Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 30 - Śuddhodana's efforts

for61.18-63.3 cf. also gbm 10.3348-3349

kumārā rathābhirūḍhāḥ kapilavastu praviśanti; naimittikāśca nagarānniṣkrāmanti; taiḥ śākyamuniḥ kumāro rathābhiruḍhaḥ praviśan vyākṛtaḥ; yadyayaṃ dvādaśabhirvarṣairna pravrajiṣyati, niyataṃ rājā bhaviṣyati cakravartīti; rājñā śuddhodanena śrutaṃ kumāro naimittikairvyākṛta iti; śrutvā punaḥ prītiprāmodyajataḥ śākyān sannipātya kathayati: śrutaṃ me bhavantaḥ kumāro naimittikairvyākṛtaḥ yadi dvādaśabhirvarṣairna pravrajiṣyati, niyataṃ rājā bhaviṣyati cakravartīti; tadyadi kumāro dvādaśabhirvarṣairna pravrajati rājā bhavati cakravartī; te vayaṃ gaganatalavicāriṇaścaturo dvīpānanusaṃyāsyāmaḥ; niveśo'sya kriyatām; amātyāḥ kathayanti: deva kumāro'narthikaḥ kāmairiti; rājā śuddhodanaḥ kathayati: sarvāḥ kanyāḥ kummārasyopadarśayāmaḥ; yāsyābhipretā bhaviṣyati, tāmantaḥpuraṃ praveśayiṣyāmaḥ; apare kathayanti: deva dānābhiruciḥ kumāraḥ; kanyānāmalaṅkāro dāpyatām; yāsya paritoṣaṃ janayiṣyati tāmantaḥpuraṃ praveśayiṣyāma iti; rājā śuddhodanaḥ kathayatyevaṃ kriyatām; amātyairnānāprakārāṇāṃ ratnavicitrāṇāmalaṅkārāṇāṃ rāśirupasthāpitaḥ; tato rājñā śuddhodanena gṛhaśobhāṃ nagaraśobhāṃ ca kārayitvā nakṣatratithimuhūrtairmaṇḍape siṃhāsanaṃ prajñapya śākyamunikumāro niṣāditaḥ; siṃhāsanasamīpe cdnānāvicitrāṇāmalaṅkārāṇāṃ rāśirvyavasthāpitah; amātyā anyaśca kāpilavāstavapradhānasaṃmato janakāyaḥ praviṣṭaḥ; tataḥ sarvakanyāḥ svakulavibhavānurūpeṇa veṣālaṅkāraparicchadena praveśitāḥ; bodhisatvena dānarucitayā tāsāmalaṅkāraṃ dattam (62)

Like what you read? Consider supporting this website: