Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 65 - Māra's mischief

mārasya pāpīyaso dvau dhvajau harṣasthānīyaḥ śokasthānīyaśca; yāvacchokasthānīyo dhvajaḥ kampitum (114) ārabdhaḥ māraḥ pāpīyān saṃlakṣayati: yathaiṣa kampate dhvajaḥ, nūnamanarthena bhavitavyam; sa samanvāhartuṃ pravṛttaḥ yāvatpaśyati bodhisatvaṃ vajrāsane niṣaṇṇam; tasyaitadabhavat: ayaṃ śuddhodanaputro vajrāsane niṣaṇṇo yāvanmadviṣayaṃ nākrāmati, tāvadasya vighnaḥ kartavyaḥ; iti viditvā uddhūtaśiraskaḥ śaṇaśāṭīnivasitaḥ, lekhavāhakavarṇamātmānamabhinirmāya, yena bodhisatvastenopasaṅkrāntaḥ; upasaṅkramya sasaṃbhramaḥ kathayati: kimarthaṃ bhavānniṣaṇṇo'vatiṣṭhate; kapilavastu nagaraṃ devadattenāvaṣṭabdham; antaḥpuraṃ vidhvaṃsitam; śākyāḥ praghātitā iti; tatra bodhisatvasya trayaḥ pāpakā akuśalā vitarkāḥ samutpannāḥ; tadyathā, kāmavitarko, vyāpādavitarko, vihiṃsāvitarkaśca; tatra yaśodharāmṛgajāgopikāsu kāmavitarkaḥ, devadatte vyāpādavitarkaḥ, tadanujīviṣu śākyeṣu vihiṃśāvitarkaḥ; bodhisatvasyaitadabhavat: kimarthaṃ me trayaḥ pāpakā akuśalā vitarkāḥ samutpannāḥ; yāvatpaśyati, māraḥ pāpīyānupasaṅkrānto yaduta vyākṣepakarmaṇeti; tato bodhisatvasya trayaḥ kuśalāḥ samutpannāḥ; tadyathā naiṣkramyavitarkaḥ, avyāpādavitarkaḥ, avihiṃsāvitarkaśca
bhūyo māraḥ kathayati: kimarthaṃ tvaṃ bodhimūle niṣaṇṇa iti; bodhisatvaḥ kathayati: anuttaraṃ jñānamadhigamiṣyāmīti; māraḥ kathayati: kumāra kutastava anuttaraṃ jñānamiti; bodhisatvaḥ kathayati: tava tāvatpāpīyanekaṃ yajñamiṣṭvā kāmadhātvīśvaratvaṃ saṃpannam; prāgeva yena mayā triṣu kalpāsaṅkhyeyeṣvanekāni yajñakoṭīniyutaśatasahasrāṇīṣṭāni; satvānāṃ cārthāya śiraḥkaracaraṇanayanamāṃsarudhirasutadārahiraṇyasuvarṇādi parityaktamanuttarajñānādhigamāya; so'hamanuttaraṃ jñānaṃ nādhigamiṣyāmīti kuta etat? evamukto māraḥ kathayati: sa tāvatbhavāneva sākṣī yathā mayā ekena yajñena kāmadhātvīśvaratvaṃ prāptamiti; bhavataḥ kaḥ sākṣī; yathā tvayā triṣu kalpāsaṅkhyeyeṣvanekāni yajñakoṭīniyutaśatasahasrāṇīṣṭāni; satvānāṃ cārthāya śiraḥkaracaraṇanayanamāṃsarudhirasutadārahiraṇyasuvarṇādi parityaktamanuttarajñānādhigamāyeti? tato bhagavatā cakrasvastikanandyāvartena jālāvanaddhena anekapuṇyaśatanirjātena bhītānām (115) āśvāsanakareṇa kareṇa pṛthivī parāmṛṣṭā pṛthivī sākṣiṇī yathā mayā (a 385 ) triṣu kalpāsaṅkhyeyeṣvanekāni yajñakoṭīniyutaśatasahasrāṇiṣṭāni; satvānāṃ cārthāya śiraḥkaracaraṇanayanamāṃsarudhirasutadārahiraṇyasuvarṇādi parityaktamiti; tataḥ pṛthivīdevatā pṛthivīmudbhidya kṛtāñjalipuṭā śabdamudīrayati: evametatpāpīyan yathā bhagavān kathayatīti; evamukte māraḥ pāpīyāṃstūṣṇīṃbhūto madgubhūtassrastaskandho'dhomukho niṣpratibhaḥ pradhyānaparamo vyavasthitaḥ
sa duḥkhī durmanāḥ saṃlakṣayati: evamapyahaṃ kurvanna labhe śākyasya śuddhodanaputrasya avatāraṃ; yanvahamasya bhūyasyāsmātrayā vighnaṃ kuryāmityuktvā prakrāntaḥ; tatastena tisro duhitaraḥ preṣitāḥ tṛṣṇā ca ratā ca ratiśca; rūpayauvanamadamattā divyavastrālaṅkāravibhūṣitā bodhisatvasya purastātstrīsādhyāni vidarśayitrmārabdhāḥ; tato bodhisatvenopāyakauśalena tathādhiṣṭhitā yathā vṛddhāḥ saṃvṛttāḥ; yena mārastenopasaṅkrāntāḥ; mārastāstathāvidhā dṛāṭvā viṣaṇṇaḥ kare kapolaṃ datvā cintāparo vyavasthitaḥ: ko'sāvupāyassyādyena śākyasya śuddhodanaputrasya tapovighnaṃ kuryāmiti; ṣaṭtriṃśadbhūtakoṭibalāgramādāya hastyaśvoṣṭramṛgamahiṣavarāhakukkurolūkanakulaśākhāmṛgādyākārāṇāmasitomarabhiṇḍipālacakrakuntakadhanuṣpāśaparaśubhusuṇḍyādyāyudhānām, svayaṃ cākarṇāddhanuḥ pūrayitvā bodhisatvaṃ parivāryāvasthitaḥ; tato bodhisatvastānanekarūpān bahuvividhapraharaṇasahitān dṛṣṭvā saṃlakṣayati: yastāvatprākṛtapuruṣeṇa sārdhaṃ saṃraṃbhamārabhate, sa pratipakṣaṃ yojayati; prāgevāyaṃ kāmadhātvīśvaro yanvahaṃ pratipakṣaṃ yojayeyam; iti viditvā tadupaśamanopāyaṃ cintayitumārabdhaḥ; māraśca ṣaṭtriṃśadbhūtakoṭisahito bodhisatvasyopari kuntakacakratomarabhiṇḍipālaśarādi nikṣeptumārabdhaḥ; tato bodhisatvo maitrīṃ samāpannaḥ; tāni cāsya praharaṇāni divyānyutpalapadmakumudapuṇḍarīkāṇi bhūtvā bodhisatvasya samantātpatitumārabdhāni; tato māra upari vihāyasamabhyudgamya pāṃsuvarṣaṃ varṣitumārabdhaḥ; tadapi (116) divyāni māndārakāṇi puṣpāṇi bhūtvā bodhisatvasyopari nipatitumārabdhāni; tato māreṇa viṣavāyurutsṛṣṭaḥ upalavarṣaśca; śuddhāvāsakāyikābhirdevatābhistato bodhisatvasyopari parṇikākuṭirabhinirmitā; upalavarṣeṇāpi viṣavāyusametena bodhisatvasya na kiñcitkṛtamiti; māraḥ saṃlakṣayati: kiyacciraṃ mayā parivārya avasthātavyam; śabdakaṇtakāni dhyānāni; bodhivṛkṣaṃ sphaṭikamayamabhinirmāya gacchāmi; tasya patrāṇi nityaṃ śabdaṃ kariṣyanti; tenāsya cittaikāgratā na bhaviṣyati; iti viditvā bodhivṛkṣaṃ sphaṭikamayamabhinirmāya śrotrāvadhānatatparo'vasthitaḥ; bodhipatrāṇi (a 385 ) sphaṭikamayāni muhurmuhuḥ svanitumārabdhāni; bodhisatvaśśabdakaṇṭakatvāddhyānānāṃ cittaikāgratāṃ nāsādayati; śuddhāvāsakāyikā devāḥ saṃlakṣayanti: bodhisatvaḥ sphaṭikabodhipatranisvanāccittaikāgratāṃ nāsādayati; upāyasaṃvidhānaṃ kartavyamiti; tatastaiḥ patraṃ vidhāritam; tathāpi mārabalaṃ tiṣṭhatyeva; śuddhāvāsakāyikā devāḥ saṃlakṣayanti: ayaṃ māraḥ pāpīyāṃściraṃ bodhisatvaṃ viheṭhayiṣyati; iti viditvā tanmārabalaṃ cakravāṭasyopariṣṭātkṣiptamiti

Like what you read? Consider supporting this website: