Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 45 - Siddhārtha's renunciation

atha śakrabrahmādayo devā bodhisatvasya cetasā cittamājñāya yena bodhisatvastenopasaṅkrāntāḥ;
uddāmakiśorakasannibhakaṃ
vanavānaragocaracittasamam |
yadi cittaṃ nivartasi kāmaguṇāt
tato drakṣyasi jyotiranindyapadam ||
uttiṣṭhottiṣṭha sumate tyaktvā niṣkrama medinīm |
sarvajñatāmanuprāpya jagaduttārayiṣyasi ||
bodhisatvenābhihitam: nanu paśyasi kauśika
mṛgapatiriva vāgurāvṛto'haṃ
dhanurasikhaḍgadharairnaraiḥ samarthaiḥ |
hayagajarathasaṅkulairbalaughaiḥ
kapilapuraṃ parivāritaṃ samantāt ||
śuddhodanapramukha eṣa hi śākyasaṅgho
hastyaśvayānamabhiruhya suvarmitāṅgaḥ |
prāsādatoraṇavimānatalāntarastho
nānāvidhaiḥ praharaṇairamanāpahastaiḥ ||
antaḥpuragṛhadvāram <bahiḥ dvāraṃ> tathaiva ca |
baddhaṃ ca yantritaṃ caiva samantādrakṣitaṃ tathā ||
āḍiṃbaśaṅkhapaṭahasvarabherinādaiḥ
prāsādatoraṇavimānatalāntarasthaiḥ |
hastyaśvayodhakalilaḥ satatāpramatto
māyaṃ vrajediti hi rakṣati māṃ janaughaḥ ||
śakraḥ kathayati
pūrvapratijñāṃ samanusmarasva
dīpaṅkaravyākaraṇaṃ ca saumya |
duḥkhārditaṃ lokamimaṃ ca bhūyas(85)
tyaktvā gṛhānniṣkramaṇaṃ kuruṣva ||
vayaṃ tathā kariṣyāmaḥ sabrahmādyā divaukasaḥ |
yadbhavān vighnanirmukto vanam (a 375 ) adyaiva vāsyati || iti;
bodhisatvaḥ śobhanamityuktvā prītamanāḥ saṃvṛttaḥ; tataḥ śakreṇa devendreṇa svāpanaṃ kṛtvā pāñcikasya mahāyakṣasenāpaterājñā dattā; mārṣa sopānamupānaya; bodhisatvo harmyatalādavataratīti; tena sopānamupanītam; bodhisatvo'vatīrṇaḥ; tataḥ śakreṇa saha kṛtasaṅketo yena chandaka upasthāyakastenopasaṅkrānto yāvatpaśyati chandakaṃ gāḍhamiddhāvaṣṭabdham; bodhisatvena yatnamāsthāya prabodhito gāthābhirgītena coktaḥ:
uttiṣṭha he chanda mamānayasva
tūrṇaṃ gṛhātkanthakamaśvaratnam |
yāsyāmyahaṃ pūrvajinopabhuktaṃ
tapovanaṃ tuṣṭikaraṃ munīnām ||
chandakaḥ suptapratibuddhalocanaḥ kathayati: deva
nodyānakālaḥ samupasthitaste
vairaṃ na te kenacidasti saumya |
na cāpi śatrustava kaścidasti
kimardharātre hi tavāśvakāryam ||
bodhisatvaḥ kathayati
na kadācittvayā chanda mama vākyaṃ vilopitam |
me'dya carame kāle vākyametadvilopaya || iti;
chandaḥ kathayati: kumāra rātririyaṃ bhayabhairavā; nāhamaśvamānayāmi iti; bodhisatvaḥ saṃlakṣayati: uttarāduttare niyataṃ janaprabodho bhavati; gacchāmi svayameva; kanthakamaśvarājaṃ sajjīkaromi iti; tataḥ svayameva puradvāramudghāṭya kanthakamaśvarājaṃ grahītumārabdhaḥ; sa krodhāgnisaṃpradīpta iva kṣipati pādaṃ, vakrayati mukhaṃ, sthānātsthānaṃ cālayati; nāvatiṣṭhate; tato bodhisatvena cakrasvastikanandyāvartenānekapuṇyaśatanirjātena bhūtānāmāśvāsanakareṇa kareṇa śirasi parāmṛṣṭa uktaśca: (86)
apaścimaṃ kanthaka bhāramudvahā
vilaṃbitaṃ prāpaya māṃ tapovanam |
avāpya bodhiṃ na cireṇa tarpaye
kṛtsnaṃ jagaddhyānavimokṣavṛṣṭibhiḥ || iti;
dharmatā khalu tiryañco'pyupasāntvyamānā vikṛtiṃ na vikṛtiṃ na bhajante; kanthako'śvarājo nirvikāro'vasthitaḥ; tato bodhisatvaḥ saṃjātasaumanasyaṃ kanthakamaśvarājaṃ sajjamavasthitaṃ <dṛṣṭvotthitaḥ>; śakrabrahmādibhirdevaiścatvāro devaputrā bodhisatvaṃ niṣkāsanāya samanuśiṣya sthāpitāḥ, kūlaḥ, upakūlaḥ, parṇaḥ śabaraśca; te bodhisatvenābhihitāḥ: bhavantaḥ ko māṃ neṣyati? kathayanti: vayaṃ neṣyāmaḥ; kiṃ yuṣmākaṃ balam? ekaḥ kathayati: kumāra yāvatī pṛthivyā mṛttikā tāmahaṃ skandhenādāya gacchāmīti; dvitīyaḥ kathayati: yāvaccaturṣu mahāsamudreṣu sarittaḍāgodapāneṣu ca salilaṃ tatsarvamahaṃ skandhenādāya gacchāmi iti; tṛtīyaḥ kathayati: yāvantaḥ pṛthivyāṃ parvatāstānahaṃ skandhenādāya gacchāmi iti; caturthaḥ kathayati: yāvatpṛthivyāṃ tṛṇakāṣṭhaparṇaśādaṃ tatsarvamahaṃ skandhenādāya gacchāmi iti; tato bodhisatvena pṛthivyāṃ pādo nyastaḥ; te kampayitumapi na śaknuvanti; vismayajātāḥ kathayanti: kumāra nāsmābhirvijñātamīdṛśaṃ balaṃ (a 375 ) bodhisatvānāmiti; yadi vijñātaṃ syānna vayamavasthitā syāma iti; taṃ kathālāpaṃ śrutvā pūrvabuddhaśchandako bodhisatvasamīpamupasaṅkrāntaḥ; tato bodhisatvaḥ kanthakamaśvarājamadhirūḍhaḥ; chandake'śvapṛṣṭhe lagne kanthako'śvarāja upari vihāyasamabhyudgataḥ: yathāpi tatbodhisatvasya bodhisatvānubhāvena devatānāṃ ca devatānubhāvena; antaḥpuranivāsinyo devatā bodhisatvavijogādroditumārabdhāḥ; tāsāṃ rudantīnāmaśrubindavaḥ kāye pṛthivyāṃ ca nipatitumārabdhāḥ; chandakaḥ kathayati: kumāra udakabindavo nipatanti; kiṃ devo varṣati iti; bodhisatvaḥ kathayati: na devo varṣati; kin tvantaḥpuranivāsinyo devatā madviyogādroditumārabdhāḥ; tāsāṃ (87) rudantīnāmaśrubindavaḥ kāye nipatantīti; tataśchandako'śruparyākulekṣaṇo dīrghamuṣṇaṃ ca niśvasya tūṣṇīmavasthitaḥ; bodhisatvo dakṣiṇena sarvakāyena nāgāvalokitena vyavalokayati; cintayati ca: iyaṃ ca me paścimā rātrir<yadā> mātṛgrāmeṇa sārdhaṃ sahāgāraśayyā iti; bhūyassa lakṣayati: sacedahaṃ pūrvaṃ dvāramapahāyānyena dvāreṇa nirgamiṣyāmi, rājño bhaviṣyatyanyathātvaṃ carame kāle nāhaṃ kumāreṇa vyavalokita <iti>; yāvatpaśyati rājānaṃ śuddhodanaṃ gāḍhamiddhāvaṣṭabdham; sa taṃ pradakṣiṇīkṛtya kathayati: tāta nāgauravāt, na śuśrūṣābhāvādgacchāmi; nānyatra jarāmaraṇābhimarditaṃ lokaṃ jarāmaraṇaduḥkhabhayātparimocayeyamiti; yāvanmahānāmā śākyo jāgarakajanaṃ pratyavekṣamāṇastaṃ pradeśamāgataḥ; paśyati bodhisatvaṃ gamanābhimukham; tato bāṣpagadgadakanṭho'śruparyākulekṣaṇaḥ kathayati: kimidaṃ prārabdham? mahānāman gamyate; kumāra na yuktametat; mahānāman yena mayā tribhiḥ kalpāsaṅkhyeyairanekaiśca duṣkaraśatasahasraiḥ satvānāmarthāya bodhiḥ samupārjitaḥ; mayā kiṃ śakyaṃ gṛhe vastum; eṣa niścayaḥ; gato'smi tapovanamiti; tato mahānāmā śākyo niṣkaruṇavacanasamudācāraparāhato vikroṣṭumārabdhaḥ; kaṣṭaṃ
śākyānāmadya sarveṣāṃ rājñaḥ śuddhodanasya ca |
āśā bhaviṣyatyaphalā cintitā punaḥ punaḥ ||
adya śuddhodano rājā putraśokasamarpitaḥ |
ūrdhvabāhū ravaṃ ghoraṃ kariṣyati suduḥkhitaḥ ||
gopikāmṛgajāyaśodharā sphītamantaḥpuraṃ tathā |
siddhārthasya vigoyena bhaviṣyanti suduḥkhitāḥ || (88)
iti viditvā sasaṃbhramo yaśodharāmutthāpayan kathayati:
eṣa gacchati siddhārthastaṃ vāraya patiṃ priyam |
ārodiṣyasi duḥkhārtā patiśokasamarpitā ||
bhartā prayāti tava durlabhadarśanīyaṃ
paśyādya paścimanidaṃ patidarśanaṃ te |
kaṣṭaṃ na kaścidapi me vacanaṃ dadāty
ārto viraumi niśi nātra mamāparādhaḥ || iti;
tasyaivaṃ vipralapato'pyantaḥpure na kaścitpratibuddhyata iti
....................................
araṇyaṃ nirākrandaṃ tathā devairadhiṣṭhitam | iti;
tato mahānāmā duḥkhadaurmanasyaparītaḥ saṃtvaramāṇo rājñaḥ (a 376 ) śuddhodanasya samīpaṃ gatvā rājānaṃ śuddhodanaṃ prabodhayan kathayati
eṣa gacchati siddhārthastaṃ balādvinivāraya |
rodiṣyasi duḥkhārtaḥ putraśokasamarpitaḥ || iti;
daivātso'pi na pratibuddhyate; tataḥ śakrabrahmādayo devā anekadevatāśatasahasraparivṛtā yena bodhisatvastenopasaṅkrāntāḥ; upasaṅkramya bodhisatvaṃ parivārya saṃprasthitāḥ; dakṣiṇena pārśvena rūpāvacarā devā śānteryāpathavartinaḥ, vāme kāmāvacarā ucchritadhvajapatākairdivyairvādyaviśeṣair; agrataḥ śakrabrahmādayaḥ svena svenācāravihāreṇa gaganatalasthāne cānekāni devatāśatasahasrāṇi bodhisatvasyopariṣṭāddivyānyutpalāni, padmāni, kumudāni, puṇḍarīkāni kṣipanti; agarucūrṇāni, (89) tagarucūrṇāni, tamālapatracūrṇāni, divyāni māndārakāṇi puṣpāṇi kṣipanti; divyāni ca vividhāni vāditrāṇi pravādayanti; cailavikṣepāṃścākārṣuḥ; āha cātra
prasphoṭanādatumulaṃ hi divaukasaḥ khaṃ
kurvanti hṛṣṭamanaso bhramayanti vastram |
stunvanti kecidapare'pi ca bodhisatvam
ākāśamaṅguliśataiśca samākṣipanti ||
dvārāṇi kecitpravighāṭayanti
mandārapuṣpāṇyapare kṣipanti |
aśvasya keciccaraṇau gṛhītvā
nirīkṣamāṇāḥ sugataṃ vrajanti ||
vāmena gacchantamanuvrajanti
kecitpunardakṣiṇato vrajanti |
mārgaṃ svayaṃ darśayate kuberaḥ
śakrastathā brahmasahīya eva ||
puraskṛto devagaṇairmahātmā
nakṣatrasaṅghairiva pūrṇacandraḥ |
prayāti hṛṣṭo vanamāryakāntaṃ
tapovanaṃ prītikaraṃ munīnām ||
tato bodhisatvaḥ kapilavastuno nagarātpratiniṣkrāntaḥ; śakrabrahmādayo devāḥ prītamanasaḥ protsāhayanti: mārṣa yaste'bhūddīrgharātramāśāsakaḥ kadāsvidahaṃ vighnanirmuktastapovanaṃ gaccheyamiti sa te'dya paripūrṇaḥ; yadā tvamanuttarāṃ samyakasaṃbodhimabhisaṃbuddhyethāstadāsmānapi samanvāharethā iti; tathāstviti pratijñāya bodhisatvo dakṣiṇena sarvakāyena nāgāvalokanena vyavalokya kathayati:
anavāpya paraṃ mārgaṃ sarvabuddhaniṣevitam |
na punaḥ saṃpravekṣyāmi puraṃ kapilavastvaham || iti
atha bodhisatvo yāmadvayena dvādaśayojanāni samatikramyāśvādavatīryābharaṇānyavamucya chandakamāmantrayate
nivartaya chandakāśvamādāyābharaṇāni ca | (90)
āha cātra
imaṃ hayaṃ hyābharaṇāni caiva
jñātibhyo me sārathe tvaṃ prayaccha |
ahaṃ hi kāmān vipulān prahāya
ihaiva dīkṣāmupayāmi sāṃpratam ||
atha chandakaḥ sāśrudurdinavadano bodhisatvamuvāca
siṃhavyāghrasamākīrṇe vane gokaṇṭakācite |
ekākī bandhurahitaḥ kathamārya kariṣyasi || iti;
bodhisatvaḥ kathayati
eko hyayaṃ jāyate jāyamānas
tathā mriyate mriyamāṇo'yamekaḥ |
eko duḥkhānyanubhavatīha jantur
na vidyate saṃsarataḥ sakhā yaḥ ||
chandakaḥ kathayati
adṛṣṭaduḥkhaḥ sukumārapādo
hastyaśvayānocito (a 376 ) kumāra |
darbhopalākīrṇatalāṃ kharāṃ mahīm
kathaṃ samākramya vane bhramiṣyasi ||
bodhisatvaḥ kathayati
na saukumāryaṃ na sukhocitatvaṃ
na nāthavattāṃ na kulīnabhāvam |
na śauryavīryaṃ na janapriyatvam
avekṣate mṛtyubhayaṃ kadācit ||
āgamiṣyati kṛtvā jarāmṛtyubhayaṃ kila |
akṛtārtho nirāraṃbho nidhanaṃ yāsyatīti ||
chandakaḥ kathayati: deva vṛddho rājā putraśokena kālaṃ kariṣyatīti; tathā (91) bodhisatvo bodhisaṃbhārasaṃbhṛtatvātchandakavacanaṃ cittena na karoti; tato bodhisatvena nīlotpalasadṛśaṃ niṣkośamasiṃ kṛtvā cūḍāmapanīya upari upari vihāyasi kṣiptā; śakreṇa devendreṇa gṛhītvā mahatā satkāreṇa devāṃstrayastriṃśānnītvā cūḍāmahaḥ prajñaptaḥ; śrāddhairapi brāhmaṇagṛhapatibhistasmin pradeśe keśagrahaṇaṃ nāma caityaṃ pratiṣṭhāpitamadyāpi caityavandakā bhikṣavo vandante; bodhisatvaḥ kathayati: kiṃ manyase chandaka? yasyedṛśo vyavasāyo na sa punarapi gṛhī agāramadhyāvaseta? no deva; chandakaḥ saṃlakṣayati: kṣatriyābhimānī kumāro, na śakyamanena pratinivartitumiti |

Like what you read? Consider supporting this website: