Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 36 - Sight of a sick man

dharmatā khalu yadā bodhisatva udyānabhūmiṃ nirgantukāmo bhavati tadā sārathimāmantrayate: aṅga tāvatsārathe kṣipraṃ bhadraṃ yānaṃ yojaya, yatrāhamabhiruhyodyānabhūmiṃ niryāsyāmi iti; tato bodhisatvaḥ sārathimāmantrayate: aṅga tāvatsārathe kṣipraṃ bhadraṃ yānaṃ yojaya, yatrāhamabhiruhyodyānabhūmiṃ niryāsyāmi (68) iti; evaṃ deveti sārathiḥ śākyamunerbodhisatvasya pratiśrutya kṣipaṃ bhadraṃ yānaṃ yojayitvā yena śākyamunirbodhisatvastenopasaṅkrāntaḥ; upasaṅkramya śāyamuniṃ bodhisatvamidamavocat: yuktaṃ devasya bhadraṃ yānaṃ, yasyedānīṃ devaḥ kālaṃ manyata iti; atha śākyamunirbhadraṃ yānamabhiruhya udyānabhūmiṃ nirgataḥ; adrākṣīcchākyamunirbodhisatvaḥ puruṣamutpāṇḍūtpāṇḍukaṃ kṛśālaṃ durbalakaṃ vyatibhinnendriyaṃ no tu nibandhanīyaṃ bahujanasya cakṣuṣo darśanāya; dṛṣṭvā ca punaḥ sārathimāmantrayate: ka eṣa sārathe puruṣa utpāṇḍūtpāṇḍukaḥ kṛśālo durbalako vyatibhinnendriyo no tu nibandhanīyo bahujanasya cakṣuṣo darśanāya? eṣa deva vyādhito nāma; ka eṣa sārathe vyādhito nāma? anena deva puruṣeṇa sthānametadvidyate yadanenaivābādhena martavyaṃ bhaviṣyati; sa eṣa vyādhito nāma; ahamapi sārathe vyādhidharmā vyādhidharmatāṃ cānatitah? devo'pi vyādhidharmā vyādhidharmatāṃ cānatītaḥ; tena hi sārathe pratinivartaya ratham; antaḥpurameva gaccha; yadahamantaḥpuramadhyagata etamarthaṃ cintayiṣyāmi, vyādhiṃ kilāhamavyativṛtta iti; pratinivartayati sārathī ratham; antaḥpurameva yāti; tatra svicchākyamunirbodhisatvo'ntaḥpuramadhyagataḥ; athāpratītaḥ karuṇāni dhyāyati, vyādhiṃ kilāhamavyativṛtta iti; āha cātra
dṛṣṭveha rogeṇa viṣaktarūpaṃ
pāṇḍuṃ manuṣyaṃ kṛśamasvatantram |
athāpratītaḥ karuṇāni dhyāyati
vyādhiṃ kilāsmyavyativṛtta ityasau || iti |
atha rājā śuddhodanaḥ sārathimāmantrayate: kaccitsārathe kumāra āttamanāttamanā udyānabhūmiṃ nirgata abhirato udyāne? no deva; tatkasya hetoḥ? adrākṣīddeva kumāraḥ udyānabhūmiṃ nirgacchan puruṣam (69) utpāṇḍūtpāṇḍukaṃ kṛśālakaṃ durbalakaṃ mlānaṃ vyatibhinnendriyaṃ, no tu nibandhanīyaṃ bahujanasya cakṣuṣā darśanāya; dṛṣṭvā ca punarmāmāmantrayate; ka eṣa sārathe puruṣa utpaṇḍūtpāṇḍukaḥ kṛśālako durbalakaḥ mlāno vyatibhinnendriyo no tu nibandhanīyo bahujanasya cakṣuṣā darśanāya; tamenamevaṃ vadāmi: eṣa deva vyādhito nameti; sa evamāha: ka eṣa sārathe vyādhito nāma? tamenamevaṃ vadāmi: anena deva puruṣeṇa sthānametadvidyate yadanenaivābādhena martavyaṃ bhaviṣyati; sa eṣa deva vyādhito nāmeti; sa evamāha: ahamapi sārathe vyādhidharmā vyādhidharmatāṃ cānatīta? iti; tamenamevaṃ vadāmi: devo'pi vyādhidharmā vyādhidharmatāṃ cānatīta iti; sa evamāha: tena hi sārathe pratinivartaya ratham; antaḥpurameva gaccha; yadahamantaḥpuramadhyagata etamarthaṃ cintayiṣyāmi, vyādhiṃ kilāhamavyativṛtta iti; sa eṣa deva kumāro'ntaḥpuramadhyagata apratītaḥ karuṇāni dhyāyati, vyādhiṃ kilāhamavyativṛtta iti; atha rājñaḥ śuddhodanasyaitadabhavat: haiva teṣāṃ brāhmaṇānāṃ naimittikānāṃ vipañcanakānāṃ vacanaṃ bhūtaṃ satyaṃ bhaviṣyati; haiva kumāraḥ keśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajiṣyatīti; yanvahaṃ kumārasya bhūyasyā mātrayā pañcakāmaguṇānanupradāsyāmi; apyevābhirato na pravrajediti; atha rājā śuddhodanaḥ śākyamunerbodhisatvasya bhūyasyā mātrayā pañcakāmaguṇānanuprayacchatyapyevābhirato na pravrajediti; āha cātra
rūpāṇi śabdāṃśca tathaiva gandhān
spraṣṭavyān vai premaṇīyān pradhānān | (70)
dadau tadā kāmaguṇāṃstu pañca
bhūyo rato'pyeva na māṃ tyajediti ||

Like what you read? Consider supporting this website: