Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 35 - śobhita-avadāna

athāśoko mahārājaḥ kṛtāṃjalipuṭo mudā |
upaguptaṃ yatiṃ natvā prārthayeccaivamādarāt || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
tadyathā guruṇādiṣṭaṃ tathākhyātuṃ ca me 'rhati || 2 || {2}
[Analyze grammar]

iti saṃprārthitaṃ tena śrutvā so 'rhaṃ sudhīryatiḥ |
upagupto nareṃdraṃ taṃ samālokyaivamabravīt || 3 || {3}
[Analyze grammar]

śṛṇu rājanmahābhāga yathā me gurubhāṣitaṃ |
tathātra hi pravakṣyāmi tava cittābhibodhane || 4 || {4}
[Analyze grammar]

tadyathā bhagavācchāstā śākyasiṃho munīśvaraḥ |
sarvajño 'rhañjagannātho dharmarājastathāgataḥ || 5 || {5}
[Analyze grammar]

saṃbuddhaḥ sa tathā tatra pure kapilavastuni |
nyagrodharucirārāme vijahāra sasāṃghikaḥ || 6 || {6}
[Analyze grammar]

tasmiṃśca samaye tatra pure kapilavastuni |
śākya āsīnmahāsādhuḥ śrīmānyakṣādhipopamaḥ || 7 || {7}
[Analyze grammar]

sarvalokapradhānākhyaḥ sarvadravyasamṛddhimān |
tasya bhāryā surūpākhyā suṃdarī ratisaṃnibhā || 8 || {8}
[Analyze grammar]

subhāvinī ramā kāntā svakuladharmacāriṇī |
tayā saha samāraktaḥ sa śrīmānparicārayan || 9 || {9}
[Analyze grammar]

yathākāmaṃ sukhaṃ bhuktvā rarāma saṃpramoditaḥ |
tataḥ svāpannasatvābhūtsā surūpā pragarbhitā |
kramādvṛddhodarā pāṇḍuvarṇā svalpāśinī kṛśā || 10 || {10}
[Analyze grammar]

tataḥ sā samaye sūta dārakaṃ divyasuṃdaraṃ |
darśanīyaṃ subhadrāṅgaṃ prāsādikaṃ manoharaṃ || 11 || {11}
[Analyze grammar]

tasya janmanyanekāni mahāścaryakarāṇyapi |
prādurbhūtāni taiḥ sarvaṃ nagaraṃ pariśobhitaṃ || 12 || {12}
[Analyze grammar]

tamabhiśobhitaṃ jātam śrutvā sa janako mudā |
sahasopetya saṃpaśyanstasthau citrānvitāśayaḥ || 13 || {13}
[Analyze grammar]

tataḥ sa mudito jñātīnāhūya saha vāṃdhavaiḥ |
kṛtva jātimahaṃ tasya nāmā hi khyātumabravīt || 14 || {14}
[Analyze grammar]

bhavanto jñātayaḥ sarve dṛṣṭvāsya lakṣaṇaṃ yathā |
tathā nāmaprasiddhena vyavasthāpitumarhatha || 15 || {15}
[Analyze grammar]

iti tenoditaiḥ śrutvā sarve te jñātayastathā |
tasya nimittamālokya taṃ śākyamevamabruvan || 16 || {16}
[Analyze grammar]

sādho yajjāyate ātmābhaiḥ śobhayati puraṃ tataḥ |
śobhita iti nāmāsya bhavatu prathitaṃ bhuvi || 17 || {17}
[Analyze grammar]

iti tai jñātibhiḥ sarve samākhyātaṃ niśamya saḥ |
tathā tenābhidhānena prākhyāpayattamātmajaṃ || 18 || {18}
[Analyze grammar]

tataḥ śobhito 'ṣṭābhirdhātrībhiḥ prātipālitaḥ |
paripuṣṭo 'bhivṛddho 'bhū hradāruhāmbujaṃ yathā || 19 || {19}
[Analyze grammar]

yadā so dārakaḥ prauḍhaḥ kumāratvamavāptavān |
tadā pitrā sa vidyārthī guruhaste samarppitaḥ || 20 || {20}
[Analyze grammar]

tataḥ sa guruṇā śāstrā kramāl lipiraśiṣyate |
tathābhiśiṣyamāṇaḥ sa sarvavidyāntamāyayau || 21 || {21}
[Analyze grammar]

tataḥ sa śobhito dhīmān sarvavidyāṃ vicaksaṇaḥ |
tīrthikavādasaṃrakto virakto 'bhūdgṛhāśrame || 22 || {22}
[Analyze grammar]

sadā sa tīrthikārāme gatvā sa tīrthikaiḥ saha |
śāstrasaṃcodanotsāhai reme jayanpravādinaḥ || 23 || {23}
[Analyze grammar]

tasmiṃśca samaye tatra nyagrodharucirāśramaṃ |
sa bhagavān sabhāsīno dharmamādeṣṭumārabhat || 24 || {24}
[Analyze grammar]

tadā te bhikṣavaḥ sarve bhikṣuṇyo 'pi samāgatāḥ |
vratinaścailakāścānye upāsakā upāsikāḥ || 25 || {25}
[Analyze grammar]

bodhisatvā mahāsatvāstathānye śrāvakā api |
tatsaddharmāmṛtaṃ pātuṃ sarve te samupācaran || 26 || {26}
[Analyze grammar]

tatra taṃ śrīghanaṃ natvā parivṛtya samaṃtataḥ |
puraskṛtya samālokya sarve te upatasthire || 27 || {27}
[Analyze grammar]

tadānye 'pi samāyātā brahmaśakrādayaḥ surāḥ |
catvāro lokapālāśca sarve lokādhipā api || 28 || {28}
[Analyze grammar]

siddhā vidyādharāścāpi yakṣagaṃdharvakinnarāḥ |
rakṣasā garuḍā nāgāstathānye 'pi maharddhikāḥ || 29 || {29}
[Analyze grammar]

yatayo yoginaścāpi nirgranthāstīrthikā api |
ṛṣayo brāhmaṇāścāpi tāpasā brahmacāriṇaḥ || 30 || {30}
[Analyze grammar]

rājānaḥ kṣatriyā vaiśyā amātyā maṃtriṇo janāḥ |
śreṣṭhino dhaninaḥ paurāḥ sārthavāhā mahājanāḥ || 31 || {31}
[Analyze grammar]

vaṇijaḥ śilpinaścāpi tathānyadeśavāśinaḥ |
grāmyā jānapadāścāpi tathā kārpaṭikā api || 32 || {32}
[Analyze grammar]

sarve te samupāgatya dṛṣṭvā taṃ śrīghanaṃ mudā |
yathākramaṃ samabhyarcya natvā kṛtvā pradakṣiṇāṃ || 33 || {33}
[Analyze grammar]

sāṃjalayaḥ punarnatvā parivṛtyā samaṃtataḥ |
tatsaddharmāmṛtaṃ pātumupatasthuḥ samāhitāḥ || 34 || {34}
[Analyze grammar]

tataḥ sa śobhitaścāpi tacchrutvā kauṭukānvitaḥ |
tatra tāṃ parṣadaṃ draṣṭuṃ sahasā samupācarat || 35 || {35}
[Analyze grammar]

tatra sa sahasopetya prādrakṣīttaṃ munīśvaraṃ |
sarvalokasabhāmadhyasamāsīnaṃ prabhāsvaraṃ || 36 || {36}
[Analyze grammar]

dvātriṃśallakṣaṇāśītivyaṃjanaparibhūṣitaṃ |
vyāmaprabhāsamudbhāsaṃ śatasūryādhikaprabhaṃ |
saumyaṃ śāntendriyaṃ kāntaṃ samaṃtabhadrarūpikaṃ |
dṛṣṭvā sa suprasannātmā natvā kṛtvā pradakṣiṇāṃ || 37 || {37}
[Analyze grammar]

taddharmadeśanāṃ śrotuṃ tatraikānte upāśrayat |
tadā sa bhagavāndṛṣṭvā tāṃ sarvāṃ samupasthitān || 38 || {38}
[Analyze grammar]

āryasatyaṃ samārabhya saddharmaṃ samupādiśat |
tadāryadharmamākarṇya sarve te sa surādayaḥ || 39 || {39}
[Analyze grammar]

lokā dharmaviśeṣatvamājñāya pratibodhitāḥ |
bodhicittaṃ samādhāya triratnabhajanodyatāḥ || 40 || {40}
[Analyze grammar]

sarvasatvahitārthena babhūvurbodhicāriṇaḥ |
tadā sa śobhitaścāpi śrutvāryasatyamuttamaṃ || 41 || {41}
[Analyze grammar]

prabodhitaḥ prasannātmā saṃsāravirato bhavān |
satkāyadṛṣṭibhūmīndhraṃ viṃsatiśikharodgamaṃ || 42 || {42}
[Analyze grammar]

hitvā jñānāsinā śrotaāpattiphalamāptavān || 43 || {43}
[Analyze grammar]

dṛṣṭasatyo viśuddhātmā saddharmaguṇalālasaḥ |
saṃbuddhapadasaṃprāptyai pravrajituṃ samaichata || 44 || {44}
[Analyze grammar]

tataḥ sa samupāśritya kṛtāṃjalipurogataḥ |
taṃ munīndraṃ jagannāthaṃ svaivaṃ prārthayanmudā || 45 || {45}
[Analyze grammar]

bhagavannātha sarvajña bhavatāṃ śaraṇaṃ gataḥ |
pravrajituṃ samichāmi tatkṛpayā prasīdatu || 46 || {46}
[Analyze grammar]

iti tenārthitaṃ śrutvā bhagavān sa munīśvaraḥ |
śobhitaṃ taṃ samālokya samāmaṃtryaivamādiśat || 47 || {47}
[Analyze grammar]

yadi tvaṃ śāsane bauddhe pravrajituṃ samichasi |
piturājñāṃ samāsādya prehi dāsyāmi te vrataṃ || 48 || {48}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sa śobhito mudā |
pādau tasya munernatvā sahasā niryayau tataḥ || 49 || {49}
[Analyze grammar]

tatra sa svagṛhe gatvā pādau natvā puraḥ sthitaḥ |
pitroretatsamākhyāya prārthayadevamādarāt || 50 || {50}
[Analyze grammar]

tātāhamadya gachāmi nyagrodharucire vane |
tatra taṃ śrīghanaṃ buddhaṃ paśyāmi parṣadāśritaṃ || 51 || {51}
[Analyze grammar]

dhanyāste śrāvakāḥ sarve bhikṣavo bhadrikāśikāḥ |
śāṃteṃdriyāḥ samācārā arhanto brahmacāriṇaḥ || 52 || {52}
[Analyze grammar]

teṣāmeva hi saṃsāre sāphalyaṃ janma mānuṣe |
ye bhajanti munīndrasya śāsane śaraṇaṃ gatāḥ || 53 || {53}
[Analyze grammar]

teṣāṃ caivaṃ susāraṃ syān saṃsāre bhavacāraṇe |
ye saddharmaṃ munīndrasya śrutvā caraṃti saṃvaraṃ || 54 || {54}
[Analyze grammar]

teṣāṃ cāpi bhave sāraṃ janmadravyaguṇārjanaṃ |
satkāraiḥ sāṃghike sevāṃ kṛtvā caranti ye vrataṃ || 55 || {55}
[Analyze grammar]

kiṃ teṣāṃ mānuṣe janma nisphalaṃ sarvasādhanaṃ |
ye dhyātvāpi jinaṃ smṛtvā bhajaṃti na kadā cana || 56 || {56}
[Analyze grammar]

teṣāṃ ca kiṃ bhave janma kevalaṃ pāpasādhanaṃ |
ye na śṛṇvaṃti saddharmaṃ saṃbuddhabhāṣitaṃ kva cit || 57 || {57}
[Analyze grammar]

teṣāṃ ca nisphalaṃ janma mānuṣye duḥkhasādhanaṃ |
ye na kurvanti satkāraṃ sāṃghikeṣu kadā cana || 58 || {58}
[Analyze grammar]

evaṃ ye paśuvadgehe bhogyaṃ bhuktvā vasaṃti vai |
teṣāṃ kiṃ janma saṃsāre pāpaduḥkhārthameva hi || 59 || {59}
[Analyze grammar]

evaṃ te prāṇinaḥ sarve bhramaṃti bhavasāgare |
yato yairdṛśyate kvāpi triratnaṃ na kadā cana || 60 || {60}
[Analyze grammar]

tathāsmākamapi cātra saṃsāre janma nisphalaṃ |
saṃpado 'pi nirarthā hi triratnabhajanaṃ vinā || 61 || {61}
[Analyze grammar]

dharmārthajanmasaṃsāre yadi dharmo na labhyate |
kimevaṃ jīvitenāpi kevalāśubhasādhinā || 62 || {62}
[Analyze grammar]

tadvaraṃ mṛtyuradyevaṃ vinā dhārmārthasādhanaṃ |
kiṃ tena jīvitenāpi yanmithyāduḥkhasādhanaṃ || 63 || {63}
[Analyze grammar]

na prāptaṃ bhagavatpūjā mahotsāhaṃ kadāpi yaiḥ |
dharmo 'pi na śrutaḥ kaścinna kārāḥ sāṃghike kṛtāḥ || 64 || {64}
[Analyze grammar]

bhītebhyo nābhayaṃ dattaṃ daridrāśā na pūritā |
duḥkhāya kevalaṃ māturgatāste garbhaśalyatāṃ || 65 || {65}
[Analyze grammar]

dhanyāste sukhino loke subhadrāḥ śubhabhāvinaḥ |
satpuruṣā mahātmānaḥ śrīmaṃtaḥ sadguṇāśrayāḥ || 66 || {66}
[Analyze grammar]

ye buddhe śaraṇaṃ gatvā dhyātvā smṛtvā samāhitāḥ |
saddharmāmṛtamāpīya carantaḥ saugataṃ vrataṃ || 67 || {67}
[Analyze grammar]

sarve satvahitārthaṃ ca dānaṃ datvā yathepsitaṃ |
dayālavaḥ susaumyāṃśāḥ sarvasatvahitāśayāḥ || 68 || {68}
[Analyze grammar]

saṃbodhisādhanotsāhasarvasatvahitodyatāḥ |
niḥkleśā vimalātmānaḥ samādhiniścalāśayāḥ || 69 || {69}
[Analyze grammar]

prajñāvaṃto mahādhīrāḥ saṃbodhiratnalābhinaḥ |
pravrajyāvratinārhanto nirvikalpā niraṃjanāḥ || 70 || {70}
[Analyze grammar]

bhikṣāhārā nirātaṃkā niḥśaṃkā damiteṃdriyāḥ |
niḥśeṣanirjitāvidyāḥ prāptavidyā viśāradāḥ || 71 || {71}
[Analyze grammar]

svachaṃdacāriṇaḥ santaḥ sarvasatvātmabhāvinaḥ |
niḥspṛhā viratotsāhā nirdainyaḥ kṣubhitāśayāḥ || 72 || {72}
[Analyze grammar]

nirmadā nirahaṃkārā āryā nirabhimāninaḥ |
nirmāyā nirmamākhaḍgā niḥsaṃgā niḥparigrahāḥ || 73 || {73}
[Analyze grammar]

muṇḍitā khikkhirīpātradadhānāścīvarāvṛtāḥ |
yatinaḥ sugatākārāstriyānamokṣadeśakāḥ || 74 || {74}
[Analyze grammar]

svaparātmahitārthena saṃbodhimārgadeśakāḥ |
vaṃdyāḥ pūjyāḥ pramānyāśca caturbrahmavihāriṇaḥ || 75 || {75}
[Analyze grammar]

te eva sugatiṃ yāṃti yāṃti cānte jinālaye |
saṃbodhiṃ ca samāsādya bhaveyuḥ sugatā api || 76 || {76}
[Analyze grammar]

iti satyaṃ munīndreṇa samādiṣṭaṃ niśamya me |
mano 'tra bhavasaṃcāre carituṃ nābhivāṃchati || 77 || {77}
[Analyze grammar]

triratnaśaraṇaṃ kṛtvā saṃbuddhaśāsane śubhe |
pravrajyāsaṃvaraṃ dhṛtvā caritumichati sāṃprataṃ || 78 || {78}
[Analyze grammar]

kiṃ ca me janmakāle yadidaṃ yuḥ śobhitāruṣā |
saṃpado 'pi pravarddhante divyābhisuṃdarāsmi ca || 79 || {79}
[Analyze grammar]

tatsarvaṃ me purā bhadrakarmadharmavipākataḥ |
saṃpadyate 'dhunā nūnaṃ viddhi mā tvanyathā pita || 80 || {80}
[Analyze grammar]

etannūnamiti matvā bhūyo 'pi me manastathā |
saddharmasādhanaṃ kartumichati saugataṃ vrataṃ || 81 || {81}
[Analyze grammar]

etaddhetorahaṃ tāta prārthayāmyevamādarāt |
tadanujñāṃ pradattaṃ me yadi vāṃchāsti vā śubhe || 82 || {82}
[Analyze grammar]

etatpuṇyavibhāgena yūyamapi surālayaṃ |
gatvā divyasukhānyeva bhuktvā ciraṃ nivatsyatha || 83 || {83}
[Analyze grammar]

tataḥ kāle divaścyutvā martyaloka ihāgatāḥ |
triratnabhajanaṃ kṛtvā cariṣyatha śubhe sadā || 84 || {84}
[Analyze grammar]

tacchubhapuṇyapākena śuddhāśayāḥ śubhāvinaḥ |
saṃbuddhaśāsane gatvā saddharmaṃ śroṣyathādarāt || 85 || {85}
[Analyze grammar]

tatastatpuṇyapākena saṃghānāṃ śaraṇaṃ gatāḥ |
satkāraiḥ samupasthitvā bhajiṣyatha samādarāt || 86 || {86}
[Analyze grammar]

tatastatpuṇyapākena bodhicittamavāpsyatha |
tato lokahitārtheṣu bodhicaryāṃ cariṣyatha || 87 || {87}
[Analyze grammar]

tataḥ pāramitāḥ sarvāḥ pūrayitvā yathākramaṃ |
tato bodhiṃ samāsādya saṃbuddhapadamāpsyatha || 88 || {88}
[Analyze grammar]

evaṃ vijñāya saṃbuddhapadasaṃpratipattaye |
tadanujñāṃ pradattaṃ me saṃbuddhapadavāṃchire || 89 || {89}
[Analyze grammar]

anityaṃ khalu samṣāraṃ jīvitaṃ kṣaṇabhaṃguraṃ |
kṣaṇabhaṃgiśarīraṃ ca sarveṣāṃ bhavacāriṇāṃ || 90 || {90}
[Analyze grammar]

saṃpado 'pi sthirā naiva satkṣaṇaṃ ca sudurlabhaṃ |
mānuṣye sarvadā janma labhyate na sudurllabhaṃ || 91 || {91}
[Analyze grammar]

tatrāpi durlabhā dharme matirjātāpi na sthirāḥ |
dharmaṃ tu saugataiḥ śreṣṭhaṃ yatsaṃbodhipadasādhanaṃ || 92 || {92}
[Analyze grammar]

tatsaṃbodhipadaprāptyai dharmaṃ ichāmi saugataṃ |
tadanujñāṃ pradatvā me mano harṣayata drutaṃ || 93 || {93}
[Analyze grammar]

dharmaṃ vinātra kiṃ sāraṃ bhogyairarthairguṇairapi |
kiṃ kāmasukhaṃ bhuktvā sthitvā ca paśuvadgṛhe || 94 || {94}
[Analyze grammar]

tadanujñāṃ na datyaśyen sthāsyāmi na gṛhe 'pyahaṃ |
sarvānparigrahānstyaktvā gamiṣyāmi tapovanaṃ || 95 || {95}
[Analyze grammar]

tatra ko nirjane sthitvā caritvā duṣkaraṃ tapaḥ |
anāhāro mariṣye 'haṃ sarvatra maraṇaṃ dhruvaṃ || 96 || {96}
[Analyze grammar]

kasya mṛtyu bhave nāsti kutra mṛtyorbhayaṃ na hi |
sarvalokān grasenmṛtyureko 'pi sa mahāvaliḥ || 97 || {97}
[Analyze grammar]

tadatra kiṃ viṣādena yaddamopāyamatra na |
avaśyaṃ bhāvino bhāvā bhavanti mahatāmapi || 98 || {98}
[Analyze grammar]

mṛtyukāle sahāyo 'pi ko 'pi nāsti sahānugaḥ |
dharma eva tadaiko hi sahāyaḥ syātsahānugaḥ || 99 || {99}
[Analyze grammar]

evaṃ matvātra saṃsāre sthātuṃ nechanti sajjanāḥ |
sarvānparigrahānstyaktvā pravrajanti śubhārthinaḥ || 100 || {100}
[Analyze grammar]

tathāhamapi tanmṛtyubhayaṃ dṛṣṭvābhiśaṃkitaḥ |
saṃbuddhaśaraṇaṃ gatvā carituṃ vratamutsahe || 101 || {1}
[Analyze grammar]

iti dharme nidheddhaṃ mā kiṃ cidvā vaktumarhatha |
suprasannādhiyānujñāṃ pradātumeva me 'rhati || 102 || {2}
[Analyze grammar]

iti tenātmajenaivaṃ saṃprārthitaṃ niśamya tau |
pitarau vismayākrāṃtacittau taṣṭhaturmūrchitau || 103 || {3}
[Analyze grammar]

tatastau dhairyamālambya tameva svātmajaṃ cirāt |
dṛṣṭvā viyogaduḥkhārttau taṣṭhaturlikhitāviva || 104 || {4}
[Analyze grammar]

tataḥ sa janakaḥ śākyastaduktaparibodhitaḥ |
galadaśrumukho dṛṣṭvā taṃ putramevamabravīt || 105 || {5}
[Analyze grammar]

hā putra kiṃ atrāhaṃ vadeya sāṃprataṃ khalu |
yattvameva sudhīrvijñaḥ paṇḍito 'si vicakṣaṇaḥ || 106 || {6}
[Analyze grammar]

yattvaṃ śāsane bauddhe pravrajituṃ samichasi |
tacchāstuḥ śaraṇaṃ kṛtvā vrataṃ cara samāhitaḥ || 107 || {7}
[Analyze grammar]

iti pitroditaṃ śrutvā sa sobhitaḥ pramoditaḥ |
pitroḥ pādānpraṇatvaiva sahasā niryayau gṛhāt || 108 || {8}
[Analyze grammar]

tataḥ sa sahasā gatvā nyagrodhatarumaṇḍite |
vihāre sugatārame praviśya samupācarat || 109 || {9}
[Analyze grammar]

yatra sa purato gatvā kṛtāṃjalipuṭo mudā |
praṇatvā taṃ jagannāthaṃ prārthayadevamādarāt || 110 || {10}
[Analyze grammar]

bhagavannātha sarvajña prāpyānujñāṃ samāvraje |
tadbhavān sāṃprataṃ mahyaṃ pravrajyāṃ dātumarhati || 111 || {11}
[Analyze grammar]

bhavatāṃ śaraṇe sthitvā pravrajya saugataṃvrataṃ |
dhṛtvā sadā samādāya cariṣye bodhicārikāṃ || 112 || {12}
[Analyze grammar]

iti saṃprārthitaṃ tena bhagavān sa munīśvaraḥ |
savyena pāṇinā tasya śiraḥ spṛṣṭvaivamādiśat || 113 || {13}
[Analyze grammar]

ehi ca vatsa samādhāya vrataṃ carasva saugataṃ |
ityuktvā sa munīndraḥ svasāṃghike taṃ samagrahīt || 114 || {14}
[Analyze grammar]

ehītyukte munīṃdreṇa śobhito 'bhūtsa muṇḍitaḥ |
khikkhirīpātravibhrāṇaḥ kākhāyacīvarī yatiḥ || 115 || {15}
[Analyze grammar]

tataḥ sa sumatirbhikṣuḥ saṃsāragatinispṛhaḥ |
bhitvāvidyāgaṇān sarvānprāptavidyā viśāradaḥ || 116 || {16}
[Analyze grammar]

sarvakleśagaṇāṃ jitvā sākṣādarhatvamāptavān || 117 || {17!}
[Analyze grammar]

tataḥ so 'rhanmahābhijñaḥ pariśuddhatrimaṇḍalaḥ |
nikleśaḥ suviśuddhātmā śuddhendriyo jināṃśabhṛt || 118 || {18}
[Analyze grammar]

nirvikalpaḥ samākāro brahmacārī niraṃjanaḥ |
saṃsāralābhasatkāraniḥspṛhaḥ khasamāśayaḥ || 119 || {19}
[Analyze grammar]

sa devāsuralokānāṃ sarveṣāṃ bhavacāriṇāṃ |
mānyaḥ pūjyo 'bhivaṃdyaśca babhūva sa jinātmajaḥ || 120 || {20}
[Analyze grammar]

taddṛṣṭvā bhikṣavaḥ sarve vismayoddhatamānasāḥ |
bhavantaṃ praṇatvaivaṃ paprachustatpurākṛtaṃ || 121 || {21}
[Analyze grammar]

bhagavan kiṃ purānena sukṛtaṃ prakṛtaṃ kuha |
yenāyaṃ sukule jāto divyakalpātisuṃdaraḥ || 122 || {22}
[Analyze grammar]

janmani vāsya jātāni mahādbhutakarāṇyapi |
yairetannagaraṃ sarvaṃ caṃdrābhairiva śobhitaṃ || 123 || {23}
[Analyze grammar]

bhavatāṃ śāsane cāpi triratnaśaraṇaṃ gataḥ |
pravrajyāsaṃvaraṃ dhṛtvā yatirarhanbhavatyapi || 124 || {24}
[Analyze grammar]

etatsarvaṃ samākhyāya bhavāṃcchāstā jagadguruḥ |
sarvānasmān sabhāṃścāpi prabodhayitumarhati || 125 || {25}
[Analyze grammar]

iti tairbhikṣubhiḥ sarvaiḥ prārthite sa munīśvaraḥ |
sarvānyatīn sabhāṃ cāpi samālokyaivamādiśat || 126 || {26}
[Analyze grammar]

śṛṇuta bhikṣavaḥ sarve yadanena purākṛtaṃ |
tatsarvaṃ samāśakhye yuṣmākaṃ paribodhane || 127 || {27}
[Analyze grammar]

tadyathābhūtpurā śāstā krakuchandastathāgataḥ |
sarvajño 'rhaṃ jagannātho dharmarājo munīśvaraḥ || 128 || {28}
[Analyze grammar]

tadā sa bhagavān loke bodhicaryāṃ prakāśayan |
saddharmaṃ samupādiśya pracacāra samaṃtataḥ || 129 || {29}
[Analyze grammar]

evaṃ sa bhagavāṃ chāstā kṛtvā sarvatra maṃgalaṃ |
śobhāvatyā mahāpūryā rājadhānyā upāśrame || 130 || {30}
[Analyze grammar]

vihāre saugatāvāse samāśritya prabhāsayan |
saddharmaṃ samupādeṣṭuṃ vijahāra sasāṃghikaḥ || 131 || {31}
[Analyze grammar]

tatrāgatya samānīnaṃ taṃ munīndraṃ sasāṃghikaṃ |
śrutvā śobho mahārājo draṣṭuṃ sa samupācarat || 132 || {32}
[Analyze grammar]

tatra sa nṛpatiḥ śobho dṛṣṭvā taṃ sugataṃ muniṃ |
krakuchaṃdaṃ samāsīnaṃ bhikṣusaṃghapuraskṛtaṃ || 133 || {33}
[Analyze grammar]

muditaḥ samupāsṛtya kṛtāṃjaliḥ purogataḥ |
praṇatvā suprasannāsyaḥ prārthayamevamādarāt || 134 || {34}
[Analyze grammar]

bhagavannātha sarvajña bhavāñchāstā jagadguruḥ |
tadasmākaṃ hitārthena dharmamādeṣṭumarhati || 135 || {35}
[Analyze grammar]

iti saṃprārthite tena rājñā sa bhagavānapi |
taṃ śobhaṃ kṣitipāleṃdraṃ samālokyaivamādiśat || 136 || {36}
[Analyze grammar]

śṛṇu rājan samādhāya satvānāṃ hitakāraṇaṃ |
saṃbodhisādhanaṃ dharmaṃ vakṣyāmi te śubhārthataḥ || 137 || {37}
[Analyze grammar]

anityaṃ khalu saṃsāre sarvaṃ śūnyamanātmakaṃ |
māyākleśasamudbhūtaṃ jagallokamaśāśvataṃ || 138 || {38}
[Analyze grammar]

tadatra kiṃ bhave sāraṃ nirarthaṃ duḥkhasādhanaṃ |
iti vijñāya rājendra kleśāñjitvā śubhe cara || 139 || {39}
[Analyze grammar]

śubhena sadgatiṃ yāyā sadgatau sarvadā sukhaṃ |
sukhena sarvadā bhadre caritavyaṃ tathā bhavaṃ || 140 || {40}
[Analyze grammar]

śubhaṃ saṃjāyate puṇyātsarvatrāpi sadā dhruvaṃ |
puṇyaṃ saṃjāyate hyādau saṃbuddhadarśanādapi || 141 || {41}
[Analyze grammar]

etatpuṇyānubhāvena saddharmaśravaṇaṃ labhet |
tatsaddharmarasāsvādasaṃsaktaśca samutsahet || 142 || {42}
[Analyze grammar]

tadutsāhātpunaḥ śrotumabhilāṣaḥ samudbhavet |
samudbhūtābhilāṣaśca satkṛtya mānayenmudā || 143 || {43}
[Analyze grammar]

sadguruṃ samupāsṛtya saddharmaṃ śṛṇuyātsadā |
tatsaddharmāmṛtasvādaguṇalabdhaḥ pramoditaḥ || 144 || {44}
[Analyze grammar]

saddharmacāraṇo bhikṣūn satkṛtya mānayenmudā |
tatastaddharmamākarṇya saṃbodhidharmavāṃchitaḥ |
triratnabhajanaṃ kṛtvā svaparārthahite caret || 145 || {45}
[Analyze grammar]

etatpuṇyavipākena sa kule śrīsamālaye |
jāto lokahitārthena dānaṃ dadyād yathepsitaṃ || 146 || {46}
[Analyze grammar]

taddānapuṇyapākena sa dātā sadgatiṃ vrajet |
sadgatisthaḥ sukhenaivaṃ suśīlaḥ saṃvaraṃ caret || 147 || {47}
[Analyze grammar]

tatsuśīlavratotpannaiḥ puṇyaiḥ sa pariśuddhadhīḥ |
sarvasatvahitārtheṣu dayālu maitravaccaret || 148 || {48}
[Analyze grammar]

tatastatpuṇyapākena sa sudhīro vicakṣaṇaḥ |
svaparātmahitārthena sarvakāryāṇi sādhayet || 149 || {49}
[Analyze grammar]

etatpuṇyaviśuddhātmā niḥkleśo vimalāśayaḥ |
samādhidharaṇīvidyāsamādhānaḥ sudhīrbhavet || 150 || {50}
[Analyze grammar]

tatastatpuṇyasaṃbhārasaṃbodhiguṇasārthabhṛt |
prajñābdhipāramāsādya bodhicittamaṇiṃ labhet || 151 || {51}
[Analyze grammar]

tanmaneranubhāvena sarvopāyavidhānavit |
sarvasatvahito dhānaṃ bodhicaryāvrataṃ caret || 152 || {52}
[Analyze grammar]

tatpuṇyaiḥ sa mahāsatvaḥ sarvasatvaśubhaṃkaraḥ |
saṃbodhipraṇidhānena saddharmābhirato bhavet || 153 || {53}
[Analyze grammar]

tatastaddharmapūtātmā duṣṭakleśān vinirjayan |
sarvahitārthasaṃbhartā mahābhijñā valī bhave || 154 || {54}
[Analyze grammar]

tato māragaṇāñjitvā pariśuddhatrimaṇḍalaḥ |
so 'rhan saṃbodhisaṃprāptaḥ saṃbuddhapadamāpnuyāt || 155 || {55}
[Analyze grammar]

tataḥ sa sugataḥ śāstā kṛtvā dharmamayaṃ jagat |
bodhimārge pratiṣṭhāpya nirvṛtaḥ svālayaṃ vrajet || 156 || {56}
[Analyze grammar]

tataḥ sa svālaye līno dharmadhātvīśvaro jinaḥ |
viśvarūpā viśuddhābhajyotirūpo niraṃjanaḥ || 157 || {57}
[Analyze grammar]

evaṃ vijñāya rājendra saṃbuddhapadavāṃchibhiḥ |
triratnabhajanaṃ kṛtvā caritavyaṃ śubhe sadā || 158 || {58}
[Analyze grammar]

tathā taṃ sarvadā bhadraṃ sarvatrāpi bhaveddhruvaṃ |
kramātsaṃbodhimāsādya saṃbuddhapadamāpsyatha || 159 || {59}
[Analyze grammar]

iti śāstrā samādiṣṭaṃ śrutvā śobhaḥ sa bhūpatiḥ |
tathā hīti pravijñapya prābhyanandatprabodhitaḥ || 160 || {60}
[Analyze grammar]

tadārabhya sa bhūmīndrastriratnaśaraṇaṃ gataḥ |
sarvasatvahitaṃ kṛtvā prācaratsarvadā śubhe || 161 || {61}
[Analyze grammar]

tadā tadviṣaye tatra sarvadābhūcchubhotsavaṃ |
sarva lokāśca saddharmāratotsāhāḥ pracerire || 162 || {62}
[Analyze grammar]

evaṃ sa nṛpatiḥ śobhastaṃ munīndraṃ sasāṃghikaṃ |
yathārhabhojanaiścāpi trimāsyaṃ samasevita || 163 || {63}
[Analyze grammar]

tataḥ sa bhūmīrājo trimāsānte sasāṃghikaṃ |
krakuchaṃdaṃ munīndraṃ taṃ natvaivaṃ prārthayanmudā || 164 || {64}
[Analyze grammar]

bhagavannātha sarvajña sarvadātra sasāṃghikaḥ |
saddharmaṃ kṛpayāsmadbhyamādeṣṭum sthātumarhati || 165 || {65}
[Analyze grammar]

iti saṃprārthite rājñā bhagavān sa jagadguruḥ |
tada śobhaṃ jagatīpālaṃ samālokyaivamādiśat || 166 || {66}
[Analyze grammar]

nāhaṃ rājaṃstavaikasya hitārthe sugato bhave |
api tu sarvasatvānāṃ śubhahetau bhave jinaḥ || 167 || {67}
[Analyze grammar]

tadevaṃ sarvalokeṣu bodhicaryāṃ prakāśayan |
saddharmaṃ samupākhyātuṃ careyaṃ saha sāṃghikaiḥ || 168 || {68}
[Analyze grammar]

yadyasti te sadā rājaṃ bhaktiśraddhāmatirmayi |
mannāmābhisamuddiśya stūpaṃ kṛtvā sadā bhaja || 169 || {69}
[Analyze grammar]

etasmiṃ yatkṛtaṃ karma tanmayi kṛtameva hi |
tiṣṭhato nirvṛtasyāpi tulyaṃ bhaktimatāṃ phalaṃ || 170 || {70}
[Analyze grammar]

tadyathā mayi rājendra śraddhayā śaraṇaṃ gataḥ |
triratnabhajanaṃ kṛtvā carasvaivaṃ śubhe mudā || 171 || {71}
[Analyze grammar]

tathāsmin sarvadā stūpe śraddhayā śaraṇaṃ gataḥ |
triratnabhajanaṃ kṛtvā śubhe cara samāhitaḥ || 172 || {72}
[Analyze grammar]

tathā te sarvadā kṣemaṃ sarvatrāpi bhaveddhruvaṃ |
kramātsaṃbodhimāsādya saṃbuddhapadamāpnuyāt || 173 || {73}
[Analyze grammar]

ityādiśya sa saṃbuddhastasmai śobhāya bhūrbhuje |
svanakhakeśamutkṛtya dadau stūpārthamādarāt || 174 || {74}
[Analyze grammar]

taṃ munīndrapradattaṃ sa bhūpatiḥ saṃpramoditaḥ |
praṇatvā samupāgṛhya sānaṃdaḥ svālayaṃ yayau || 175 || {75}
[Analyze grammar]

tatra sa nṛpatī rājā tannakhakeśamādarāt |
garbhe nidhāya sadratnairmahastūpamakārayat || 176 || {76}
[Analyze grammar]

tatastaṃ sa nṛpo rājā pratiṣṭhāpya yathāvidhiḥ |
mahotsavaiḥ sadā nityaṃ samabhyarcya bhajanmudā || 177 || {77}
[Analyze grammar]

tatraikasmindine bhadre parvaṇi pratyupasthite |
sametya goṣṭhikāḥ sarve taṃ stūpaṃ draṣṭumāgatāḥ || 178 || {78}
[Analyze grammar]

dṛṣṭvā te goṣṭhikāḥ sarve suprasannābhimoditāḥ |
nānāpuṣpaistamabhyarcya mahotsavaiḥ sahābhajat || 179 || {79}
[Analyze grammar]

tatraiko goṣṭhiko dṛṣṭvā daridro 'hamiti bruvan |
tatpūjāmahotsāhe lajjayā svagṛhaṃ yayau || 180 || {80}
[Analyze grammar]

tatastairgoṣṭhikaiḥ sarvairdṛṣṭvā sa svagṛhe tataḥ |
bahuśaḥ paribhāṣitvā goṣṭhimadhyādbahiṣkṛtaḥ || 181 || {81}
[Analyze grammar]

tataḥ sa lajjayākhinnaḥ paścāttāpāgnitāpitaḥ |
hā maṃdaḥ kathameko 'haṃ tiṣṭheyamityaciṃtayat || 182 || {82}
[Analyze grammar]

tataḥ sa sugataṃ smṛtvā daridro 'pi samaṃtataḥ |
sarvapuṣpāṇi saṃgṛhya taistaṃ stūpaṃ samarcayat || 183 || {83}
[Analyze grammar]

tataḥ pradakṣiṇīkṛtya sāṃjaliḥ sa pramoditaḥ |
tatpādayoḥ praṇatvaivaṃ praṇidhānaṃ mudākarot || 184 || {84}
[Analyze grammar]

yanmayātra munīndrasya stūpaḥ puṣpaiḥ samarcitaḥ |
etatpuṇyavipākena bhaveyaṃ śrīsamṛddhimān || 185 || {85}
[Analyze grammar]

ityevaṃ praṇidhiṃ kṛtvā tatstūpaṃ śaraṇaṃ gataḥ |
sa daridraḥ samabhyarcya prābhajan saṃpramoditaḥ || 186 || {86}
[Analyze grammar]

manyatāṃ bhikṣavo yo 'sau daridro 'yaṃ hi śobhitaḥ |
yatstūpo 'rcitaḥ puṣpaistenāyaṃ śrīsamṛddhimān || 187 || {87}
[Analyze grammar]

anyadapi yathānena sukṛtaṃ prakṛtaṃ purā |
tatsarvaṃ saṃpravakṣyāmi śṛṇudhvanyūyamādarāt || 188 || {88}
[Analyze grammar]

tathāthābhūtpurā pūryāṃ vārāṇasyāṃ gṛhādhipaḥ |
śreṣṭhī mahājanaḥ sādhurvyavahāravicakṣaṇaḥ || 189 || {89}
[Analyze grammar]

tadaikasmindine tasya gṛhāntike śanaiścaran |
pratyekasugato glāno bhikṣārthaṃ samupācaran || 190 || {90}
[Analyze grammar]

taṃ gṛhāntikamāyātaṃ dṛṣṭvā sa karuṇāhataḥ |
sahasopetya natvainamāmaṃtrya svagṛhe nayet || 191 || {91}
[Analyze grammar]

tatra śreṣṭhī sa taṃ glānaṃ pratyekabuddhamāsane |
upasthāpya samabhyarcya paṭenāchādayanmudā || 192 || {92}
[Analyze grammar]

tasmai kṣīrodanaiḥ pūrṇaṃ pātraṃ paṃcāmṛtaiḥ saha |
pradatvā sāṃjalirnatvā manasaivaṃ vyaciṃtayat || 193 || {93}
[Analyze grammar]

yadayaṃ sugato glāno 'bhyarcito mayādarāt |
etatpuṇyavipākena bhaveyaṃ kṣemavān sudhīḥ || 194 || {94}
[Analyze grammar]

ityevaṃ praṇidhānena sa śreṣṭhī pratimoditaḥ |
satkṛtya sādaraṃ tatra svāśrame samacārayat || 195 || {95}
[Analyze grammar]

manyatāṃ bhikṣavo yo 'sau śreṣṭhī śrīmānmahājanaḥ |
ayameva mahābhijñaḥ śobhito 'rhanmahāmatiḥ || 196 || {96}
[Analyze grammar]

yadanena tadā glānapratyekabuddha ādarāt |
paṭenāchādya piṃḍena pratipādya samarcitaḥ || 197 || {97}
[Analyze grammar]

etatpuṇyavipākena śobhito 'yaṃ samṛddhimān |
paṃcajanmaśatānyevaṃ babhūva sadguṇākaraḥ || 198 || {98}
[Analyze grammar]

bhūyo 'pi yatpurānena sukṛtaṃ sādhitaṃ yathā |
tatsarvaṃ saṃpravakṣyāmi śṛṇudhvaṃ yūyamādarāt || 199 || {99}
[Analyze grammar]

tadyathābhūtpurā śāstā kāśyapo 'rhanstathāgataḥ |
sarvajñaḥ sugato nātho dharmarājo munīśvaraḥ || 200 || {100}
[Analyze grammar]

vārāṇasyāṃ sa saṃbuddho mṛgadāve sasāṃghikaḥ |
sarvasatvahitārthena vyaharaddharmamādiśat || 201 || {11}
[Analyze grammar]

tasmiṃśca samaye tatra vārāṇasyāmabhūdgṛhī |
saṃbuddhabhaktimān sādhurdaridraḥ kāṣṭhahārikaḥ || 202 || {2}
[Analyze grammar]

sa ekasmindine kāṣṭhamāhartu parvaṭe vrajan |
tatraikatra mahatstūpaṃ dadarśāchāditaṃ tṛṇaiḥ || 203 || {3}
[Analyze grammar]

dṛṣṭvā sa samupāśritya tattṛṇāni samaṃtataḥ |
sarvāṇyapi samutpāṭya saṃmṛjya samaśodhayat || 204 || {4}
[Analyze grammar]

tatastaṃ śobhitaṃ dṛṣṭvā sa śreṣṭhī saṃpramoditaḥ |
natvā pradakṣiṇīkṛtya manasaivaṃ vyaciṃtayat || 205 || {5}
[Analyze grammar]

yadayaṃ saugatastūpo mayā saṃmṛjya śodhitaḥ |
etatpuṇyavipākena bhaveyaṃ divyasuṃdaraḥ || 206 || {6}
[Analyze grammar]

divyātiriktābhaiḥ śobhitaḥ syān samṛddhimān |
anāgatāṃśca saṃbuddhānārāgayeyamādarāt || 207 || {7}
[Analyze grammar]

tadā tacchāsane gatvā triratnaśaraṇaṃ gataḥ |
pravrajyārhatpadaṃ prāpya vrajeyāhaṃ sunirvṛtiṃ || 208 || {8}
[Analyze grammar]

ityevaṃ praṇidhiṃ kṛtvā praṇatvā taṃ jinālayaṃ |
satataḥ kāṣṭhamādāya svagṛhaṃ samudācarat || 209 || {9}
[Analyze grammar]

tataḥ sa sumatiḥ śrīmānabhūttatpuṇyavān kṛtiḥ |
sukhāni suciraṃ bhuktvā kāle mṛto divaṃ yayau || 210 || {10}
[Analyze grammar]

svarge sa divyabhogyāni bhuktvā reme suraiḥ saha |
paṃcajanmaśatānyevaṃ sukhaṃ bhuktvā bhramedbhave || 211 || {11}
[Analyze grammar]

atrāpi yadeyaṃ śrīmāñchāsane me samāgataḥ |
pravrajyāsaṃvaraṃ dhṛtvā carannarhanbhavatyapi || 212 || {12}
[Analyze grammar]

tatsarvaṃ hi vijānīta tatstūpasaṃmṛṣṭapuṇyataḥ |
yathā ca ciṃtitaṃ tatra tathāsya siddhyate 'dhunā || 213 || {13}
[Analyze grammar]

daridrakāṣṭhahāro yo bhavetso 'yaṃ hi śobhitaḥ |
anya iti na manyantavyaṃ yuṣmābhirnātra saṃśayaḥ || 214 || {14}
[Analyze grammar]

evaṃ sarvatra saṃsāre sarveṣāmapi prāṇināṃ |
yathaiva yatkṛtaṃ karma tathaiva tatphalaṃ dhruvaṃ || 215 || {15}
[Analyze grammar]

abhuktaṃ kṣīyate naiva karma kvāpi kadā cana |
anyathāpi bhavennaiva karmaphalaṃ kathaṃ cana || 216 || {16}
[Analyze grammar]

evaṃ matvātra saṃsāre sarvadā sukhavāṃchibhiḥ |
triratnabhajanaṃ kṛtvā caritavyaṃ śubhe sadā || 217 || {17}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā te sarvasāṃghikāḥ |
sarve lokāśca saṃbodhiprāptuṃ dharmārthino 'bhavan || 218 || {18}
[Analyze grammar]

iti me guruṇākhyātaṃ śrutaṃ mayā tathocyate |
tvamapyevaṃ mahārāja saddharmanirato bhava || 219 || {19}
[Analyze grammar]

prajāścāpi mahāraja bodhayitvā prayatnataḥ |
bodhimārge 'bhisaṃsthāpya pātumarhati sarvadā || 220 || {20}
[Analyze grammar]

evaṃ kṛte mahārāja sarvatra vaḥ śubhaṃ bhavet |
kramātsaṃbodhimāsādya saṃbuddhapadamāpnuyāḥ || 221 || {21}
[Analyze grammar]

iti tenārhatākhyātaṃ śrutvāśokaḥ sa bhūmipaḥ |
tathā hīti pratijñapya prābhyanandatsa pārṣadaḥ || 222 || {22}
[Analyze grammar]

ye śraddhāḥ suprasannā idamapi manujāḥ śobhitasyāvadānaṃ |
śṛṇvanti śrāvayaṃti pramuditamanasā ye ca saṃbodhikāmāḥ |
te sarve bodhisatvāḥ sakalaguṇabhṛto bodhicaryāṃ caranto |
bhuktvā saukhyaṃ prakāmaṃ daśabalanilaye saṃprayānti pramuktvā || 223 || {23}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana śobhita-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: