Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 29 - Siddhārtha's performances

dharmatā khalu śākyamunirbodhisatvaḥ pañcaśataparivāraḥ kṛmivarmaṇo lipyācāryasya lipiṃ śikṣaṇāyopanyastaḥ; kṛmivarmaṇā lipyācāryeṇa bodhisatvasya lipirlikhitvā dattā; bodhisatvaḥ kathayati jānāmyahamenāmiti; tatastena dvitiyā tṛtīyā; evaṃ yāvatpañcalipiśatāni likhitvā dattāni; bodhisatvaḥ kathayati: etāmapyahaṃ jāne anyāṃ kathayeti; kṛmivarmā kathayati: etāvatyo loke lipayaḥ pracaranti, nāhamanyāṃ jāne iti; tato bodhisatvena svayameva lipirlikhitvā kṛmivarmaṇo dattā; uktaśca kathaya kiṃnāmeyaṃ lipiriti; sa kathayati na jānāmīti; bodhisatvaḥ kathayati: dvayorloke pradurbhāvādiyaṃ lipiḥ prajñāyate, bodhisatvasya cakravartino iti; gaganatalasthena brahmaṇābhihitam: evametatkṛmivarman yathā bodhisatvaḥ kathayati; dvayoreva loke prādurbhāvādiyaṃ lipiḥ prajñāyate, bodhisatvasya cakravartino iti; bodhisatveneyaṃ lipirbrahmasvareṇa vācitā; brahmaṇā ca gaganatalasthena sākṣyaṃ dattam; brāhmī lipirbrāhmī lipiriti saṃjñā saṃvṛttā; yadā bodhisatvo lipyāḥ pāraṃ gataḥ bhāddālināma bodhisatvasya mātulastena hastigrīvāyaṃ śikṣāyāṃ śikṣitaḥ; sahadevo nāma iṣvastrācāryaḥ; tena pañcaśataparivāraḥ cchedyaṃ śikṣayitumārabdhaḥ; bhāddālinā sahadeva ucyate: bodhisatvaḥ kāruṇikaḥ (a 367 ) sarvāśśikṣāśśikṣayitavyaḥ; evamanye kumārāh; ayaṃ devadattaḥ krūrakarmā; asya marmavedho na vyapadeṣṭavyaḥ sarvalokaṃ vyāpādayiṣyatīti; yadā bodhisatvaḥ sarvaśikṣāsu śikṣitaḥ, pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ, dūravedhe, śabdavedhe, marmavedhe, akṣūṇavedhe, dṛḍhaprahāritāyāṃ ca, sāmantakena śabdo visṛtaḥ śākyānāṃ kumāra utpannaḥ pūrvavadyāvadvighuṣṭaśabdo loka iti; tena khalu samayena vaiśālairlicchavibhirlakṣaṇasaṃpanno hastī labdhaḥ; te saṃlakṣayanti; rājñaḥ śuddhodanasya putro naimittikairvyākṛtaḥ rājā bhaviṣyati cakravartīti; tasyānubhāvādidaṃ hastiratnam (59) utpannam; gacchāmastasyaiva upanāmayāma iti; te taṃ hastyalaṅkārairalaṅkṛtya mahatyā vibhūtyā saṃprasthitā anupūrveṇa kapilavastvanprāptāḥ; rājakuladvāre hastinaṃ sthāpayitvā sthitāḥ; daivātkrūrakarmā devadatto nirgataḥ; tenāsau hastināgastathālaṅkāravibhūṣito dṛṣṭaḥ; yato'sya mahatī īrṣyā samutpannā; īrṣyāṃrṣajātaḥ pṛcchati kasyāyaṃ hastināga iti; taiḥ samākhyātam; śākyamuniḥ kumāro naimittikaiścakravartī vyākṛtaḥ; tasyedaṃ hastiratnaṃ vaiśālikena gaṇena preṣitamiti; devadattaḥ sutarāṃ sañjātāmarṣaḥ kathayati: yāvadasau cakravartī na bhavati tāvadyuṣmābhirasya hastiratnamupanītamityuktvā talaprahāreṇāsau hastī jīvitādvyaparopitaḥ; yāvattena pradeśena nando gacchati; tenāsau dṛṣṭaḥ; sa pṛcchati: bhavantaḥ
śobhano'yaṃ hastī kena praghātitaḥ; taiḥ samākhyātaṃ: devadattena; sa saṃlakṣayati: nūnamatra devadattena balaṃ jijñāsitam, <yannu vayamapyatra balaṃ jijñāsayemaḥ> iti kṛtvā pucche gṛhītvā ekānte sthāpito daurgandhyaṃ kariṣyatīti; yavatśākyamunirbodhisatvo nirgataḥ; tenāsau dṛṣṭaḥ; sa pṛcchati; kuto'yaṃ hastī? tairyathāvṛttaṃ samākhyātam; kena praghātitaḥ? devadattena; na śobhanam; atithīnāmatithipūjā kartavyā; kasmmin pradeśe praghātitaḥ? etasmin; kenāyamatrānītaḥ? nandena; saṃlakṣayati: nūnamatra tābhyāṃ balaṃ jijñāsitam; yanvahamapyatra balaṃ jijñāsyeyamiti viditvā pucche gṛhītvā upariṣṭātprākārasya kṣiptaḥ sapta prākārān, sapta ca parikhā laṅghayitvā patitaḥ; tena patatā gartā kṛtā; hastigartā hastigartā iti (60) saṃjñā saṃvṛttā; tatra śrāddhairbrāhmaṇagṛhapatibhiścaityaṃ pratiṣṭhāpitam; adyāpi caityavandakā bhikṣavo vandante; āha cātra
yo devadattena hato gajendro
nandena nītaśca padāni sapta |
sa bodhisatvena kareṇa dūraṃ
kṣipto bahirloṣṭa ivāntarikṣe || iti ||
kumārāḥ kathayanti: gacchāmaḥ; cchedyaṃ kurmaḥ iti te nirgatāḥ; śrutvā śākyamunirbodhisatvaḥ pañcāśataparivāraḥ cchedyaṃ kartuṃ nirgataḥ; kumārāḥ kalamacchedyaṃ kurvanti; taiśchinnāśchinnāḥ patanti; bodhisatvaḥ āḍhakacchedyaṃ karoti; tena chinnā na patanti; tathaivāvatiṣṭhante; kumārāḥ kathayanti; bhavantaḥ śākyamunirbodhisatvo balavān śrūyate, pañcasu sthāneṣu kṛtāvīti; tadayaṃ chedyamapi na jānāti kartum; na cāyamasmatto balavān; tathā hyasmābhiḥ pādapāśchinnāste sarve nipatitāḥ; anena tu ye chinnāste tathaivāvatiṣṭhanta iti; atha devatā śākyamunau bodhisatve abhiprasannā tasyā etadabhavat: ime śākyā bodhisatvabalamajānantaḥ śilpe ca kṛtāvitāṃ bodhisatvasyāvajñāṃ kariṣyanti; balaṃ ca paṃsayiṣyanti; tadupāyasaṃvidhānaṃ kartavyamiti; tayā tādṛśaṃ vātamutsṛṣṭaṃ, yena sarve te vṛkṣāḥ karkarāyamāṇāḥ patitāḥ; dṛṣṭvā śākyāḥ paraṃ vismayamāpananāḥ; te vedhyaṃ kartumārabdhāḥ; teṣāṃ tatra lohā lakṣyāḥ; sapta lohamayāstālā bherī <sūrī> ca <pratiṣṭhāpitāḥ>; devadattena padabandhaṃ kṛtvā nārācaḥ kṣiptaḥ; ekastālo bhinnaḥ; nandena dvau; bodhisatvena nārācaḥ kṣiptaḥ; sapta tālā bherī sūrī ca bhinnāḥ; sa nārācaḥ pātālaṃ praviṣṭaḥ; nāgairuddḥtaḥ; pānīyaṃ prādurbhūtaṃ svādu; tanmahājanakāyaḥ pātumārabdhaḥ; śrāddhairbrāhmaṇagṛhapatibhistatra caityaṃ pratiṣṭhāpitam; adyāpi caityavandakā bhikṣavo vandante (61)

Like what you read? Consider supporting this website: