Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 66 - Experiences of suernatural powers

tatra bodhisatvo bhagavānurubilvāyāṃ viharati; nadyā nairañjanāyāstīre bodhimūle yuktaḥ sātatye naipakye saṃbodhipakṣeṣu dharmeṣu bhāvanāyogamanuyukto viharati; sa rātryā prathame yāme riddhiviṣayajñānasākṣātkriyāyāmabhijñāyāṃ cittamabhinirṇamayati; so'nekavidhamṛddhiviṣayaṃ pratyanubhavati; eko bhūtvā bahūdhā bhavati; bahudhā bhūtvā eko bhavati; āvirbhāvatirobhāvaṃ jñānadarśanaṃ pratyanubhavati; tiraḥ kuḍyaṃ tiraḥśailaṃ tiraḥ prākāramasajjamānena kāyena gacchati, tadyathā ākāśe; pṛthivyāmunmajjananimajjanaṃ karoti tadyathā udake; udake abhinnasroto gacchati; tadyathā pṛthivyām, ākāśaṃ paryaṃkena krāmati tadyathā pakṣī śakuniḥ; imaū punaḥ sūryācandramasau evaṃmahardhikāvevaṃmahānubhāvau pāṇinā āmārṣṭi parimārṣṭi; yāvat, (117) brahmalokaṃ kāyena vaśe vartayati; bhūyo māraḥ saṃlakṣayati: śabdakaṇṭakāni dhyānāni; yanvahaṃ dūrastha eva śabdaṃ kuryāmiti; tena ṣaṭtriṃśadbhūtakoṭiparivāreṇa mahābhayabhairavaśabda utsṛṣṭaḥ; bodhisatvenāpi tadāvaranāya dvādaśayojanāni kadalīvanaṃ nirmitaṃ yenāsau śabdaḥ parāhataḥ śrūyate; bodhisatvaḥ saṃlakṣayati: yanvahaṃ divyaśrotrajñānasākṣātkriyāyāmabhijñāyaṃ cittamabhinirṇamayeyaṃ, yena yān śabdānākāṅkṣāmi śrotuṃ tān śṛṇomi, divyānapi mānuṣānapi; iti viditvā divyaśrotrajñānasākṣātkriyāyāmabhijñāyāṃ cittamabhinirṇamayati; sa divyena śrotreṇa viśuddhenātikrāntamānuṣeṇa ubhayān śabdān śṛṇoti mānuṣānapyamānuṣānapi, ye'pi dūre, ye'pyantike

Like what you read? Consider supporting this website: