Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 62 - Nandā and Nandabalā

bodhisatvo'pyanupūrveṇa kāyasya sthāmaṃ ca balaṃ ca viryaṃ ca saṃjanayya anupūrveṇa senāyanīgrāmaṃ gataḥ; tatra seno nāma grāmikaḥ; tasya dve duhitarau nandā ca nandabalā ca; tābhyāṃ śrutam: śākyānāṃ kumāra utpanno'nuhimavatpārśve nadyā bhāgīrathyāstīre kapilasya ṛṣerāśramapadasya nātidūre: sa brāhmaṇairnaimittikairvipañcanakairvyāktṛaḥ rājā bhaviṣyati cakravartī; sa cābhirūpo darśanīyaḥ prāsādikaḥ sarvalakṣaṇasaṃpannaḥ sarvajanamanoharaḥ; nārī dvādaśavarṣāṇi idamevaṃrūpaṃ vrataṃ samādāya vartate tasyā (109) asau bhartā bhavati iti; puruṣābhiprāyo mātṛgrāmaḥ; tābhyāṃ dvādaśavārṣikaṃ vrataṃ taptam; tasya samāptau ṣoḍaśaguṇitaṃ madhupāyasaṃ tapaḥparikhinnāya ṛṣaye pratipādyate āgantukāya iti śrutvā ca punastābhyāṃ gosahasraṃ dohayitvā tadeva gosahasraṃ pāyitam; tatastadeva gosahasraṃ dohayitvā pañcaśatāni pāyitāni; tatastāni pañcaśatāni dohayitvā tānyeva <pañcaśatāni> pāyitāni; <tataḥ tāni> pañcaśatāni dohayitvā ardhatṛtīyāni śatāni pāyitāni; tatastānyardhatṛtīyāni śatāni dohayitvā <tānyevārdhatṛtīyāni śatāni pāyitani; tatastānyardhatṛtīyāni śātāni dohayitvā> pañcaviṃśatyuttaraṃ śataṃ pāyitam; tatastatpañcaviṃṣatyuttaraṃ śataṃ dohayitvā <tadeva pañcaviṃśatyuttaraṃ śataṃ pāyitam; tataḥ tatpañcaviṃśatyuttaraṃ śataṃ dohayitvā> triṣaṣṭiḥ pāyitā; tatastāṃ triṣaṣṭiṃ dohayitvā saiva triṣaṣṭiḥ pāyitā; tatastāṃ triṣaṣṭiṃ dohayitvā dvātriṃśatpāyitā; tatastā dvātriṃśatdohayitvā eva dvātriṃśatpāyitāḥ; tatastā dvātriṃśatdohayitvā ṣoḍaśa pāyitāḥ; tatastāḥ ṣoḍaśa dohayitvā eva ṣoḍaśa (a 383 ) pāyitāḥ; tatastāḥ ṣodaśa dohayitvā aṣṭau pāyitāḥ; tatastā aṣṭau dohayitvā evāṣṭau pāyitāḥ; tatastā aṣṭau dohayitvā sphaṭikamayyāṃ sthālyāṃ ṣoḍaśaguṇitaṃ madhupāyasaṃ sādhayitumārabdhāḥ; śuddhāvāsakāyikā devāḥ saṃlakṣayanti; bodhisatvaḥ idaṃ pāyasaṃ bhuktvā adyaivānuttaraṃ jñānamadhigamiṣyati; tatastejaupasaṃhāraḥ kartavya iti taiḥ sadyobalā oṣadhayaḥ prakṣiptāḥ; tatra ca kṣīre saṃparivartamāne cakrasvastikanandyāvartāni cihnāni dṛśyante; tatra ca upago nāmājīvakaḥ paribhramaṃstaṃ pradeṣamanuprāptaḥ; tena tatpāyasaṃ dṛṣṭam; sa saṃlakṣayati: ya etatpāyasaṃ bhuṅkte so'nuttaraṃ jñānamadhigamiṣyati; yanvahametatprārthayeyamiti; sa muhūrtamekānte prakramya sthito yāvadavatāritamiti; sa upasaṅkramya kathayati: kṣuttarṣaśramapīḍito'smi; mamaitatprayaccha iti; te kathayataḥ: nānuprayacchāma iti; sa tūṣṇīṃ prakrāntaḥ; tatastābhyāṃ sphaṭikamayyāṃ sthālyāṃ ratnamayyāṃ pātryāṃ prakṣiptam; śakrasya devendrasyādhastājjñānadarśanaṃ pravartate: tasyāmavasthāyāṃ brāhmaṇaveṣamabhinirmāya tayoḥ purato'vasthitaḥ; brahmāpyavatīrya tasyādūre avasthitaḥ; te śakrāya dātumārabdhe; sa kathayati: kiṃ mamānuprayacchatha āhosvidyo mamāntikādviśiṣṭataraḥ? yastavāntikādviśiṣṭataraḥ tasyānuprayacchāvaḥ; ayaṃ brahmā mamāntikātprativiśiṣṭaḥ;
tadasyānuprayacchatam; te tasmai dātumārabdhe; (110) sa kathayati: kiṃ mamānuprayacchatha āhosvidyo mamāntikātprativiśiṣṭatamaḥ; yastavāntikātprativiśiṣṭatamaḥ; amī śuddhāvāsakāyikā devāḥ; ebhyo'nuprayacchatam; te tebhyo dātumārabdhe; te kathayanti: kimasmākamanuprayacchatha āhosvidyo'smadviśiṣṭatamaḥ? yo yuṣmadviśiṣṭatamaḥ; te kathayanti: ayaṃ bodhisatvo bhagavānnairañjanāmabhyavagāhya gātrāṇi pariṣicya alpasthāmavatvānna śaknoti pratyuttartum; eṣo'smadviśiṣṭatamaḥ; asmāyanuprayacchatam; te tasya sakāśaṃ saṃprasthite; tadā devatābhirarjunaśākhāvanāmitā yāmavalaṃbya bodhisatvo nadīṃ nairañjanāmuttīrya cīvarakāṇi prāvṛtya nadyā nairañjanāyāstīre niṣaṇṇaḥ; tatastābhyāṃ satkṛtya tīvreṇāśayena tanmadhupāyasaṃ tasmai pratipāditam; bodhisatvenāpi tayoranugrahārthaṃ pratisaṅgṛhītam; pratigṛhya kathayati: kimeṣāpi pātrī parityaktā? te kathayataḥ: bhagavanneṣāpi parityaktā; tato boshisatvena madhupāyasaṃ paribhujya pātrī prakṣālya nadyāṃ nairañjanāyāṃ prakṣiptā; nāgaiḥ pratigṛhītā; devānāmadhastājjñānadarśanaṃ pravartate; śakreṇa devānāmindreṇa garuḍaveṣamabhinirmāya nadīṃ nairañjanāṃ kṣobhayitvā, nāgān vitrāsya, tāṃ pātrīmapahṛtya, deveṣu trayastriṃśeṣu pātrīmahaḥ prajñaptaḥ; tato nandā nandabalā bodhisatvenokte: anena dānena kiṃ prārthayatha iti; te kathayataḥ: bhagavan yo'sau śākyānāṃ kumāra utpanno'nuhimavatpārśve (a 383 ) nadyā bhāgīrathyāstīre kapilasya ṛṣerāśramapadasya nātidūre sa brāhmaṇairnaimittikairvipañcanakairvyākṛtaḥ rājā bhaviṣyati cakravartī iti; so'smākamanena kuṣalamūlena cittotpādenānnaparityāgena bhartā bhavediti; bodhisatvaḥ kathayati: pravrajito'sāvanarthikaḥ kāmairiti; te kathayataḥ: bhagavan yadyanarthī kāmaiḥ
praṇītadānāttu yadasti puṇyaṃ
saṃpadyatāṃ tasya yaśonvitasya |
sarvārthasiddhasya narottamasya
sarvārthasiddhirbhṛśamagrabuddheḥ ||
evamastvityuktvā bodhisatvaḥ madhupāyasaṃ paribhujya santarpitaḥ ṣaḍindriyabalasthāmaprāptaḥ, (111) nadyā nairañjanāyāstīre itaścāmutaśca niṣadya bhūmiṃ paryeṣate; yāvatpaśyati mahāśailaṃ parvataṃ nānāpuṣpaphalopetam; sa tamabhiruhya viviktāvakāśe pṛthivīpradeśe paryaṅkamābhujya niṣaṇṇaḥ; niṣādakālasamanantaramevāsau parvato viśīrṇaḥ; bodhisatvaḥ saṃlakṣayati: nūnaṃ mayāpakṣālāni karmāṇi kṛtāni yenāyaṃ parvato viśīrṇaḥ; devatā bodhisatvasya cetasā cittamājñāya kathayanti: bhagavanna tvayā pāpakāni karmāṇi kṛtāni; api tu dharmatā hyeṣā, sarvāpi dvau pṛthivī na śaknoti dhārayituṃ yaścocchinnakuśalamūlo yaścottaptakuśalamūlaḥ; sa tvamuttaptakuśalamūlaḥ; naitadbhagavan bodhisatvānāṃ sthānam; api tu nadīṃ nairañjanāmuttīryāmuṣmin pradeśe gaccha vajrāsanam; tatra atītānāgatapratyutpannāssarve bodhisatvā niṣadyānuttaraṃ jñānamadhigatavantaḥ; adhigamiṣyanti ca iti; tato bodhisatvo devatopadiṣṭena mārgeṇa saṃprasthitaḥ; tasya caraṇanipāte padmaṃ prādurbhavati; caturbhyaśca mahāsamudrebhyassalilamāgacchati; padminī prādurbhavati; caraṇanipāte saṃpīditā ceyaṃ mahāpṛthivī kāṃsapātrīva raṭitumārabhdā; cāṣā mṛgāśca bodhisatvasya pradakṣiṇīkurvanti; vātabalāhakā api devaputrā mandamandaṃ pravātumārabdhāḥ; varṣabalāhakā api devaputrā īṣatpravarṣitumārabdhāḥ; bodhisatvaḥ saṃlakṣayati: yādṛśīni me nimittāni prādurbhavanti adyaiva mayā anuttaraṃ jñānamadhigataṃ bhaviṣyatīti

Like what you read? Consider supporting this website: