Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 34 - Ārāmika-avadāna

athāśoko mahīpālaḥ kṛtāñjaliḥ pramoditaḥ |
upaguptaṃ yatiṃ natvā punarevamabhāṣata || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
tadyathā guruṇādiṣṭaṃ tathādeṣṭuñca me 'rhati || 2 || {2}
[Analyze grammar]

iti saṃprārthitaṃ rājñā śrutvā so 'rhanmahāmatiḥ |
tamaśokaṃ mahārājaṃ samālokyaivamādiśat || 3 || {3}
[Analyze grammar]

śṛṇu sādhu mahārāja yathā me guruṇoditaṃ |
tathātrāhaṃ pravakṣyāmi tava dharmapravṛddhaye || 4 || {4}
[Analyze grammar]

tadyathā bhagavānbuddhaḥ śākyasiṃho munīśvaraḥ |
sarvajñaḥ sugato śāstā dharmarājastathāgataḥ || 5 || {5}
[Analyze grammar]

śrāvakairbhikṣubhiḥ sārddhaṃ bhikṣuṇībhirupāsakaiḥ |
upāsikāgaṇaiścāpi cailakaiścāpi tīrthikaṃ || 6 || {6}
[Analyze grammar]

bodhisatvairmahāsatvaiḥ sarvasatvahitaṃkaraṃ |
ṛṣibhiryogibhiścāpi yatibhirbrahmacāribhiḥ || 7 || {7}
[Analyze grammar]

śrāvastyā bahirudyāne jetāraṇye jināśrame |
vihāre vyaharal lokahitārthaṃ dharmamādiśan || 8 || {8}
[Analyze grammar]

tatsaddharmāmṛtaṃ pātuṃ sarve satvāḥ pramoditāḥ |
śakrabrahmādayo devāḥ sarvalokādhipā api || 9 || {9}
[Analyze grammar]

nagendrā asurendrāśca yakṣagaṃdharvakinnarāḥ |
siddhā vidyādharāḥ sādhyā garuḍā rākṣasā api || 10 || {10}
[Analyze grammar]

brāhmaṇāḥ kṣatriyā bhūpā rājaputrāśca maṃtriṇaḥ |
amātyāḥ śreṣṭhinaḥ paura gṛhādhipā mahājanāḥ || 11 || {11}
[Analyze grammar]

vaṇijaḥ sārthavāhāśca śilpino 'pi śubhārthinaḥ |
grāmyā jānapadāścānyalokāḥ kārpaṭikādayaḥ || 12 || {12}
[Analyze grammar]

sarve te samupāśritya vihāre taṃ munīśvaraṃ |
dṛṣṭvā sāñjalayo natvā muditāḥ samunpāviśan || 13 || {13}
[Analyze grammar]

tatra sarve 'pi te nāthaṃ tamabhyarcya yathākramaṃ |
tridhā pradakṣiṇīkṛtya praṇatvā samupāśrayan || 14 || {14}
[Analyze grammar]

tadā tān samupāsīnāṃ dṛṣṭvā sa bhagavāñjinaḥ |
āryasatyaṃ samārabhya saddharmaṃ samupādiśat || 15 || {15}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītva sarve brahmādayo 'pi te |
lokāḥ satyamiti matvā prābhyanandanprabodhitāḥ || 16 || {16}
[Analyze grammar]

tasminnavasare kaścit'sau 'tha āramikaḥ sudhīḥ |
dantakāṣṭhaṃ samādāya śrāvastyāṃ samupāviśat || 17 || {17}
[Analyze grammar]

tatra naimittiko dvāre 'vasthitastamāgataṃ |
dṛṣṭvā taddantakāṣṭhaṃ ca samālokyaivamupāgamat || 18 || {18}
[Analyze grammar]

vataitaddantakāṣṭhaṃ yo bhakṣayiṣyati mānavaḥ |
nūnam ṇataraṇaṃ bhogyaṃ prabhokṣyati sa bhāgyavān || 19 || {19}
[Analyze grammar]

etattenoditaṃ śrutvā sa āramika unmukhaḥ |
tatraiva kṣaṇamāśritya manasaivaṃ vyacintayat || 20 || {20}
[Analyze grammar]

kasmāyetadahaṃ dadyāṃ saṃmāno yena me bhavet |
evaṃ dhyātvā punastatra manasaivaṃ vyacintayat || 21 || {21}
[Analyze grammar]

yadayaṃ bhagavānbuddhaḥ sarvatraidhātukādhipaḥ |
jagacchāstā jagannātho dharmarājo munīśvaraḥ || 22 || {22}
[Analyze grammar]

yadasmai dīyate kiñcidapi tatphalamuttamaṃ |
aprameyamasaṃkhyeyaṃ mahatkhyātaṃ śrutaṃ mayā || 23 || {23}
[Analyze grammar]

tadasmai dharmarājāya buddhāya sarvatāyine |
jagacchāstre munīndrāya dadyāṃ kāṣṭhamidaṃ nvahaṃ || 24 || {24}
[Analyze grammar]

iti dhyātvā viniścitya sa āramika ādarāt |
dantakāṣṭhaṃ tadādāya jetodyāne upācarat || 25 || {25}
[Analyze grammar]

tatra taṃ śrīghanaṃ dṛṣṭvā bhikṣusaṃghapuraskṛtaṃ |
vihāre sa prasannāsyāḥ praviṣṭaḥ samupācarat || 26 || {26}
[Analyze grammar]

tatra tasya munīndrasya dantakāṣṭhaṃ tadādarāt |
upasthāpya praṇatvā sa sāṃjalirevamabravīt || 27 || {27}
[Analyze grammar]

bhagavannātha sarvajña mamānugrahakāraṇāt |
dantakāṣṭhamimaṃ śāstā bhavānādātumarhati || 28 || {28}
[Analyze grammar]

evaṃ saṃprārthite tena bhagavān sa munīśvaraḥ |
dṛṣṭvā tatkāṣṭhamādāya tasyāgrato vyasṛjata || 29 || {29}
[Analyze grammar]

tadā tatkāṣṭhamādāya sa udyānapālako mudā |
tatraiva saugatārāme nikhanya nidadhe bhuvi || 30 || {30}
[Analyze grammar]

tatra nihitamātraṃ tatkāṣṭhaṃ mūlapratiṣṭhitaṃ |
mahacchākhāharitpatrapuṣpaphalasamṛddhitaḥ || 31 || {31}
[Analyze grammar]

tatkṣaṇena mahān vṛkṣo nyagrodhaḥ parimaṇḍalaḥ |
sarvasatvamanohārī mahāmegha ivābhavat || 32 || {32}
[Analyze grammar]

tatra sa bhagavān gatvā tacchāyāṃ samupāśrayan |
sabhāmadhyāsanāsīnaḥ saddhārmaṃ samupādiśat || 33 || {33}
[Analyze grammar]

etadadbhutamālokya sarve lokāḥ savismayāḥ |
tatsaddharmāmṛtaṃ pītvā prābhyanandanpramoditāḥ || 34 || {34}
[Analyze grammar]

tadā tatra mahātmā sa gṛhīśo 'nāthapiṇḍadaḥ |
samāgatya munīndraṃ taṃ natvaivaṃ prārthayanmudā || 35 || {35}
[Analyze grammar]

bhagavannahamadyeha bhagavantaṃ sasāṃghikaṃ |
pūjayituṃ samichāmi tanmamānugrahaṃ kuru || 36 || {36}
[Analyze grammar]

iti tatprārthitaṃ śrutvā bhagavān sa munīśvaraḥ |
tatheti taṃ samālokya tūṣṇīṃ bhūtvādhyuvāsa tat || 37 || {37}
[Analyze grammar]

tadadhivāsitaṃ śāstra matvā so 'nāthapiṇḍadaḥ |
tatrāsanāni prajñapya tatsāmagrīṃ samānayat || 38 || {38}
[Analyze grammar]

tadā sa bhagavānstatra sasāṃghikaḥ samutthitaḥ |
taddattaṃ pādyamādāya svasvāsane samāśrayat || 39 || {39}
[Analyze grammar]

tatrāsanasamāsīnaṃ taṃ munīndraṃ sasāṃghikaṃ |
dṛṣṭvā sa muditaḥ śreṣṭhī yathākramaṃ samarcayet || 40 || {40}
[Analyze grammar]

tataḥ śatarasai bhojyaiḥ supraṇītaiḥ sa dīnabhṛt |
saṃbuddhapramukhaṃ sarvasaṃghaṃ taṃ samatarpayat || 41 || {41}
[Analyze grammar]

tataḥ sa śrīghanaṃ sarvasaṃghaṃ ca parituṣṭitaṃ |
matvā panīyapātrāṇi taddhastādīṃ vyaśodhayat || 42 || {42}
[Analyze grammar]

tataḥ kramukatāmbūlagaṇauṣadhīrasāyanaṃ |
datvā sa sāṃjalirnatvā sasaṃghaṃ tamupāśrayat || 43 || {43}
[Analyze grammar]

tataḥ sa bhagavāndṛṣṭvā taṃ gṛhasthamupasthitaṃ |
ādimadhyāmṭakalyāṇaṃ sāśiṣaṃ dharmamādiśat || 44 || {44}
[Analyze grammar]

taddṛṣṭva samahotsāhamāramikaḥ sa mohitaḥ |
naimittikasamākhyātaṃ satyaṃ matvābhyanaṃdata || 45 || {45}
[Analyze grammar]

tataḥ sa suprasannātmā ārāmikaḥ pramoditaḥ |
samutthāya munīndrasya purataḥ samupācarat || 46 || {46}
[Analyze grammar]

tatra tasya munīndrasya pādayoḥ sa kṛtāñjaliḥ |
praṇatvā manasā bodhipraṇidhānaṃ vyadhānmudā || 47 || {47}
[Analyze grammar]

yadasmai dharmarājāya jagacchāstrai jagadbhute |
mayātra śraddhayā dattakāṣṭhamātraṃ samarppitaṃ || 48 || {48}
[Analyze grammar]

etatpuṇyavipākena caritvāhaṃ śubhe sadā |
pratyekāṃ bodhimāsādya nirvṛtipadamāpnuyāṃ || 49 || {49}
[Analyze grammar]

iti tena sucittena praṇidhānam kṛtaṃ sadā |
matvā sa bhagavān smitaṃ visasarja saraśmikaṃ || 50 || {50}
[Analyze grammar]

tataste raśmayaḥ sarvā munimukhābjaniḥsṛtāḥ |
nānā varṇāḥ samanteṣu bhuvaneṣu sa bhāsayan || 51 || {51}
[Analyze grammar]

ye cādho bhuvane yātāḥ sarvatra narakeṣu te |
avabhāsya sukhīkṛtya nārakīyānpracerire || 52 || {52}
[Analyze grammar]

tadraśmisaṃparispṛṣṭāḥ sarve te narakasthitāḥ |
nirduḥkhāḥ sukhasaṃpannā vismitā evamūcire || 53 || {53}
[Analyze grammar]

aho citraṃ kathaṃ duḥkhaṃ prasrabdhaṃ jāyate sukhaṃ |
itaścyutāḥ kuhānyatra saṃprāptāḥ sāṃprataṃ vayaṃ || 54 || {54}
[Analyze grammar]

iti saṃdigdhacittānāṃ teṣāṃ narakavāsināṃ |
bodhārthaṃ nirmitaṃ buddhaṃ bhagavān vyasṛjattadā || 55 || {55}
[Analyze grammar]

tannirmitaṃ muniṃ dṛṣṭvā sarve te narakasthititāḥ |
mahaccitrasamākrāntahṛdayāścaivamūśire || 56 || {56}
[Analyze grammar]

naivānyatra gatā sarve ihaiva saṃsthitā vayaṃ |
kintvayaṃ puruṣo 'pūrvadarśanaḥ samupāgataḥ || 57 || {57}
[Analyze grammar]

nūnamayaṃ mahāsattvaḥ samīkṣyāsmān suduḥkhinaḥ |
kṛpayā coditaḥ sarvān samuddharttumihāgataḥ || 58 || {58}
[Analyze grammar]

tadasya puruṣasyātra sarvairasmābhirādarāt |
śraddhayā śaraṇaṃ gatvā karttavyaṃ bhajanaṃ mudā || 59 || {59}
[Analyze grammar]

iti saṃbhāṣya te sarve nārakīyā prasāditāḥ |
tasya nirmitabuddhasya prābhajañcharaṇaṃ gatāḥ || 60 || {60}
[Analyze grammar]

tadaitadbhajanotpannaiḥ puṇyaiste narakotthitāḥ |
nirmuktapātakāḥ sarve śuddhakāyā divaṃ yayuḥ || 61 || {61}
[Analyze grammar]

evaṃ te raśmayaḥ sarve sarvānstānnirayāśṛtān |
avabhāsya samuddhṛtya pratyāyayurmuneḥ puraḥ || 62 || {62}
[Analyze grammar]

evamurddhagatā ye ca raśmayaste prasāritāḥ |
avabhāsya diśaḥ sarvāḥ saṃprasusruḥ surālayān || 63 || {63}
[Analyze grammar]

sarvāndevālayāṃścaivamavabhāsya samantataḥ |
gatvākaniṣṭhaparyantaṃ sarvāndevānacodayan || 64 || {64}
[Analyze grammar]

anityaṃ khalu saṃsāraṃ duḥkhaśūnyamanātmakaṃ |
puṇyameva jagatsāraṃ matvā taccinutādarāt || 65 || {65}
[Analyze grammar]

niṣkrāmatārabhadhvaṃ tad yujyadhvaṃ buddhaśāsane |
mārasainyān vinirjitya caradhvaṃ saṃvare sadā || 66 || {66}
[Analyze grammar]

yo 'pramatto munīndrasya śāsane saṃcariṣyate |
sa hitvā janma saṃsāre duḥkhasyāntaṃ kariṣyati || 67 || {67}
[Analyze grammar]

ityudghoṣaiḥ surān sarvāñcodayitvā samantataḥ |
sarve te raśmayastatra puraḥ pratyāyayurmuneḥ || 68 || {68}
[Analyze grammar]

tatra te raśmayaḥ sarve 'pyekībhūtāśca piṇḍitāḥ |
muniṃ pradakṣiṇīkṛtya tadūrṇāyāṃ samāviśan || 69 || {69}
[Analyze grammar]

taddṛṣṭvā sabhāsīnāḥ sarve lokāḥ savismayāḥ |
kiṃ śāstehādiśeddharmamityevaṃ samacintayat || 70 || {70}
[Analyze grammar]

athānaṃdaḥ samutthāya kṛtāṃjaliḥ savismayaḥ |
bhagavantaṃ tamānamya prārthayadevamādarāt || 71 || {71}
[Analyze grammar]

nāhetupratyayaṃ śāstarhasanti sugatāḥ kvacit |
tatkimarthañjagannātha bhavān hasati sāṃprataṃ || 72 || {72}
[Analyze grammar]

yadbhavataḥ smitaṃ dṛṣṭvā sarve ime sabhājanāḥ |
vismayasamupākrāntacittāstiṣṭhanti sarvavit || 73 || {73}
[Analyze grammar]

tad yadarthe bhavān smitaṃ muṃcati tajjagadguro |
samupādiśya sarveṣāṃ saṃśayaṃ chetumarhati || 74 || {74}
[Analyze grammar]

ityānandoditaṃ śrutvā bhagavānmunīśvaraḥ |
tamānandaṃ sabhāṃ cāpi samālokyaivamādiśat || 75 || {75}
[Analyze grammar]

evametattathānaṃda yathākhyātaṃ tvayā kila |
nāhetupratyayaṃ buddhā muñcaṃti hi smitaṃ kva cit || 76 || {76}
[Analyze grammar]

yadarthe 'hamihānanda smitaṃ muñcāmi sāṃprataṃ |
tatsatyaṃ saṃpravakṣyāmi śṛṇuta yūyamādarāt || 77 || {77}
[Analyze grammar]

yadayaṃ śraddhayānanda sudhīrudyānapālakaḥ |
dantakāṣṭhamupasthāpya satkāraṃ kurute mama || 78 || {78}
[Analyze grammar]

etatpuṇyavipākena kalpānyapi trayodaśa |
vinipātamayaṃ kvāpi gamiṣyati kadā cana || 79 || {79}
[Analyze grammar]

sarvadāyaṃ mahāsatvaḥ saddharmasādhanodyataḥ |
sadguṇī sukhasaṃbhoktā bodhisatvo bhaviṣyati || 80 || {80}
[Analyze grammar]

tato 'nte 'yaṃ mahābhijñaḥ pariśuddhatrimaṇḍalaḥ |
pratyekaṃ bodhimāsādya pratyekasugato jinaḥ || 81 || {81}
[Analyze grammar]

vimalo nāma satvānāṃ hitakarī śubhaṃkaraḥ |
brahmacārī viśuddhātmā lokanātho bhaviṣyati || 82 || {82}
[Analyze grammar]

evamānaṃda vijñāya saṃbuddhaśāsane kvacit |
kiñcidvāpi pradātavyaṃ tatphalaṃ syānmahattaraṃ || 83 || {83}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā te sāṃghikādayaḥ |
sarve lokāḥ sabhāsīnāḥ prābhyanandanprabodhitāḥ || 84 || {84}
[Analyze grammar]

so 'pi cārāmikaḥ śrutvā vyākṛtaṃ sugatena tat |
triratnabhajanaṃ kartuṃ samaichanmuditaḥ sadā || 85 || {85}
[Analyze grammar]

tacchrutvā sa mahādātā gṛhastho 'nāthapiṇḍadaḥ |
sāñjalistaṃ jinaṃ natvā muditaḥ svagṛhaṃ yayau || 86 || {86}
[Analyze grammar]

tataḥ sa bhagavāṃcchāstā samutthāya sasāṃghikaḥ |
svāsanasamupāsīnastasthau dhyānasamāhitaḥ || 87 || {87}
[Analyze grammar]

tataḥ āramikaḥ so 'pi sarvādā saṃpramoditaḥ |
triratnabhajanaṃ kurvanprācaratsamupasthitaḥ || 88 || {88}
[Analyze grammar]

iti me guruṇādiṣṭaṃ śrutaṃ mayā tathocyate |
tvayāpyevaṃ mahārāja bhaja ratnatrayaṃ sadā || 89 || {89}
[Analyze grammar]

lokāścāpi tathā rājaṃ bodhayitvā prayatnataḥ |
triratnabhajanotsāhe yojanīyāstvayā sadā || 90 || {90}
[Analyze grammar]

tena te maṅgalaṃ nityaṃ sarvatrāpi bhavetsadā |
kramādbodhiṃ samāsādya saṃbuddhapadamāpnuyāḥ || 91 || {91}
[Analyze grammar]

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ |
tatheti prativijñapya prābhyanandatsapārṣadaḥ || 92 || {92}
[Analyze grammar]

āramikasyedamihāvadānaṃ śṛṇvanti ye ye ca niśāmayanti |
te sarvamevaṃ śubhasatsukhāni bhuktvā prayaāsyanti jinālayante || 93 || {93}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Ārāmika-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: