Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 39 - Visit to a farming village

rājā saṃlakṣayati: haiva teṣāṃ brāhmaṇānāṃ naimittikānāṃ vipañcanakānāṃ vacanaṃ satyaṃ bhūtaṃ bhaviṣyati; haiva kumāraḥ keśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajiṣyati; yanvahaṃ kumāraṃ kārṣagrāmakaṃ preṣayeyam; apyeva tatra cittaṃ vinodayediti viditvā śākyamuniṃ kumāramidamavocat: ehi tvaṃ kumāra kārṣakagrāmakaṃ gaccha; (a 372 ) karmāntānyavalokaya iti; tato bodhisatvo jīrṇāturamṛtasandarśanādudvignaḥ pravrajyāyāmabhiniviṣṭabuddhiḥ pituḥ śākyasya śuddhodanasya vacanānukāritayā rathamabhiruhya kārṣagrāmakaṃ saṃprasthitaḥ kāyena no tu cittena; tasyāntarmārge pañcabhirnidhiśatairmukhānyupadarśitāni; śabdaśca niścāritaḥ: kumāra vayaṃ tava jñātisantakā nidhayo gṛhāṇāsmāniti; bodhisatvaḥ kathayati: taistāvanmohaparigrahaṃ kṛtvā kiṃ kṛtam; gacchata mama na yuṣmābhiḥ prayojanamiti; gāthāṃ ca bhāṣate (76)
yairapi kṛtā'mṛtakathā te'pyasmākaṃ mṛtāḥ kathībhūtāḥ |
vayamapi mṛtāḥ pareṣāṃ nacireṇa kathībhaviṣyāmaḥ ||
taiḥ punarapi śabdo niścāritaḥ: yadyasmākaṃ kumāro na gṛhṇāti vayaṃ mhāsamudraṃ viśāma iti; bodhisatvaḥ kathayati: praviśata yathāsukhamiti; te mahāsamudraṃ praviṣṭāḥ; bodhisatvaḥ saṃprasthito yāvatpaśyati kārṣakānuddhūtaśiraskān sphuṭitapāṇipādān rajasāvacūrṇitagātrān; balīvardāṃśca pratodavikṣataśarīrān rudhirāvasiktapṛṣṭhakaṭipradeśān kṣutpipāsāśramoparudhyamānaprāṇān, pratataniśvāsoparudhyamānahṛdayān, yutagotpīḍanapragaḍitavraṇapūyaśoṇitān, makṣikākṛmisaṅghātabhakṣyamāṇaskandhaprāṇān, halayugavilikhitacaraṇān, lālāśiṅghāṇakaprasrutamukhanāsān, daṃśamaśakacarmaprāṇakākīrṇān; dṛṣṭvā ca punaranādikālapuṇyopacayasaṃbhṛtayā karuṇayā paryākulīkṛtamanāḥ kārṣakānidamavocat: bhavantaḥ kasya yūyaṃ? te kathayanti: devasya; sa kathayati: gacchata, bhavanto, yūyamadyāgreṇādāsā apreṣyābhujiṣyā yenakāmagamā sukhasparśaṃ viharata; balīvardāśca uktāḥ: gacchata yūyamapyadyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata; anavamarditāni svacchāni ca pānīyāni pibata anāvilāni; caturdiśaṃ ca śītalā vāyavo vāntviti |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: