Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 29 - Siddhārtha's performances

dharmatā khalu śākyamunirbodhisatvaḥ pañcaśataparivāraḥ kṛmivarmaṇo lipyācāryasya lipiṃ śikṣaṇāyopanyastaḥ; kṛmivarmaṇā lipyācāryeṇa bodhisatvasya lipirlikhitvā dattā; bodhisatvaḥ kathayati jānāmyahamenāmiti; tatastena dvitiyā tṛtīyā; evaṃ yāvatpañcalipiśatāni likhitvā dattāni; bodhisatvaḥ kathayati: etāmapyahaṃ jāne anyāṃ kathayeti; kṛmivarmā kathayati: etāvatyo loke lipayaḥ pracaranti, nāhamanyāṃ jāne iti; tato bodhisatvena svayameva lipirlikhitvā kṛmivarmaṇo dattā; uktaśca kathaya kiṃnāmeyaṃ lipiriti; sa kathayati na jānāmīti; bodhisatvaḥ kathayati: dvayorloke pradurbhāvādiyaṃ lipiḥ prajñāyate, bodhisatvasya cakravartino iti; gaganatalasthena brahmaṇābhihitam: evametatkṛmivarman yathā bodhisatvaḥ kathayati; dvayoreva loke prādurbhāvādiyaṃ lipiḥ prajñāyate, bodhisatvasya cakravartino iti; bodhisatveneyaṃ lipirbrahmasvareṇa vācitā; brahmaṇā ca gaganatalasthena sākṣyaṃ dattam; brāhmī lipirbrāhmī lipiriti saṃjñā saṃvṛttā; yadā bodhisatvo lipyāḥ pāraṃ gataḥ bhāddālināma bodhisatvasya mātulastena hastigrīvāyaṃ śikṣāyāṃ śikṣitaḥ; sahadevo nāma iṣvastrācāryaḥ; tena pañcaśataparivāraḥ cchedyaṃ śikṣayitumārabdhaḥ; bhāddālinā sahadeva ucyate: bodhisatvaḥ kāruṇikaḥ (a 367 ) sarvāśśikṣāśśikṣayitavyaḥ; evamanye kumārāh; ayaṃ devadattaḥ krūrakarmā; asya marmavedho na vyapadeṣṭavyaḥ sarvalokaṃ vyāpādayiṣyatīti; yadā bodhisatvaḥ sarvaśikṣāsu śikṣitaḥ, pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ, dūravedhe, śabdavedhe, marmavedhe, akṣūṇavedhe, dṛḍhaprahāritāyāṃ ca, sāmantakena śabdo visṛtaḥ śākyānāṃ kumāra utpannaḥ pūrvavadyāvadvighuṣṭaśabdo loka iti; tena khalu samayena vaiśālairlicchavibhirlakṣaṇasaṃpanno hastī labdhaḥ; te saṃlakṣayanti; rājñaḥ śuddhodanasya putro naimittikairvyākṛtaḥ rājā bhaviṣyati cakravartīti; tasyānubhāvādidaṃ hastiratnam (59) utpannam; gacchāmastasyaiva upanāmayāma iti; te taṃ hastyalaṅkārairalaṅkṛtya mahatyā vibhūtyā saṃprasthitā anupūrveṇa kapilavastvanprāptāḥ; rājakuladvāre hastinaṃ sthāpayitvā sthitāḥ; daivātkrūrakarmā devadatto nirgataḥ; tenāsau hastināgastathālaṅkāravibhūṣito dṛṣṭaḥ; yato'sya mahatī īrṣyā samutpannā; īrṣyāṃrṣajātaḥ pṛcchati kasyāyaṃ hastināga iti; taiḥ samākhyātam; śākyamuniḥ kumāro naimittikaiścakravartī vyākṛtaḥ; tasyedaṃ hastiratnaṃ vaiśālikena gaṇena preṣitamiti; devadattaḥ sutarāṃ sañjātāmarṣaḥ kathayati: yāvadasau cakravartī na bhavati tāvadyuṣmābhirasya hastiratnamupanītamityuktvā talaprahāreṇāsau hastī jīvitādvyaparopitaḥ; yāvattena pradeśena nando gacchati; tenāsau dṛṣṭaḥ; sa pṛcchati: bhavantaḥ
śobhano'yaṃ hastī kena praghātitaḥ; taiḥ samākhyātaṃ: devadattena; sa saṃlakṣayati: nūnamatra devadattena balaṃ jijñāsitam, <yannu vayamapyatra balaṃ jijñāsayemaḥ> iti kṛtvā pucche gṛhītvā ekānte sthāpito daurgandhyaṃ kariṣyatīti; yavatśākyamunirbodhisatvo nirgataḥ; tenāsau dṛṣṭaḥ; sa pṛcchati; kuto'yaṃ hastī? tairyathāvṛttaṃ samākhyātam; kena praghātitaḥ? devadattena; na śobhanam; atithīnāmatithipūjā kartavyā; kasmmin pradeśe praghātitaḥ? etasmin; kenāyamatrānītaḥ? nandena; saṃlakṣayati: nūnamatra tābhyāṃ balaṃ jijñāsitam; yanvahamapyatra balaṃ jijñāsyeyamiti viditvā pucche gṛhītvā upariṣṭātprākārasya kṣiptaḥ sapta prākārān, sapta ca parikhā laṅghayitvā patitaḥ; tena patatā gartā kṛtā; hastigartā hastigartā iti (60) saṃjñā saṃvṛttā; tatra śrāddhairbrāhmaṇagṛhapatibhiścaityaṃ pratiṣṭhāpitam; adyāpi caityavandakā bhikṣavo vandante; āha cātra
yo devadattena hato gajendro
nandena nītaśca padāni sapta |
sa bodhisatvena kareṇa dūraṃ
kṣipto bahirloṣṭa ivāntarikṣe || iti ||
kumārāḥ kathayanti: gacchāmaḥ; cchedyaṃ kurmaḥ iti te nirgatāḥ; śrutvā śākyamunirbodhisatvaḥ pañcāśataparivāraḥ cchedyaṃ kartuṃ nirgataḥ; kumārāḥ kalamacchedyaṃ kurvanti; taiśchinnāśchinnāḥ patanti; bodhisatvaḥ āḍhakacchedyaṃ karoti; tena chinnā na patanti; tathaivāvatiṣṭhante; kumārāḥ kathayanti; bhavantaḥ śākyamunirbodhisatvo balavān śrūyate, pañcasu sthāneṣu kṛtāvīti; tadayaṃ chedyamapi na jānāti kartum; na cāyamasmatto balavān; tathā hyasmābhiḥ pādapāśchinnāste sarve nipatitāḥ; anena tu ye chinnāste tathaivāvatiṣṭhanta iti; atha devatā śākyamunau bodhisatve abhiprasannā tasyā etadabhavat: ime śākyā bodhisatvabalamajānantaḥ śilpe ca kṛtāvitāṃ bodhisatvasyāvajñāṃ kariṣyanti; balaṃ ca paṃsayiṣyanti; tadupāyasaṃvidhānaṃ kartavyamiti; tayā tādṛśaṃ vātamutsṛṣṭaṃ, yena sarve te vṛkṣāḥ karkarāyamāṇāḥ patitāḥ; dṛṣṭvā śākyāḥ paraṃ vismayamāpananāḥ; te vedhyaṃ kartumārabdhāḥ; teṣāṃ tatra lohā lakṣyāḥ; sapta lohamayāstālā bherī <sūrī> ca <pratiṣṭhāpitāḥ>; devadattena padabandhaṃ kṛtvā nārācaḥ kṣiptaḥ; ekastālo bhinnaḥ; nandena dvau; bodhisatvena nārācaḥ kṣiptaḥ; sapta tālā bherī sūrī ca bhinnāḥ; sa nārācaḥ pātālaṃ praviṣṭaḥ; nāgairuddḥtaḥ; pānīyaṃ prādurbhūtaṃ svādu; tanmahājanakāyaḥ pātumārabdhaḥ; śrāddhairbrāhmaṇagṛhapatibhistatra caityaṃ pratiṣṭhāpitam; adyāpi caityavandakā bhikṣavo vandante (61)

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: