Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 56 - New Strivings

atha bodhisatvasya tasmin samaye devatānāṃ vacanaṃ sarveṇa sarvaṃ pratyākhyāyālpaṃ stokaṃ katipayaṃ parīttamāhāramāharataḥ sarvāṇyaṅgapratyaṅgāni mlānānyabhūvan; saṃmlānāni kṛśāni alpamāṃsāni; tadyathā asītakaparvāṇi kālakāparvāṇi mlānāni bhavanti; saṃmlānāni kṛśānyalpamāṃsāni; evameva tasmin (103) samaye bodhisatvasya alpaṃ stokaṃ katipayaṃ parīttamāhāramāharataḥ śirasi śirastvakmlānābhūt; saṃmlānā saṅkucitā saṃparpaṭakajātā; tadyathā alābūrvṛntācchinnā mlānāvatiṣṭhate; saṃmlānā saṅkucitā saṃparpaṭakajātā; evameva bodhisatvasya tasmin samaye alpaṃ stokaṃ katipayaṃ parīttamāhāramāharataḥ śirasi śirastvakmlānābhūt; saṃmlānā saṅkucitā saṃparpaṭakajātā; ārabdhaṃ cāsya vīryaṃ bhavatyasaṃlīnam; prasrabdhaḥ kāyo bhavatyasaṃrabdhaḥ; upasthitā smṛtirbhavatyasaṃmūḍhā; samāhitaṃ cittaṃ bhavatyekāgram; evaṃrūpāṃ bodhisatvasya tasmin samaye ātmopasaṅkramikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayataścittaṃ na paryādāya tiṣṭhati; yathāpitadbhāvitatvātkāyasya; tasyālpaṃ stokaṃ katipayaṃ parīttamāhāramāharataḥ akṣṇorakṣitārake apagate gaṃbhīre gaṃbhīrānugate dūrānugate dūrānu praviṣṭe; apīdānīmuddhṛte iva khyāyete; tadyathā gaṃbhīrodake udapāne udakatārakā apagatā bhavanti; atyapagatā gaṃbhīrā gaṃbhīrānugatā dūrānupraviṣṭā apīdānīmākhyāyikābhiḥ śrūyante; evameva tasmin samaye bodhisatvasyālpaṃ stokaṃ katipayaṃ parīttamāhāramāharata akṣṇorakṣitārake apagate abhūtām; atyapagate gaṃbhīre gaṃbhīrānugate dūrānupraviṣṭe; apīdānīmuddhṛte iva khyāyete; ārabdhaṃ cāsya vīryaṃ bhavatyasaṃlīnam; prasrabdhaḥ kāyo bhavatyasaṃrabdhaḥ; upasthitā smṛtirbhavatyasaṃmūḍhā; samāhitaṃ cittaṃ bhavatyekāgram; evaṃrūpāṃ bodhisatvasya tasmin samaye ātmopakramikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayataścittaṃ na paryādāya tiṣṭhati, yathāpitadbhāvitatvātkāyasya; tasmin samaye alpaṃ stokaṃ katipayaṃ parīttamāhāramāharataḥ pārśukāntarāṇy(a 381 ) unnatāvanatānyabhūvan; tadyathā dvivarṣatrivarṣapraticchannāyāstṛṇaśālāyā gopānasyā unnatāvanatā bhavanti; evameva tasmin samaye bodhisatvasya alpaṃ stokaṃ katipayaṃ parīttamāhāramāharataḥ pārśukāntarāṇyunnatāvanatānyabhūvan; ārabdhaṃ cāsya vīryaṃ (104) bhavatyasaṃlīnam; prasrabdhaḥ kāyo bhavatyasaṃrabdhaḥ; upasthitā smṛtirbhavatyasaṃmūḍhā; samāhitaṃ cittaṃ bhavatyekāgram; evaṃrūpāṃ bodhisatvasya tasmin samaye ātmopakramikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayataścittaṃ na paryādāya tiṣṭhati; atha bodhisatvasya alpaṃ stokaṃ katipayaṃ parīttamāhāramāharataḥ pṛṣṭhavaṃśo'bhūttadyathā vartanāveṇī; āniṣādo'bhūttadyathā uṣṭrapadam; sa ekadā utthāsyāmītyavāṅmukhaḥ patati; ekadā niṣatsyāmītyuttānamukhaḥ patati; sa pūrvaṃ kāyaṃ parigṛhya paścimakaṃ kāyaṃ saṃsthāpayati; paścimakaṃ kāyaṃ saṃparigṛhya pūrvakaṃ kāyaṃ saṃsthāpayati; sa ubhābhyāṃ pāṇibhyāṃ kāyamāmārṣṭi; parāmārṣṭi; tasyobhābhyāṃ pāṇibhyāṃ kāyamāmārjataḥ parimārjato'pīdānīṃ pratimūlāni romāṇi pṛthivyāṃ śīryante; tasyaitadabhavat: ayamapi mārgo nālaṃ jñānāya, nālaṃ darśanāya, nālamanuttarāyai samyaksaṃbodhaya iti; atha tisro devatā yena bodhisatvastenopasaṅkrāntāḥ; tatraikā evamāha: kṛṣṇaḥ śramaṇo gautama iti: dvitīyā evamāha:
naiṣa kṛṣṇo'pi tu śyāma iti; tṛtīyā evamāha: naiṣa kṛṣṇo nāpi śyāmo'pi tu madguracchaviriti; bodhisatvasya śubhā varṇanibhā sarveṇa sarvamantarhitābhūt

Like what you read? Consider supporting this website: