Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 47 - The taking of the Yellow Robes

bodhisatvasya kāṣāyaiḥ prayojanamutpannam; anupame nagare'nyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī; tena sadṛśātkulātkalatramānītam; sa tayā sārdhaṃ krīḍati ramate paricārayati; tasya krīḍato ramamāṇasya paricārayataḥ (a 377 ) putro jātaḥ; evaṃ yāvaddaśaputrā jātāh; sarvaiśca pravrajya pratyekā bodhiḥ sākṣātkṛtā; teṣāṃ mātā vṛddhā; tebhyaḥ śāṇakāni cīvarāṇyanuprayacchati; tairabhihitā: aṃba vayaṃ parinirvāsyāmaḥ; nāsmākametaiḥ prayojanam; kin tu rājñaḥ śuddhodanasya śākyamunirnāma putraḥ kumāro'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate; tasyaitāni dāsyasi; tataste mahatī phalāvāptirbhaviṣyati; ityuktvā jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ; tayāpi vṛddhayā tāni cīvarāṇi maraṇakāle duhiturdattāni; yathāvṛttaṃ cārocitam; sāpyasyā duhitā glānā saṃvṛttā; tayāpi maraṇāvasthāṃ paricchidya vṛkṣe sthāpitāni; devatā tasmin vṛkṣe'dhyuṣitā āyācitā tvayaitāni rājñaḥ śuddhodanaputrasya dātavyānīti; śakrasya devendrasyādhastājjñānadarśanaṃ pravartate; tena tāni gṛhītvā nītāni; tato jarājīrṇalubdhavarṇamātmānamabhinirmāya tāni prāvṛtya dhanurbāṇavyagrapāṇiḥ bodhisatvasya pratimārge'vasthitaḥ; bodhisatvaścānupūrveṇa taṃ mārgaṃ pratipannaḥ paśyati lubdhaṃ dhanurbāṇavyagrapāṇiṃ kāṣāyavastraprāvṛtam; dṛṣṭvā ca punastaṃ puruṣamāmantrayate: bhoḥ puruṣa etāni sāṇakāni vastrāṇi pravrajitānurūpāṇi; imāni kāśikasūkṣmāṇi gṛhāṇa; mamaitaṇyanuprayaccha iti; sa kathayati: kumāra nāhametānyanuprayacchāmi; me syuratonidānaṃ pare vaktāraḥ, tvayā rājakumāraṃ jīvitādvyaparopya etāni kāśikasūkṣmāṇi vastrāṇi gṛhītāni <iti>; bodhisatvaḥ kathayati: bhoḥ puruṣa sarvaloko (93) māṃ jānīte yāḍṛśo'haṃ śaktisaṃpannaḥ; kaḥ śaknoti māṃ jīvitādvyaparopayitum; ko śraddhatte tvayāhaṃ jīvitādvyaparopita iti; nirviśaṅkaḥ prayaccha iti; tataḥ śakro devendro bodhisatvasya pādayornipatya śāṇakānyanuprayacchati; kāśikāni gṛhṇāti; bodhisatvasya tāni śāṇakāni vastrāṇi na kāyapramāṇikāṇi; tasyaitadabhavat: aho bata me śāṇakāni cīvarāṇi kāyapramāṇikāni syuriti; vākpravyāhārasamanantarameva bodhisatvasya tāni śāṇakāni cīvarāṇi kāyapramāṇikāni saṃvṛttāni; yathāpitadbodhisatvasya bodhisatvānubhāvena devatānāṃ ca devatānubhāvena; bodhisatvaḥ saṃlakṣayati: idānīmahaṃ pravrajitaḥ, kariṣyāmi jagato'nugrahamiti; tatastāni bodhisatvakāśikavastrāṇi <pratigṛhya> śakreṇa deveṣu trayastriṃśeṣu kāśikamahaḥ prajñaptaḥ; śrāddhairbrāhmaṇagṛhapatibhirtasmin pradeśe kāṣāyapratigrahaṇaṃ nāma caityaṃ pratiṣṭhāpitamadyāpi caityavandakā bhikṣavo vandante; tato bodhisatvo muṇḍaḥ kāṣāyavastraprāvṛtaḥ itaścāmutāsca paryaṭan bhārgavasya riṣerāśramapadamanuprāptaḥ

Like what you read? Consider supporting this website: