Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 91 - Yaśas's four brothers are converted and become Arhats

aśrauṣurvārāṇasyāṃ dvitīya agrakulokaputrastṛtīyaścaturthaḥ pañcama agrakulikaputraḥ, pūrṇo, vimalo, gavāṃpatiḥ subāhuśca: yaśā agrakulikaputraḥ keśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajita iti; śrutvā ca punareṣāmetadabhavat: na batāvaro buddho bhaviṣyati, nāvaraṃ dharmākhyānam; yatredānīṃ yaśā agrakulikaputrastāvattaruṇaḥ tāvatsukhaiṣī keśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ; yannu (147) vayamapi keśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajemeti; atha dvitīyo'grakulikaputrastṛtīyaścaturthaḥ pañcamo'grakulikaputraḥ pūrṇo, vimalo, gavāṃpatis, subāhur, vārāṇasyāṃ niṣkramya yena bhagavāṃstenopasaṅkrāntāḥ; upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte tasthuḥ; ekāntasthitā dvitīyo'grakulikaputrastṛtīyaścaturthaḥ pañcamaḥ agrakulikaputraḥ pūrṇo, vimalo, gavāṃpatis, subāhur, bhagavantamidamavocan: labhemahi vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam; carema vayaṃ bhagavato'ntike brahmacaryam; labdhavantasta āyuṣmantaḥ svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam; evaṃ pravrajitā ekākino vyapakṛṣṭā apramattā ātāpinaḥ prahitātmāno vyahārṣuḥ; ekākino vyapakṛṣṭā apramattā ātāpinaḥ prahitātmāno viharanto yadarthaṃ kulaputrāḥ keśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva (a 395 ) śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭa eva dharme svayamabhijñayā sākṣātkṛtvā upasaṃpadya pravedayante: kṣīnā no jātir, uṣitaṃ brahmacaryaṃ, kṛtaṃ karaṇīyaṃ, nāparamasmādbhavaṃ prajānīma iti ājñātavanta āyuṣmanto'rhanto babhūvuḥ suvimuktacittāḥ; tena khalu samayena daśa loke'rhanto, bhagavānekādaśamaḥ

Like what you read? Consider supporting this website: