Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 18 - The Buddha in mother's womb

dharmatā khalu yasmin samaye bodhisatvastuṣitāddevanikāyāccyutvā mātuḥ kukṣimavakrānto'tyarthaṃ tasmin samaye mahāpṛthivīcālo'bhūt; sarvaścāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo'bhūt; api lokasya lokāntarikā andhāstamaso'ndhakāratamisrā yatremau sūryācandramasāvevaṃmahardhikāvevaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ, api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan; tatra ye satvā upapannāste svakamapi bāhuṃ pragṛhītaṃ na paśyanti; te tayā ābhayā anyonyaṃ satvān dṛṣṭvā saṃjānate anye'pīha bhavantaḥ satvā upapannā anye'pīha bhavantaḥ satvā upapannā iti
yathaiva megho vipulaḥ susaṃbhṛto
bahūdako mārutavegapreritaḥ |
tathopamaṃ kukṣimivākramanmuniś
cirādghanaṃ sūrya ivābhyupāgataḥ ||
avabhāsayitveha diśaḥ samantataḥ
pṛthakca lokāntarikāstamovṛtāḥ |
yadākramatkukṣimatulyavikramas
tathā tadāsīdiyamatra dharmatā || (41)
dharmatā khalu yasmin samaye bodhisatvo bhagavānmātuḥ kuksāvavakrāntaḥ tasmin samaye śakro devendrāścaturo devaputrānmāturārakṣakān sthāpayatyasihastān, prāsahastāṃśchaktihastān tomarahastān, kaścidbodhisatvaṃ viheṭayiṣyati manuṣyo amanuṣyo veti; dharmatā khalu yasmin samaye bodhisatvo mātuḥ kukṣāvasthātkośogata evāsthādamrakṣito garbhamalena, juvramalena, rudhiramalena, anyatamānyatamena vāśucinā viprakṛtena; tadyathā maṇiratnaṃ kāśikaratne upakṣiptaṃ naiva maṇiratnaṃ kāśīkaratnena lipyate, nāpi kāśikaratnaṃ maṇiratnena; evameva yasmin samaye bodhisatvo mātuḥ kukṣāvasthātkośogata evāsthādamrakṣito garbhamalena, juvramalena, rudhiramalena anyatamānyatamena aśucinā viprakṛtena; tadyathā maṇiratnaṃ; dharmatā khalu yasmin samaye bodhisatvo bhagavānmātuḥ kukṣāvasthāttamenaṃ tasmin sasmaye mātā sarvamantaḥkukṣigataṃ paripūrṇaṃ paśyati; tadyathā maṇiraṣṭāṅgo vaiḍūryaḥ śubhro jātimānaccho viprasanno'nāvilaḥ pañcaraṅgike sūtre'rpitaḥ syāt; tadythā nīle pīte lohite'vadāte māñjiṣṭhe; taṃ cakṣuṣmān puruṣo dṛṣṭvā jānīyādidaṃ sūtramayaṃ maṇiḥ; sūtre maṇirarpitaḥ; evameva bodhisatvo yasmin samaye mātuḥ kukṣāvasthāttamenaṃ tasmin samaye mātā sarvamantaḥkukṣigataṃ paripūrṇaṃ paśyati; dharmatā khalu yasmin samaye bodhisatvo bhagavānmātuḥ kukṣāvasthānnāsya tasmin samaye mātā śrāntakāyā vā'bhūtklāntakāyā yaduta bodhisatvaṃ dhārayantī; dharmatā khalu yasmin samaye bodhisatvo bhagavān (43) mātuḥ kukṣāvasthāttasmin samaye mātā yāvajjīvaṃ pañcavratapadāni samādattavatī; yāvajjīvaṃ prāṇātipātaṃ prahāyā prāṇātipātātprativiratā; adattādānam, ahrahmacaryaṃ, mṛṣāvādaṃ surāmaireyamadyapramādasthānāṃ prahāya surāmaireyamadyapramādasthānātprativiratā;
prāṇānahantī nādattamādadau; mṛṣā nāvocat; na madyalolupā'bhūt;
abrahmacaryādviratā ca maithunātsiddhārthamātā; iyamatra dharmatā;
dharmatā khalu yasmin samaye bodhisatvo bhagavānmātuḥ kukṣāvasthānnāsya mātā tasmin samaye puruṣeṣu mānasaṃ nibaddhavatī yaduta kāmopasaṃhitam;
na rajyate kleśeṣu; na cāsyāḥ kāmahetoḥ paridahyate manaḥ;
na cāsya mātā puruṣeṣu mānasaṃ badhnāti kāmaguṇopasaṃhitam

Like what you read? Consider supporting this website: