Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 76 - Brahma's request for Dharmadeśanā

santi bhadanta satvā loke jātā, loke vṛddhāstīkṣṇendriyā api, madhyendriyā api, mṛdvindriyā api, svākārāḥ, suvineyā, alparajaso'lparajaskajātīyā, ye'śravaṇātsaddharmasya parihīyante; tadyathā bhadanta utpalāni , padmāni kumudāni , puṇḍarīkāṇi udake jātāny, udake vṛddhāny, ekatyāni udakādabhyudgatāni tiṣṭhanti; ekatyāni samodakāni; ekatyāni udakanimagnakośāni tiṣṭhanti; evameva santi bhadanta satvā loke jātā, loke vṛddhāstīkṣṇendriyā api, madhyendriyā api, mṛdvindriyā api, svākārāḥ, suvineyāḥ, alparajaso'lparajaskajātīyā ye'śravaṇātsaddharmasya parihīyante; deśayatu bhagavān dharmam; deśayatu sugato dharmam; bhaviṣyanti dharmatatnasyājñātāraḥ; atha bhagavata etadabhavat: yaccāhaṃ svayameva buddhacakṣuṣā (130) lokaṃ vyavalokayeyamiti; atha bhagavān svayameva buddhacakṣuṣā lokaṃ vyavalokayati; adrākṣīdbhagavān svayameva buddhacakṣuṣā lokaṃ vyavalokayan santi satvā loke jātā, loke vṛddhās, tīkṣṇendriyā api, madhyendriyā api, mṛdvindriyā api, svākārāḥ, suvineyāḥ, alparajaso'lparajaskajātīyā, ye (a 390 )'śravaṇātsaddharmasya parihīyante; dṛṣṭvā ca punarasya satveṣu mahākaruṇā'vakrāntā; atha bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate
apāvariṣye amṛtasya dvāram |
ye śrotudāmāḥ praṇudantu kāṅkṣāḥ |
viheṭhaprekṣī pracuraṃ na bhāṣe
dharmaṃ praṇītaṃ manujeṣu brahman ||
atha brahmaṇaḥ sabhāpateretadabhavat: deśayiṣyati bata bhagavān dharmaṃ, deśayiṣyati bata sugato dharmam; iti viditvā hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya tatraivāntarhitaḥ

Like what you read? Consider supporting this website: