Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 60 - Village girls and boys

apīdānīṃ grāmakumārakā grāmakumārikāścāgamyāsyobhayoḥ karṇasrotasostūlikā āsārayantyapi prasārayantyapi; ubhayoḥ karṇasrotasorevaṃ cāhuḥ, pāṃsupiśācakaṃ bata paśyāmaḥ, pāṃsupiśācakaṃ bata paśyāmaḥ iti; apīdānīṃ pāṃsumapi kṣipanti, loṣṭamapi, śarkarāmapi; nābhijānāti bodhisatvasteṣāṃ grāmakumārakāṇāṃ grāmakumārikāṇāṃ antike praduṣṭaṃ cittamutpādayituṃ, pāpikāṃ vācaṃ niścārayitum; evaṃrūpāṇi bodhisatvasya duṣkarāṇi carataḥ etadabhavat: ye kecidduḥkhaprahāṇayogamanuyuktā viharanti sarve te etāvannāta uttareṇa; ato bhūyasso'pi mārgo nālaṃ jñānāya, nālaṃ darśanāya, nālamanuttarāyai samyaksaṃbodhaye iti; ārabdhaṃ cāsya vīryaṃ bhavatyasaṃlīnam; prasrabdhaḥ kāyo bhavatyasaṃrabdhaḥ; upasthitā smṛtirbhavatyasaṃmūḍhā; samāhitaṃ cittaṃ bhavatyekāgram; tasyaitadabhavat: katamo'sau mārgaḥ alaṃ jñānāya, alaṃ darśanāya, alamanuttarāyai samyaksaṃbodhaye iti; tasyaitadabhavat: abhijānāmyahaṃ pituḥ śuddhodanasya niveśane karmāntānanusaṅgamya jambūcchāyāyāṃ niṣadya (a 382 ) viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ (108) prathamaṃ dhyānamupasaṃpadya vihartum; syātsa mārgaḥ, syātpratipadalaṃ jñānāya, alaṃ darśanāya, alamanuttarāyai samyaksaṃbodhye; sa tu mayā na sukaramutpādayituṃ yathāpitatkṛśena durbalenāplasthāmena; yanvahaṃ yathāsukhamāśvasyāṃ yathāsukhaṃ praśvasyāṃ, yathāsukhamaudāramāhāramāhareyamodanakulmāṣān; sarpistailābhyāṃ gātrāṇi mrakṣayeyam; sukhodakena ca kāyaṃ pariṣiñceyamiti; sa yathāsukhamāśvasiti, yathāsukhaṃ praśvasiti; audārikamāhāramāharatyodanakulmāṣān; sarpistailābhyāṃ gātrāṇi mrakṣayati; sukhodakena ca kāyaṃ pariṣiñcati

Like what you read? Consider supporting this website: