Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 63 - Kālika Nāgarāja

nadyāṃ nairañjanāyāṃ kālikasya nāgarājasya pūrvakarmavipākajaṃ bhavanamabhinirvṛttam; sa buddhotpāde buddhotpāde cakṣuṣī pratilabhate; sa raṇantyāḥ pṛthivyāḥ śabdena bhavanādabhyudgataḥ; paśyati bodhisatvaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtam, aśītyā cānuvyañjanairvirājitagātraṃ, vyāmaprabhālaṅkṛtaṃ, sūryasahasrātirekaprabhaṃ, jaṅgamamiva ratnaparvataṃ, (112) samantatobhadrakam; sahadarśanācca bodhisatvaṃ gāthābhirgītena cābhiṣṭotumārabdhaḥ:
raṇantīṃ ptṛhivīṃ śrutvā nadīṃ ghoṣasamākulām |
bhavanādudgato nāgo diśassamavalokayan ||
adrākṣīduragaśreṣṭho nāgarājo mahardhikaḥ |
nairañjanāyāstīreṇa āyāntaṃ (a 384 ) lokanāyakam ||
buddhotpādaprabhāvācca cakṣurāsādya pannagaḥ |
prahṛṣṭacittaḥ sumanā imāṃ giramuvāca ha ||
pūrvakā hi mayā dṛṣṭāste'pi buddhā mahardhikāḥ |
teṣāṃ tava ca paśyāmi na nānākaraṇaṃ mune ||
yathokṣipasi pūrvaṃ hi pādaṃ dakṣiṇakaṃ mune |
dakṣiṇīyasya lokasya tvaṃ buddho'dya bhaviṣyasi ||
yathā cīvaravikṣepo yathā caivāvagāhase |
nairañjanāṃ śītajalāṃ tvaṃ buddho'dya bhaviṣyasi ||
sudṛḍhavikrama vikramase yathā
laḍitagovṛṣavikramavikrama |
sa puruṣarṣabha dharmabhṛtāṃ vara
tvamiha buddhavaro'dya bhaviṣyasi ||
nabhasi cāṣaśataiḥ kriyate yathā
paripatadbhiridaṃ paridakṣiṇam |
tava śarīramudārodārakṛtīty
avarabuddhavaro'dya bhaviṣyasi ||
surabhayaḥ parivānti yathānilās
trasati nāpi gaṇo mṛgapakṣiṇām |
na taravaḥ pracalantyanileritāḥ
avarabuddhavaro'dya bhaviṣyasi ||
tava bhadanta yathā vimalaprabhā (113)
jvalitakāñcanadīptisamaprabhā |
mukhamidaṃ ca virājati varṇavat
avarabuddhavaro'dya bhaviṣyasi ||

antaroddānam:
raṇanty, adrākṣīt, buddhaśca, pūrva, caraṇa, cīvara, sudṛḍha
cāṣa, anilāścaiva, tava, kṛtvātha te daśa |

Like what you read? Consider supporting this website: