Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 100 - The sermon of the Buddha on the production and passing away by dependence

tatra bhagavān rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramāmantrayate: rūpaṃ mahārāja utpadyate'pi; vyayate'pi; tasyotpādo'pi veditavyaḥ, vyayo'pi; vedanā saṃjñā saṃskārā vijñānaṃ mahārāja utpadyate'pi; vyayate'pi; tasyotpādo'pi veditvyaḥ, vyayo'pi; rūpasya mahārāja kulaputra utpādavyayadharmatāṃ viditvā tadrūpaṃ parijānāti; vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya mahārāja kulaputra utpādavyayadharmatāṃ viditvā tadvijñānaṃ parijānāti; rūpaṃ mahārāja (a 407 ) kulaputra parijānannopaiti, nopādatte, nādhitiṣṭhati, nābhiniviśati ātmā me iti; vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ mahārāja kulaputra parijānannopaiti, nopādatte, nādhitiṣṭhati, nābhiniviśati ātmā me iti; rūpaṃ mahārāja kulaputra anupāyantamanupādadānamanadhitiṣṭhantamanabhiniviśantamanātmamamāyamānamaprameyamasaṅkhyeyaṃ nirvṛtamiti vadāmi; vedanā saṃjñā saṃskārān vijñānaṃ mahārāja kulaputra anupāyantamanupādadānamanadhitiṣṭhantamanabhiniviśamānamanātmamamāyamānamaprameyamasaṅkhyeyaṃ nirvṛtamiti vadāmi; atha māgadhakānāṃ brāhmaṇagṛhapatīnāmetadabhavat: sati khalu rūpamanātmā, vedanā saṃjñā saṃskārā vijñānamanātmā; atha ko nvasau bhaviṣyatyātmā satvo jīvo janturvā poṣo pudgalo manujo mānavo kartā kārako janako saṃjanako utthāpako samutthāpako (158) vadako vedako <pratisaṃvedako >, yo na janturnābhūn, na bhaviṣyati; nāpyetarhi vidyate; yastatra kṛtākṛtānāṃ kalyāṇapāpakānāṃ karmaṇāṃ vipākaṃ pratisaṃvedayate; ya imāṃśca skandhānnikṣipatyanyāṃśca skandhān pratisaṃdadhāti

Like what you read? Consider supporting this website: