Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 38 - Sight of a mendicant

atha śuddhāvāsakāyikānāṃ devānāmetadabhavat: (a 37 b) yadyapi bodhisatvā hetubalinastathāpi pratyayopasaṃhāraḥ (73) kartavyaḥ yasmāddhetubalaṃ pratyayabalamapekṣata iti; taiḥ puruṣo nirmito muṇḍaḥ kāṣāyavastraprāvṛtaḥ, pātrapāṇiranuveśmānuveśma kulānyupasaṅkrāman; dharmatā khalu yadā bodhisatva udyānabhūmiṃ nirgantukāmo bhavati tadā sārathimāmantrayate: aṅga tāvatsārathe kṣipraṃ bhadraṃ yānaṃ yojaya, yatrāhamabhiruhyodyānabhūmim <niryāsyāmi iti; tato bodhisatvaḥ sārathimāmantrayate: aṅga tāvatsārathe kṣipraṃ bhadraṃ yānaṃ yojaya yatrāhamabhiruhyodyānabhūmiṃ> nirgacchāmi; evaṃ deveti sārathiḥ sākyamunirbodhisatvasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena sākyamunirbodhisatvastenopasaṅkrāntaḥ; upasaṅkramya śākyamumiṃ bodhisatvamidamavocat: yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyata iti; atha śākyamunirbodhisatvo bhadraṃ yānamabhiruhya udyānabhūmiṃ nirgataḥ; adrākṣīcchākyamunirbodhisatvaḥ puruṣaṃ muṇḍaṃ kāṣāyavastraprāvṛtaṃ pātrapāṇimanuveśmānuveśma kulānyupasaṅkrāmantam; dṛṣṭvā ca punaḥ sārathimāmantrayate: ka eṣa sārathe puruṣo muṇḍaḥ pātrapāṇiranuveśmānuveśma kulānyupasaṅkrāmati? vastrāṇi cāsya vivarṇāni; ma yathānyeṣām? eṣa deva pravrajito nāma; ka eṣa sārathe pravrajito nāma; eṣa deva pravrajitaḥ sādhudamaḥ sādhusaṃyamaḥ sādhvarthacaryaḥ sādhukuśalacaryaḥ sādhukalyāṇacarya iti viditvā keśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ; sa eṣa deva pravrajito nāma; tena hi sārathe yenaiṣa pravrajitastena rathaṃ preraya; evaṃ deveti sārathiḥ śākyamunerbodhisatvasya pratiśrutya yena sa pravrajitastena rathaṃ prerayati; atha śākyamunirbodhisatvastaṃ pravrajitamidamavocat: kasmāttvaṃ bhoḥ puruṣa muṇḍaḥ pātrapāṇiranuveśmānuveśma kulānyupasaṅkrāmasi? vastrāṇi ca te vivarṇāni na yathānyeṣām? sa evamāha: ahamasmi kumāra pravrajito nāma; yathā kathaṃ tvaṃ bhoḥ puruṣa pravrajito nāma? ahamasmi kumāra sādhudamaḥ sādhusaṃyamaḥ sādhvarthacaryaḥ sādhudharmacaryaḥ (74) sādhukuśalacaryaḥ sādhukalyāṇacarya iti keśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya saṃyageva śraddhayā agārādanagārikāṃ pravrajitaḥ; evamahaṃ pravrajito nāma; sādhu tvaṃ bhoḥ puruṣa sādhudamaḥ sādhusaṃyamaḥ sādhvarthacaryaḥ sādhudharmacaryaḥ sādhukuśalacaryaḥ sādhukalyāṇacarya iti keśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ
atha śākyamunirbodhisatvaḥ sārathimāmantrayate: tena hi sārathe pratinivartaya ratham; antaḥpurameva gaccha; yadahamantaḥpuramadhyagata etamarthaṃ cintayiṣyāmi; pratinivartayati (a 372 ) sārathī ratham; antaḥpurameva yāti; tatra svicchākyamunirbodhisatvo'ntaḥpuramadhyagata etamarthaṃ cintayatyaho batāhaṃ keśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajeyamiti; atha rājā śuddhodanaḥ sārathimāmantrayate: kaccitsārathe kumāra āttamanāttamanā udyānabhūmiṃ nirgato'bhirato udyāne? no deva; tatkasya hetoh? adrākṣīddeva kumāraḥ udyānabhūmiṃ nirgacchan puruṣaṃ muṇḍaṃ kāṣāyavastraprāvṛtaṃ pātrapāṇimanuveśmānuveśma kulānyupasaṅkrāmantaṃ; dṛṣṭvā ca punarmāmāmantrayate: eṣa sārathe muṇḍaḥ pātrapāṇīranuveśmānuveśma kulānyupasaṅkrāmati; vastrāṇi cāsya vivarṇāni na yathānyeṣāmiti; tamenamevaṃ vadāmi eṣa deva pravrajito nāmeti; sa evamāha: ka eṣa sārathe pravrajito nāmeti; tamenamevaṃ vadāmi eṣa deva pravrajitaḥ sādhudamaḥ sādhusaṃyamaḥ sādhvarthacaryaḥ sādhudharmacaryaḥ sādhukuśalacaryaḥ sādhukalyāṇacarya iti keśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ; sa eṣa deva pravrajito nāmeti; sa evamāha: tena hi sārathe yenaiṣa pravrajitastena rathaṃ preraya; evaṃ deveti śākyamunerbodhisatvasya puatiśrutya yena sa pravrajitastena rathaṃ prerayāmi; atha śākyamunirbodhisatvastaṃ pravrajitamidamavocat: kasmāttvaṃ bhoḥ puruṣa muṇḍaḥ pātrapāṇiranuveśmānuveśma kulānyupasaṅkrāmasi? vastrāṇi (75) ca te vivarṇāni; na yathānyeṣāṃ puruṣāṇām? sa evamāha: ahamasmi <kumāra> pravrajito nāmeti; bodhisatvaḥ prāha: yathākathaṃ tvaṃ bhoḥ puruṣa pravrajito nāmeti; sa evamāha: ahamasmi kumāra sādhudamaḥ sādhusaṃyamaḥ sādhvarthacaryaḥ <sādhudharmacaryaḥ> sādhukuśalacaryaḥ sādhukalyāṇacarya iti keśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ; evamahaṃ pravrajito nāmeti; bodhisatvaḥ prāha: sādhu tvaṃ bhoḥ puruṣa sādhudamaḥ sādhusaṃyamaḥ sādhvarthacaryaḥ <sādhudharmacaryaḥ> sādhukuśalacaryaḥ sādhukalyāṇacarya iti keśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajita iti; tato deva kumāro māmāmantrayate: tena hi sārathe pratinivartaya ratham; antaḥpurameva gaccha; yadantaḥpuramadhyagata etamarthaṃ cintayiṣyāmi; tanmayā nivartitaḥ <rathaḥ>; kumāro'ntaḥpuraṃ praviṣṭaḥ

Like what you read? Consider supporting this website: