Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 32 - The Sārakalyāṇi-tree, the goose and Devadatta's first quarrel

for61.18-63.3 cf. also gbm 10.3348-3349

dharmatā khalu yadā buddhā bhagavanto loka utpadyante tadā sārakalyāṇī nāmā vṛkṣo jāyate; sa divasena hastaśataṃ vardhate; yāvaccādityo nodayati tāvannakhenāpi chidyate; udite tvāditye śastreṇāpi na chidyate; agnināpi na dahyate; antarā ca kapilavastu antarā ca devadṛṣam, (63) atrāntarā nadī rohakā nāma, tasyāḥ kūle jātaḥ; kālena kālamudakavṛddhyā tasya mūlaṃ śocitam; vātavaśātpatitaḥ setuvannadīṃ ruddhvā sthitaḥ; tataḥ suprabuddhasya rājñaḥ anudakena deśo nāśyati; śuddhodanasyāpyudakena; suprabuddhena rājñaḥ śuddhodanasya sandiṣṭam: sārakalyāṇi vṛkṣaḥ patitaḥ; rohakāṃ nadīmavaṣṭabhyāvasthitaḥ; kumārā balavantaḥ śrūyante; tadetān preṣayitumarhasi iti; rājā śuddhodanaḥ kathayati: nāhaṃ kumārāṇāmājñāṃ dadāmīti; chandaḥ kathayati: kevalaṃ devo'nujānātu; ahaṃ tathā kariṣyāmi yathā na ca kumārāṇāmājñā dīyate, atha ca punaḥ svayameva gacchantīti; rājñā śuddhodanenādhivāsitaṃ; chandena nadyā rohakāyāstīre pratyekaṃ kumārāṇāmudyānāni māpitāni; uktāśca kumārā gacchāma udyānaṃ; te kathayanti, gacchāmaḥ; te pratyekaṃ rathamabhiruhya udyānaṃ gatāḥ; devadattasyodyānopariṣṭaddhaṃso gacchati; sa devadattena śareṇa viddhaḥ; bodhisatvasyodyāne nipatitaḥ; bodhisatvena gṛhītvā viśalyīkṛtaḥ; upahāraśca dattaḥ; svastho jātaḥ; devadattena bodhisatvasya sandiṣṭam: mayāyaṃ pūrvaparigṛhīto haṃsaḥ, preṣayainamiti; bodhisatvena sandiṣṭam: yadaiva mayā bodhāya cittamutpāditaṃ, taidaiva mayā sarvasatvāḥ parigṛhītā iti; tatra devadattasya bodhisatvena sārdhaṃ carame bhave tatprathamato vairūkṣyamutpannam; anyabhaveṣu tu bahuśaḥ; suprabuddhena (64) kumārā udyānabhūmiṃ sārakalyāṇīvṛksasyāpanayanāya nirgatā iti śrutvā mahājanakāyaḥ preṣitaḥ; tatroccaśabdamahāśabdo mahājanakāyasya ca nirghoṣo jātaḥ; bodhisatvaḥ (a 369 ) pṛcchati: bhavantaḥ kimeṣa uccaśabdamahāśabdo mahājanakāyasya ca nirghoṣa iti; chandena yathāvṛttaṃ samākhyātam; bodhisatvaḥ kathayati: yadyevaṃ gacchāmo'panayāmaḥ; bodhisatvaḥ saṃprasthitaḥ sārdhaṃ kumāraiḥ; yāvadvivarādāśīviṣo bodhisatvasyābhimukho nirgataḥ; udāyinā bodhisatvaṃ daṅkṣyatīti tīkṣṇena śastreṇa madhye chinnaḥ; tena udāyī śvāsena dagdhaḥ kṛṣṇībhūtaḥ; tasya kālodāyī kālodayīti saṃjñā saṃvṛttā; tataḥ kumārāḥ sārakalyāṇīvṛkṣamapanetuṃ pravṛttāḥ; devadattena parikaraṃ baddhvā īṣaccālitaḥ; nandeneṣadutkṣiptaḥ; bodhisatvena tu sarvamupari vihāyasā kṣipto dvikhaṇḍo jātaḥ; nadyā rohakāyā ekasmiṃstīre ekakhaṇḍo niparitaḥ, dvitīye dvitīyaḥ; bodhisatvaḥ kathayati: bhavantaḥ ayaṃ sārakalyāṇīvṛkṣaḥ śītavipākaḥ, pittaghnaḥ; gaṇḍagaṇḍaṃ kṛtvā nayata; utpātagaṇḍapiṭakānāṃ pralepaṃ dāsyatha; kumārāḥ svakasvakān rathānabhiruhya udyānabhūmeḥ kapilavastu saṃprasthitāḥ; purapraveśe rathābhirūḍho bodhisatvo naimittikairvyākṛtaḥ; yadyeṣa saptadivase na pravrajati, rājā bhavati cakravartīti

Like what you read? Consider supporting this website: