārāḥ; śāntaṃ nirvāṇām; hetusamudayādduḥkhasamudayaḥ; hetunirodhādduḥkhanirodhaḥ; chinnaṃ vartma na pravartate; apratisandhi niruddhyate; eṣa evānto duḥkhasya; tatra bhikṣavaḥ kaḥ parinirvṛto nānyatra duḥkhaṃ, tanniruddhaṃ; tadvyupaśāntaṃ, (a 408 ) tacchītībhūtam; śāntamidaṃ bhikṣavaḥ padaṃ yaduta sarvopadhipratiniḥsargaḥ, tṛṣṇākṣayo virāgo nirodho nirvāṇam

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: