Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 60 - Village girls and boys

apīdānīṃ grāmakumārakā grāmakumārikāścāgamyāsyobhayoḥ karṇasrotasostūlikā āsārayantyapi prasārayantyapi; ubhayoḥ karṇasrotasorevaṃ cāhuḥ, pāṃsupiśācakaṃ bata paśyāmaḥ, pāṃsupiśācakaṃ bata paśyāmaḥ iti; apīdānīṃ pāṃsumapi kṣipanti, loṣṭamapi, śarkarāmapi; nābhijānāti bodhisatvasteṣāṃ grāmakumārakāṇāṃ grāmakumārikāṇāṃ antike praduṣṭaṃ cittamutpādayituṃ, pāpikāṃ vācaṃ niścārayitum; evaṃrūpāṇi bodhisatvasya duṣkarāṇi carataḥ etadabhavat: ye kecidduḥkhaprahāṇayogamanuyuktā viharanti sarve te etāvannāta uttareṇa; ato bhūyasso'pi mārgo nālaṃ jñānāya, nālaṃ darśanāya, nālamanuttarāyai samyaksaṃbodhaye iti; ārabdhaṃ cāsya vīryaṃ bhavatyasaṃlīnam; prasrabdhaḥ kāyo bhavatyasaṃrabdhaḥ; upasthitā smṛtirbhavatyasaṃmūḍhā; samāhitaṃ cittaṃ bhavatyekāgram; tasyaitadabhavat: katamo'sau mārgaḥ alaṃ jñānāya, alaṃ darśanāya, alamanuttarāyai samyaksaṃbodhaye iti; tasyaitadabhavat: abhijānāmyahaṃ pituḥ śuddhodanasya niveśane karmāntānanusaṅgamya jambūcchāyāyāṃ niṣadya (a 382 ) viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ (108) prathamaṃ dhyānamupasaṃpadya vihartum; syātsa mārgaḥ, syātpratipadalaṃ jñānāya, alaṃ darśanāya, alamanuttarāyai samyaksaṃbodhye; sa tu mayā na sukaramutpādayituṃ yathāpitatkṛśena durbalenāplasthāmena; yanvahaṃ yathāsukhamāśvasyāṃ yathāsukhaṃ praśvasyāṃ, yathāsukhamaudāramāhāramāhareyamodanakulmāṣān; sarpistailābhyāṃ gātrāṇi mrakṣayeyam; sukhodakena ca kāyaṃ pariṣiñceyamiti; sa yathāsukhamāśvasiti, yathāsukhaṃ praśvasiti; audārikamāhāramāharatyodanakulmāṣān; sarpistailābhyāṃ gātrāṇi mrakṣayati; sukhodakena ca kāyaṃ pariṣiñcati

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: