Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 34 - Sight of am old man

dharmatā khalu yadā bodhisatva udyānabhūmiṃ nirgantukāmo bhavati tadā sārathimāmantrayate: aṅga tāvatsārathe kṣipraṃ bhadraṃ yānaṃ yojaya yatrāhamabhiruhyodyānabhūmiṃ niryāsyāmi <iti; tato bodhisatvaḥ sārathimāmantrayate: aṅga tāvatsārathe kṣipraṃ bhadraṃ yānaṃ yojaya yatrābhiruhyodyānabhūmiṃ gacchāmi;> evaṃ deveti sārathiḥ śākyamunerbodhisatvasya pratiśrutya bhadraṃ yānaṃ yojayitvā yena śākyamunirbodhisatvastenopasaṅkrāntaḥ; upasaṅkramya śākyamuniṃ bodhisatvamidamavocat: yuktaṃ devasya bhadraṃ yānaṃ, yasyedānīṃ devaḥ kālaṃ manyate; atha śākyamunirbodhisatvo bhadraṃ yānamabhiruhya udyānabhūmiṃ nirgataḥ; adrākṣīcchākyamunirbodhisatvaḥ puruṣaṃ jīrṇaṃ vṛddhaṃ mahallakaṃ <kubjaṃ> gopānasīvāṅkaṃ daṇḍamavaṣṭabhya purataḥ pravepamānena kāyena gacchantaṃ; keśāścāsya vivarṇā, na yathānyeṣāṃ puruṣāṇāṃ; dṛṣṭvā ca punaḥ sārathimāmantrayate: ka eṣa sārathe puruṣaḥ? jīrṇo (a 369 ) vṛddho mahallakaḥ kubjo gapānasīvaṅko daṇḍamavaṣṭabhya purataḥ pravepamānena kāyena gacchati; keśāścāsya na yathānyeṣāṃ puruṣāṇām; eṣa, deva, puruṣo jīrṇo nāma; ka eṣa sārathe jīrṇo nāma?; anena, deva, puruṣeṇa na cirādeva martavyaṃ bhaviṣyati; sa eṣa jīrno nāma; ahamapi sārathe jarādharmā, jarādharmatāṃ cānatītaḥ? devo'pi jarādharmā jarādharmatāṃ cānatītaḥ; tena hi sārathe pratinivartaya (66) ratham; antaḥpurameva gaccha; yadahamantaḥpuramadhyagata etamarthaṃ cintayiṣyāmīti; jarāṃ kilāhamavyativṛtta iti; pratinivartayati sārathī ratham; antaḥpurameva yāti; tatra svicchākyamunirbodhisatvo'ntaḥpuramadhyagataḥ; athāpratītaḥ karuṇāni dhyāyati, jarāṃ kilāhamavyativṛtta iti; āha cātra
puruṣaṃ hi dṛṣṭvā samatītayauvanaṃ
jīrṇaṃ kubjaṃ palitaṃ daṇḍapāṇim |
athāpratītaḥ karuṇāni dhyāyati
jarāṃ kilāsmyavyativṛtta ityasau || iti ||
atha rājā śuddhodanaḥ sārathimāmantrayate: kaccitsārathe kumāra āttamanāttamanā udyānabhūmiṃ nirgata abhirato udyāne?; no deva: tatkasya hetoḥ? adrākṣīddeva kumāra udyānabhūmiṃ nirgacchan puruṣaṃ jīrṇaṃ vṛddhaṃ mahallakaṃ kubjaṃ gopānasīvaṅkaṃ daṇḍamavaṣṭabhya purataḥ pravepamānena kāyena gacchantam; keśāścāsya vivarṇā; na yathānyeṣāṃ puruṣāṇām; dṛṣṭvā ca punarmāmidamavocat: ka eṣa sārathe puruṣo jīrṇo vṛddho mahallakaḥ kubjo gopānasīvaṅko daṇḍamavaṣṭabhya purataḥ pravepamānena kāyena gacchati; keśāścāsya vivarṇā na yathānyeṣāṃ puruṣāṇāmiti; tamenamevaṃ vadāmi; eṣa deva jīrṇo nāmeti; sa evamāha; ka eṣa sārathe jīrṇo nāmeti; tamenamevaṃ vadāmi: anena deva, puruṣeṇa na cirānmartavyaṃ bhaviṣyati; sa eṣa jīrṇo nāmeti; sa evamāha: ahamapi sārathe jarādharmā, jarādharmatāṃ cānatīta iti; tamenamevaṃ vadāmi: devo'pi jarādharmā, jarādharmatāṃ cānatīta iti; sa evamāha: tena hi sārathe pratinivartaya ratham; antaḥpurameva gaccha; yadahamantaḥpuramadhyagata etamarthaṃ cintayāmi, jarāṃ kilāham (67) avyativṛtta iti; sa eṣa deva kumāro'ntaḥpuramadhyagataḥ; athāpratītaḥ karuṇāni dhyāyati, jarāṃ kilāhamavyativṛtta iti

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: