Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 44 - Dreams of Mahāprajāpati, Yaśodharā and Siddhārtha

atrāntare mahāprajāpatiścaturaḥ svapnān paśyati: rāhuṇā candramasaṃ grastam; pūrvasyāṃ diśyādityamuditaṃ, tatraivāstaṃgatam; mahājanakāyamātmānaṃ praṇāmaṃ kurvantam; hasantaṃ cātmānam; yaśodharā aṣṭau svapnānadrākṣīt; ātmīyaṃ mātṛkāvaṃśaṃ bhagnam; śrīparyaṅkaṃ bhagnam; valayabāhū bhagne; dantamāle viśīrṇe; keśaveṇīṃ srastām; śriyaṃ gṛhānnirgatām; candramasaṃ rāhuṇā grastam: pūrvasyāṃ diśyādityamuditaṃ tatraivāstaṃgatam; bodhisatvo'pi pañca svapnānadrākṣīt: mahāpṛthivīmātmano mahāśayanam; sumeruṃ parvatarājaṃ viśvopadhānam; vāmaṃ bāhuṃ pūrvamahāsamudre'ntargatam; dakṣinaṃ bāhuṃ paścimamahāsamudre'ntargatam; ubhau caraṇau dakṣiṇamahāsamudre'ntargatau; sthitikāṃ tṛṇajātaṃ nābherabhyudgamya yāvannabha āsādya vyavasthitām; sarvaśvetāṃśchakunakān kṛṣṇaśirasaḥ pādayornipatya yāvajjānumaṇḍalamutthitān; nānāvarṇāṃśchakunakān caturdiśām (83) āgamya purastādekavarṇān sthitān; amedhyaparvatasyopari ātmānaṃ caṅkramaṇaṃ <kurvantam>; dṛṣṭvā ca punaḥ prītamanāḥ saṃlakṣayati: yādṛśā mayā svapnā dṛṣṭāḥ, na cirādevānuttaraṃ jñānamadhigamiṣyāmi iti; tato yaśodharayā bodhisatvasya svapnā niveditāḥ: deva adya mayā aṣṭau svapnā dṛṣṭāḥ; (a 374 ) mātṛkāvaṃśo bhagnaḥ; <śriparyaṅko bhagnaḥ>; valayabāhū bhagne; dantamāle viśīrṇe; veṇī srastā; śrī gṛhānnirgatā; candro rāhuṇā grastaḥ; pūrvasyāṃ diśyāditya uditastatraiva astaṃgataḥ iti; bodhisatvo yaśodharāṃ prativinodayan svapnānāviṣkaroti: yatkathayasi mātṛkāvaṃśo me bhagna iti; nanvayaṃ tiṣṭhati; yatkathayasi śrīparyaṅko bhagna iti; so'pi na bhagnaḥ; eṣa tiṣṭhati; yatkathayasi valayabāhū bhagne iti; svayameva pratyavekṣasva kiṃ bhagne na veti; yatkathayasi dantamāle viśīrṇe iti, etatte pratyātmavedyam; pratyavekṣasva kiṃ viśīrṇe na veti; yatkathayasi veṇī srasteti; etatte pratyātmavedyam; pratyavekṣasva kiṃ srastā na veti; yatkathayasi śrīrme gṛhānnirgateti; striyo bhartā śrīḥ, tadahaṃ tiṣṭhāmyeva; yatkathayasi rāhuṇā candro grasta iti; nanveṣa candramāḥ sākṣāttiṣṭhati; yatkathayasi pūrvasyāṃ diśyāditya uditastatraivāstaṃgata iti; tadayamardharātro vartate; na tāvadudeti; kuto'staṃgamiṣyati; evaṃ saṃjñaptā yaśodharā tūṣṇīmavasthitā; bodhisatvaḥ saṃlakṣayati: yādṛśāni yaśodharayā svapnāni dṛṣṭāni niyataṃ mayādyaiva gantavyam; tadasyā leśāṃśadeśena kathayām> iti; tena tasya leśāṃśadeśena kathitam; yaśodharā kathayati: deva yatra tvaṃ gamiṣyasi tatra māṃ neṣyasi iti; bodhisatvo nirvāṇaṃ sandhāya kathayatyevaṃ bhavatu; yatra yatra gamiṣyāmi tatra tatra tvāṃ neṣyāmi iti (84)

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: