Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 58 - Reaction of Śuddhodana and others

tāṃ duṣkaracaryāvasthāṃ śrutvā rājā śuddhodanaḥ ardhatṛtīyāni vārtāvāhakaśatāni preṣayati; suprabuddho'pi rājā ardhatṛtīyāni; tayoḥ pratidivasaṃ muhurmuhurvārtāṃ kathayanti: bodhisatva īdṛśīṃ duṣkaracaryāṃ carati; ekaṃ tilamāhāramāharati; ekaṃ taṇḍulam, ekaṃ kolam, ekaṃ kulattham, ekaṃ māṣam, ekaṃ mudgam; darbhasaṃstare ca śayyāṃ kalpyati; iti śrutvā rājā śuddhodanaḥ putraśokābhibhūto bhūyasyā mātrayā bāṣpopatapyamānahṛdayo'śruparyākulekṣaṇaḥ santapyate; darbhasaṃstare ca śayyāṃ kalpayati; sārdhamantaḥpureṇa yaśodharā devī bhartustadavasthāṃ pratiśrutya bhartṛśokābhibhūtā bāṣpārdravadanā vinirmuktamālyābharaṇā viṣaṇṇā (a 382 ) duṣkaraṃ carati; ekaṃ tilamāhāramāharati; ekaṃ taṇḍulam, ekaṃ kolam, ekaṃ kulattham, ekaṃ mudgam; tṛṇasaṃstare ca śayyāṃ kalpayati; tasyāḥ sa garbho layaṃ gataḥ; rājñā śuddhodanena śrutam; sa saṃlakṣayati: yadi yaśodharā pratidivasaṃ bodhisatvasya vārtāṃ śṛṇoti sthānametadvidyate yadbhartṛśokābhyāhatā anayā duṣkaracaryayā garbhaṃ na dhārayiṣyati; prāṇairvā viyokṣyate; tadupāyasaṃvidhānaṃ kartvayaṃ yena yaśodharāyā bodhisatvavārtāṃ na kaścitkathayati iti viditvā rājñā śuddhodanena sarvāntaḥpurajanaḥ kriyākāraṃ kārito na kenacitbodhisatvavārtā yaśodharāyā arocayitavyā <iti>; vārtāsaṃcārakāśca samanuśiṣṭāḥ, māṃ muktvā na kasyacidbodhisatvavārtā nivedayitavyeti; śrutvāpi svayaṃ vārtāṃ yaśodharāpekṣayā antarnigūḍhasantāpo'nyathāntaḥpurajanaṃ vipralaṃbhayati, yaṃ śrutvā yaśodharā devī prāṇān sandhārayati (107)

Like what you read? Consider supporting this website: