Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 57 - The three similes

atha bodhisatvasya tasmin samaye aśrutapūrvāstisra upamāḥ pratibhātāḥ; 1) tadyathā ārdraṃ kāṣṭhaṃ sasnehaṃ jala upanikṣiptaṃ syādārātsthalāt; atha puruṣa āgacchedagnyarthī agnigaveṣī; sa tatrādharāraṇyāmuttarāraṇiṃ pratiṣṭhāpya abhimathnanna bhavyo'gniṃ saṃjanayituṃ, tejaḥ prāviṣkartum; evameva tadbhavati yathāpitadārdrātkāṣṭhātsasnehāt; evameva ye kecicchramaṇā brāhmaṇā kāmeṣu na kāyena cittena vyapakṛṣṭā viharanti, teṣāṃ yaḥ kāmeṣu kāmacchandaḥ kāmasnehaḥ kāmapremā kāmālayaḥ kāmaniyantrī kāmādhyavasānaṃ <sa> teṣāṃ cittaṃ paryādāya tiṣṭhati; evameva tadbhavati yathāpitatkāyena cittena (105) vāvyapakṛṣṭānāṃ viharatām; kiṃ cāpi te imāmevaṃrūpāmātmopakramikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayanti; atha ca punaste nālaṃ jñānāya, nālaṃ darśanāya, nālamanuttarāyai samyaksaṃbodhaye iti; iyaṃ tatra bodhisatvasya tasmin samaye prathamā aśrutapūrvā upamā pratibhātā; 2) tadyathā ārdraṃ kāṣṭhaṃ sasnehaṃ sthala upanikṣiptaṃ syādārātjalāt; <atha> puruṣa āgacched(a 381 ) agnyarthī agnigaveṣī; sa tatrādharāraṇyāmuttarāraṇiṃ pratiṣṭhāpyābhimathnanna bhavyo'gniṃ saṃjanayitum, tejaḥ prāviṣkartum; evametadbhavati yathāpitadārdrātkāṣṭhātsasnehāt; evameva ye kesicchramaṇā brāhmaṇā kāmeṣu kāyena vyapakṛṣṭā viharanti, na tu cittena teṣāṃ tatra yaḥ kāmeṣu kāmacchandaḥ kāmapremā kāmālayaḥ kāmaniyantrī, kāmādhyavasānaṃ sa teṣāṃ cittaṃ paryādāya tiṣṭhati; kiṃcāpi te imāmevaṃrūpāmātmopakramikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayanti; atha ca punaste nālaṃ jñānāya; nālaṃ darśanāya, nālamanuttarāyai samyaksaṃbodhaye iti; iyaṃ tatra bodhisatvasya tasmin samaye dvitīyā aśrutapūrvā upamā pratibhātā; 3) tadyathā śuṣkaṃ kāṣṭhaṃ koṭaraṃ niḥsnehaṃ sthala upanikṣiptaṃ syādārājjalāt; atha puruṣa āgacchedagnyarthī, agnigaveṣī; sa tatrādharāraṇyāmuttarāraṇiṃ pratiṣṭhāpyābhimathnan bhavyo'gniṃ sañjanayituṃ tejaḥ prāviṣkartum; evametadbhavati yathāpitatśuṣkātkāṣṭhātkoṭarāt; evameva ye kecicchramaṇā brāhmaṇā kāyena vyapakṛṣṭā viharanti cittena ca, teṣāṃ yaḥ kāmeṣu kāmacchandaḥ kāmasnehaḥ kāmapremā kāmālayaḥ kāmaniyanti kāmādhyavasānaṃ sa teṣāṃ cittāṃ na paryādāya tiṣṭhati; kiṃcāpi te na imāmevaṃrūpāmātmopakramikāṃ duḥkhāṃ tīvrāṃ kharāmamanāpāṃ vedanāṃ vedayante; atha ca punaste alaṃ jñānāya alaṃ darśanāya, alamanuttarāyai samyaksaṃbodhaye iti; iyaṃ tatra bodhisatvasya tasmin samaye tṛtīyā aśrutapūrvā upamā pratibhātā; yanvahamekatilaphalamāhāramāhareyamiti; sa ekaṃ tilaphalamāhāram (106) āharati; na tāvaddvitīyaṃ yāvadasya tadojaḥ kāyānna vigataṃ bhavati; tasyaikaṃ tilamāhāramāharataḥ sutarāmaṅgapratyaṅgāni parikṣīṇāni, yathā ekaṃ tilam, ekaṃ taṇḍulam, ekaṃ kolam, ekaṃ kulattham, ekaṃ māṣam, ekaṃ mudgaṃ

Like what you read? Consider supporting this website: